Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 32
________________ 3 प्रलोकः 1] गीतगोविन्दकाव्यम् वाचः पल्लवयत्युमापतिधरः संदर्भशुद्धिं गिरां जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुते / शृङ्गारोत्तरसत्यमेयरचनैराचार्यगोवर्धन स्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविमापतिः // 3 // उमापतिधरो वाचः पल्लवयति केवलं कोमलां वाचं विस्तारयतीत्यर्थः / न तु गिरां वाणीनां संदर्भशुद्धि जानीते / तथा शरणः कविः श्लाघ्यः प्रशस्तः / कस्मिन् विषये / दुरूहद्रुते / दुःखेन अप्यूहितुं शक्यत इति दुरूहः / दुरूहं. व, द्रुतं च तं तस्मिन् / अतिशीघ्रं वक्तुं समर्थ इत्यर्थः / तथा आचार्यों गोवर्धनः. प्रलाध्यः / कैः शृङ्गारोत्तरसत्प्रमेयरचनैः / शृङ्गारोत्तराणि शृङ्गारप्रधानानि च. सत्प्रमेयानि उत्कृष्टप्रमेयानि च तेषां रचनानि / शृङ्गारोत्तरसत्प्रमेयरचनानि तैः। तथा धोयी नाम कविक्ष्मापतिः कविराजः श्रुतिधरः श्रुत्या श्रवणेन धारयतीत्यर्थः। अस्य प्रलोकस्य कविः क्षमापतिः राजा लक्ष्मणसेनः / अस्मिन् ग्रन्थे किं वक्तव्यं जनप्रवर्तनप्रयोजनं तदाह / यदीत्यादि यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम् / मधुरकोमलकान्तपदावलों शृणु तदा जयदेवसरस्वतीम् // 4 // हरिस्मरणे श्रीकृष्णानुचिन्तने यदि मनो हृदयं सरसं सरागं तवास्ति / यदि च विलासकलासु तव कुतूहलमस्ति / विपूर्वो लस् कान्तौ धातुः / विलासानां कलाः तासु / 'कौतूहलं कौतुकं च कुतुकं च कुतूहलम्' इत्यमरः / तदा हे बुधजन ! जयदेवस्य कवेः सरस्वती वाणी शृणु आकर्णय / कथंभूतां सरस्वतीम् / मधुरकोमलकान्तपदावलीम् / मधुरं स्वादु कर्णपेयम् / कोमलं स्निग्धम् / कान्तं कमनीयम् / एतैर्गुणैरुपेता पदावली पदपङ्क्तिर्यस्याः सा तथा ताम् / प्रलयेत्यादि अष्टपदी 1 / "मालवरागरूपकताले। प्रलयपयोधिजले धृतवानसि वेदं विहितवहिनचरित्रमखेदम् / केशव धृतमीनशरीर जय जगदीश हरे // ध्रुपदम् // 1 // 1) A जनप्रवृत्तिप्रयोजने किंवा / यदीत्यादिना, B जनप्रवृत्तिप्रयोजने किं च, यदीत्यादि / 2) A मालवरागे रूपकताले, B गौडमालरागेण गीयते रागलक्षणात्। B adds here the definition of the Malava-raga and the Rupaka-tala. These and such other definitions will be given separately in an appendix.

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162