Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 39
________________ 10] सटिप्पणकम् ____ अभिनवेत्यादि अभिनवजलधरसुन्दर धृतमन्दर ए श्रीमुखचन्द्रचकोर जय जय देव हरे // 7 // पुनः किंभूत / अभिनवजलधरसुन्दर / अभिनवो नवीनश्चासौ जलधरप्रचेति तद्वत् सुन्दरः श्यामः तस्य संबोधनम् / पुनः किंभूत / धृतमन्दर / अमृतोन्मथने धृतः पृष्ठे मन्दराचलो येन स तथा तस्य संबोधनम् / पुनः किंभूत / श्रीमुखचन्द्रचकोर / श्रियो लक्ष्म्या मुखं तदेव चन्द्रः तस्य चकोरः तस्य संबोधनम् / चकोरो हि चन्द्ररश्मिपानं करोति / अयमपि श्रीमुखाधरपानं करोतीत्यर्थाभिप्रायः / श्रीजयदेवेत्यादि श्रीजयदेवकवेरिदं कुरुते मुदम् ए मङ्गलमुज्ज्वलगीतं जय जय देव हरे // 8 // श्रीजयदेवकवेः इदम् उज्ज्वलेत्यभिप्रायं प्रकटयति श्लोकः / *पोत्यादि पद्मापयोधरतटीपरिरम्भलग्नकाश्मीरमुद्रितमुरो मधुसूदनस्य / व्यक्तानुरागमिव खेलदनङ्गखेदस्वेदाम्बुपूरमनुपूरयतु पियं वः // 1 // मधुसूदनस्य मुरारेः उरो वक्षो वो युष्माकं प्रियम् अपेक्षितम् अनुपूरयतु / करोत्वित्यर्थः / किंभूतम् उरः / पद्मापयोधरतटीपरिरम्भलग्नकाश्मीरमुद्रितम् / पनायाः लक्ष्म्याः पयोधरौ तयोस्तटी परिसरः पार्श्वभागः तस्याः परिरम्भः उपगूहनं तेन लग्नं च तत् काश्मीरं कुङ्कुमं च तेन' मुद्रितम् / तत्स्तनाकारमण्डलाकृतिचिह्नितम् / ममेदं मुरारेरुरो न त्वन्यस्याः इत्यभिप्रायेण मुद्रितं चिह्नितम् / अन्योऽपि स्ववस्तुनि द्रव्ये वा प्रन्थिमुद्राङ्कलक्षं करोतीत्यर्थः / 1) B नवश्च आसा(षा)ढजलधरश्चेति / 2) B करोतीत्यर्थः / 3) B reads the following verse betweer verse no. 7 and verse no. 8:तव चरणं (१चरणे) प्रणता वयमिति भाव[य] ए / कुरु कुशलं प्रणतेषु जय जय देव हरे // It is to be noted, however, that B does not have any comment on it. 4) A श्री / / P पद्मति. 5) P मुरसूदनस्य / 6) P पूरमुपपूरयतु / ) 7: B adds चेति / 8) द्रव्येन प्रन्थिमुद्राङ्कलक्षं करोतीत्यर्थः / B द्रव्ये वा ग्रन्थं तमुद्रां (2) करोति इत्यर्थः /

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162