Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ गीतगोविन्दकाव्यम् [13 मृगमदेति मृगमदसौरभरभसवशंवदनवदलमालतमाले / युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले // 3 // पुनः 1किम्भूते / मृगमदसौरभरभसवशंवदनवदलमालतमाले / मृगमदः कस्तूरी तस्य सौरभम् आमोदः तस्य रभसः आधिक्यं तस्य वशंवदानि अनुसारीणि सदृशानि तद्वत्सुगन्धीनि तानि च नवदलानि नूतनपर्णानि तेषां माला समूहो यस्मिन् तादृशस्तमालो यत्र स तथा तस्मिन् / पुनः किम्भूते / युव. जनहृदयविदारणमनसिजनखरुचिकिंशुकजाले / युवानो तरुणाश्च ते जनाश्च तेषां हृदयानि तेषां विदारणं तस्मै / मनसिज-नखाः कन्दर्प-करजाः तेषां रुचिरिव दीप्तिर्येषां तानि तथा तानि च नवकिंशुकानि पलाशकुसुमानि च तेषां जालं समूहो यस्मिन् स तथा तस्मिन् / मदनेत्यादि मदनमहीपतिकनकदण्डरुचिकेसरकुसुमविकाशे / मिलितशिलीमुखपाटलिपटलकृतस्मरतूणविलासे // 4 // पुनः किंभूते / मदनमहीपतिकनकदण्डरुचिकेसरकुसुमविकाशे / मदनश्चासौ महीपती राजा च / तस्य कनकदण्डछत्रं तस्य रुचिरिव रुचिः येषां तानि तथा / तानि च केसरकुसुमानि नागकेसरकुसुमानि तेषां विकाशो विकसनं यस्मिन् स तथा तस्मिन् / पुनः किंभूते / मिलितशिलीमुखपाटलिपटलकृतस्मरतूणविलासे / मिलिताः शिलीमुखाः षट्पदाः यस्मिन् तत्तथा। तबत्पाटलिपटलं पाटलिकुसुमनिवहं च तेन कृत्वा कृतः स्मरतूणविलासः स्मरस्य मदनस्य तूणीरस्य शोभाकारो यस्मिन् स तथा / तस्मिन् / विलितेत्यादि विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे / विरहिनिकृन्तनकुन्तमुखाकृतितकदन्तुरिताशे // 5 // पुनः किंभूते / विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे / विगलिता गता लज्जा यस्य निर्लज्जवदित्यर्थः / तच्च तज्जगच्च तस्यावलोकनं तस्मात्तरुणैः नवैः करुणतरुभिः कृतो हासः पुष्पलक्षणो यस्मिन् स तथा / अथवा अवलोकनेन तरुणकरुणानि नवीनकरुणकुसुमान्येव कृतो हासो येन वसन्तेन स तथा तस्मिन् / पुनः किंभूते / विरहिनिकृन्तनकुन्तमुखाकृतिकेतकि(की)दन्तुरिताशे / विरहिणां वियोगिनां निकृन्तनं छेदनं तस्मै कुन्तः 'अस्त्रविशेषः कामनासः 1) B कथंभूते वसन्ते. 2) B नूनपत्राणि. 3) A B पाटलपटल 4) B adds वसन्ते. 5) P ०लोकित. 6) A केकि(को) B केतकी. 7) A, B आयुधविशेषः

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162