Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 31
________________ सटिप्पणकम् [सर्गः 1 अध्वकुञ्जमं कामुकानां रमणीयं सङ्केतस्थानम् / कस्माद्तयोः नन्दनिदेशतः / नन्दो गोपः सर्वाभीरमुख्यो यमुनातटवृन्दावनगोष्ठस्थितः सन् बालकभयहेतुमाकलय्य दध्यादिक्रयविक्रयादिनाऽहर्निशं भयहीनां राधां आदिदेश / कथम् / इत्थम् / इत्थं कथम् / हे राधे तत्तस्माद्धेतोः इमं बालकं गृहं प्रापय / नीत्वा गृहं गच्छ / स्वमनोवाञ्छितं गोप्तुकामान्तर्गताभिप्रायेण यद्येवं राधा वदति / 'ततः कस्मात् / यतो नक्तं रात्रौ अयं भीरुः बाल्यभावादतिशयेन भीत इति / पुनः राधायाः स्वगतमेवम् / अहो आश्चर्यमेतत् / दिनमणौ विद्यमानेऽपि कथं नक्तलक्षणम् / तदाह / मेधैर्जलधरैरम्बरमाकाशं मेदरं व्याप्त छन्नं नेत्रभीषणम् / तमालद्रुमैस्तापिच्छतरुभिर्गाढाञ्जनसंनिभैर्वनभुवोऽरण्यभूमयः श्यामा निबिडान्धकारतुल्याः / अनेन हेतुना नक्तलक्षणं विनापि बालकोऽज्ञानत्वाद् वने विमेति / विद्यमाने भयहेतौ पुनः किम् / अतो मातुरन्तिकं नयेत्यर्थः // 1 // ___सरस्वत्याः प्रसादं विना कथं मनसीप्सितो ग्रन्थः करणीय इत्याह / वाग्देवतेत्यादि वाग्देवताचरितचित्रितचित्तसद्मा पद्मावतीचरणचारणचक्रवर्ती / श्रीवासुदेवरतिकेलिकथासमेत मेतं करोति जयदेवकविः प्रबन्धम् // 2 // एतं प्रबन्धं जयदेवकविः करोति / किंभूतं प्रबन्धम् / श्रीवासुदेवरतिकेलिकथासमेतम् / श्री लक्ष्मी राधारूपिणी / वसुदेवस्यापत्यं वासुदेवः कृष्णः कंसदैत्यविनाशाय आद्यः अजन्मा मानवावतारे मनुजरूपी।रतिश्च प्रीतिः। केलिः क्रीडा च अनुभत(?अनुभूत)कर्म आलये श्रीश्च वासुदेवश्च तयोः रतिकेलिकथास्ताभिः समेतं संयुक्तम् / कथंभूतो जयदेवकविः। पद्मावतीचरणचारणचक्रवर्ती / पद्मावती लक्ष्मीः तस्याः चरणौ। तयोश्चारणं शुश्रूषाराधनं तत्र चक्रवर्ती सेवकाधिराजः। अथवा पद्मावती तस्य ब्राह्मणी तस्याः नृत्यकलाचक्रवर्ती / पुनः किंभूतः। वाग्देवताचरितचित्रितचित्रसद्मा। वाक् चासौ देवता चेति / तस्याश्चरितं तेन चित्रितं विचित्रीकृतं चित्तमेव सद्म गृहं यस्य स तथा / अनेन लक्ष्मी. सरस्वत्योर्जयदेवो निष्णातः शृङ्गारी च सूचितः। जयदेवस्य कवेः कोऽपि कविः स्पर्धी स्पर्धावान्- समानोऽधिको वा न विश्रुतः न ख्यातः / ननु उमापतिधरादयः सन्तीत्याह / वाच इति 1)B रमणीयरतिस्थानम् / 2) A ततः कस्माद् भयम् / 3) A कंसदैत्यविनाशायाष्टमावतारिमनुजरूपी, (1 कंसदैत्यविनाशाय अष्टमावतारी मनुजरूपी) _____B कंसदैत्यवधायाष्टमावतारमनुजरूपी / 4) A अनुन्नकर्मालये, P अनुभवकर्मालये। 5) This introductory remark is placed by P after the verse ar: etc.

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162