Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ श्लोकः 7] गीतगोविन्दकाव्यम् हे केशव / धृतनरहरिरूप / नरहरिनृसिंहः। धृतं नरहरेः रूपं येन स तथा। तव करकमलवरे नख तिष्ठति। कर एव कमलवरं पद्मश्रेष्ठं तस्मिन् / किंभूतं नखम् / अद्भुतगृङ्गम् / अद्भुतमाश्चर्यजनकं शृङ्गं अग्रभागो यस्य तत् / अदृष्टपूर्वमित्यर्थः / पुनः किंभूतम् / दलितहिरण्यकशिपुतनुभृतम् / हिरण्यकशिपोस्तनुः शरीरं सैव श्यामत्वाद् भृङ्गः / दलितो विदारितो हिरण्यकशिपोस्तनुभृङ्गो येन स तथा तत् / छलयसीत्यादि छलयसि विक्रमणे बलिमद्भुतवामन पदनखनीरजनितजनपावन / केशव धृतवामनरूप जय जगदीश हरे // 5 // हे केशव / धृतवामनरूप / धृतं वामनं रूपं येन स तथा तस्य संबोधनम्। हे अद्भुतवामन / त्वं बलिं छलयसि प्रवञ्चयसि / कस्मिन् विषये / विक्रमणे / विः पक्षी विरुद्धः तस्याक्रमणं तस्मिन् इति ध्वनिः। विक्रमणविषये हे पदनखनीरजनितजनपावन / पदस्य नखाः पदनखाः तेषां नीरं जलं तेन जनितं उत्पादित जनाय पावनं पवित्रीभावो येन स तथा तस्य संबोधनम् / क्षत्रियेत्यादि क्षत्रियरुधिरमये जगदपगतपापं स्नपयसि पयसि शमितभवतापम् / केशव धृतभृगुपतिरूप जय जगदीश हरे // 6 // हे केशव धृतभृगुपतिरूप / धृतं भृगुपतेः रूपं येन सः / भृगुपतिः परशुरामः / तस्य संबोधनम् / त्वं जगत् संसारं स्नपयसि स्नानं कारयसि / कस्मिन् / पयसि पानीये / किंभूते / क्षत्रियरुधिरमये / क्षत्रियाणां रुधिरं तदेव स्वरूपं यस्य तत्तथा तस्मिन् / किंभूतं जगत् / अपगतपापम् / स्नानमात्रेण अपगतं नष्टं पापं यस्य तत्तथा / पुनः किंभूतम् / शमितभवतापम् / शमितः शान्ति प्रापितो भवस्य संसारस्य तापो येन तत्तथा / वितरसीत्यादि वितरसि दिक्षु रणे दिक्पतिकमनीयं दशमुखमौलिबलिं रमणीयम् / केशव धृतरघुपतिरूप जय जगदीश हरे // 7 // 1) B adds अद्भुतः अदृष्टपूर्वः दैत्यानां(दैत्यान्) वामयतीति वामनः अद्भुतश्चासौ वामनश्च तस्य संबोधने हे अद्भुतवामन / 2) P, B drop पयसि / 3) B drops from तस्मिन्......पापं यस्य तत्तथा / 4) B धृतहलशरीरः but in the body of the text of the commentary it reads correctly: धृतरघुपतिरूप /

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162