________________
- सत्यंधरनृपस्य वर्णनम् ]
प्रथमो लम्
$ ५ तस्यां चैवंविधायां विधेयीकृतप्रकृतिः प्रतापविन मदवनीपति मकुटमणिवलभीविटङ्कसंचारितचरणनखकान्तिचन्द्रातपः करतलकलितकरालकरवालमयूख तिमिराभिसरदाह विजयलक्ष्मीलक्षितसौभाग्यः, समरसागरमधनसंभृतेन सुधारसेनेव प्रतापदहनदन्दह्यमानप्रतिभटविपिनजनितभसितराशिनेव निजभुजविटपिविनिर्गतकुसुमस्त बकेनेव परिपन्थिपार्थिवपङ्कजाकरसंकोचकौतुकसंचितेन चन्द्रमरीचिनिचयेनेव खड्गकालिन्दीसंजातेन फेनपटलेनेव पाण्डुरेण यशसा ५ प्रकाशित दगन्तः, मन्दीकृतमन्दरमहीभृति निजांसपीठे बहुनरपतिबाहुशिखरसमा रोहणावरोहणपरिखेदिनी चिरात्र विश्रामयन्, अश्रान्तपरिचीयमानेन वनीपकचातकपरिषद्विषादविघटनघना
२७
५. अथ राजानं वर्णयितुमाह-तस्यामिति तस्यां चैवंविधायां राजपुत्र सत्यं नाम राजाभूदिति कर्तृवियासंबन्धः । इदानीं राज्ञो विशेषणान्याह - विधेयीकृत प्रकृतिः - विधेयकृता रुशनुकूलीकृता प्रकृतिमन्ध्यादिवर्गः प्रजावा येन सः । प्रतापेति — प्रतापः कोदण्डजं तेजः स प्रभावी १० प्रतापश्च यत्तेजः कोषदण्डजम्' इत्यमरः । तेन विनमन्तो नस्त्रीभवन्तो येऽवनीपतयो राजानस्तेषां मान्यव मणिवलभ्यो रत्ननिर्मित गोपानस्यस्तासां विकेषु कपोतपाली पूर्ध्वभागेष्विति यावत् संचारितश्चरणनखकान्तिरं चन्द्रज्योत्स्ना येन सः । करतलेति—करतले पाणितले कलिती तो यः करालकरवालो भयंकरकुपाणस्तस्य मयूखाः किरणा एवं तिमिरं ध्वान्तं तस्मिन् अभिसरन्ती समागमाय समीपमागच्छन्ती या विजयलक्ष्मीस्तया लक्षितं प्रकटितं सौभाग्यं यस्य सः । अथ यशोविशेषणान्याह—समरेति — समर १५ एव युद्धमेव सागरस्तस्य मथनेन विलोडनेन संभृतस्तेन सुधारसेनेव पीयूषरसेनेव । प्रतापति - प्रताप पुत्र दहनोऽग्निस्तेन दह्यमानानि पुनः पुनरतिशयेन वा दद्यमानानि यानि प्रतिभटविपिनानि शत्रुकाननानि तैर्जनितो यो भसितराशिर्भस्म अस्तंतंत्र । निजेति-निजभुज एव स्त्रीयाहुरेव विटपी वृक्षस्तस्माद् विनिर्गतः प्रकटितः यः कुसुमस्तचकः पुष्पगुच्छकस्तेनैव परिपन्थीति — परिपन्थिपार्थिवा एव शत्रुनृपा एवं पङ्कजाकराः कमलसमूहास्तेषां संकोचस्य कौतुकेन संचितस्तेन चन्द्रमरीचिनिचयेनेव शशिरश्मिसमूहेनेव । २० खड्गति- - खड्ग एव कालिन्दी खङ्गकालिन्दी कृपाणयमुना तथा संजातेन समुत्पन्नेन फेनपटलेनेव डिण्डीरपिण्डेनेव । पाण्डुरंण धवलेन यशसा कीर्त्या प्रकाशितदिगन्तः प्रकाशिता दिगन्ता येन सः । मन्दीकृतेति - मन्दीकृत स्तिरस्कृतो सन्दर महीभृत् सुमेरुपर्वतो येन तस्मिन्, निजांसपीठे स्वस्कन्धासने बहुनरपतीनां भूरिनृपाणां चाहुशिखरेषु भुजाग्रेषु समारोहणावरोहणाभ्यामारोपावरोपाभ्यां परिखिद्यत इत्येवंशीला तां तथाभूतां मंदिनी भूमिं विराचिरकालपर्यन्तं विश्रामयन् । अश्रान्तेति - अश्रान्तमनवरतं यथा स्यात्तथा परित्रीय मानोऽभ्यस्य- २५
५. ऐसी उस नगरी में सत्यन्धर नामका राजा था। उस राजाने मन्त्रियों अथवा नगरवासियों को अपने अधीन कर रखा था। प्रतापसे नमस्कार करते हुए राजाओं के मुकुटरूपी मणिमयी बलभियोंके अग्रभागपर उसके चरण सम्बन्धी नखोंकी कान्तिरूपी चाँदनी फैली रहती थी । हाथ में लिये हुए भयंकर कृपाणकी किरणोंसे उत्पन्न अन्धकार में अभिसार करनेवाली विजयलक्ष्मीसे उसका सौभाग्य प्रकट हो रहा था। जो युद्धरूपी सागर के मधनसे ३० उत्पन्न हुए सुधारस के समान जान पड़ता था, अथवा प्रतापरूपी अग्निसे अत्यधिक जलते हुए शत्रुरूपी अटवीसे उत्पन्न भस्म के समूह के समान प्रतीत होता था, अथवा अपनी मुजारूपी वृक्ष से निकले फूलों के गुच्छोंके समान मालूम होता था, अथवा शत्रु राजारूपी कमलाकरको निमीलित करने के कौतुकसे एकत्रित हुए चन्द्रमा की किरणों के समूह के समान जान पड़ता था अथवा तलवाररूपी यमुनासे उत्पन्न फेन पटलके समान दिखाई देता था ऐसे धवल यशसे ३५ उसने समस्त दिशाओं के अन्तको प्रकाशित कर दिया था । अनेक राजाओंके कन्धों पर चढ़नेउतरने के कारण खेद खिन्न हुई पृथिवीको बह मन्दराचलको तिरस्कृत करनेवाले अपने कन्धे