Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 341
________________ domartphone - वृत्तान्त: ] अष्टमो लामः २०४. तदनु च गमनवेगानुधावदतिजवनपवनसनाथरथधुर्यखरखुरखातघरापरागपुरोगतया पुरोवतिनं मित्रसाथै पार्थिवैरिव प्रतिगृह्णन्गृहीतगोधनानामायोधनेन निधनं कर्तुमतित्वरितमपमृत्य परोत्य तस्थौ। तावता त्रिभुवन भयंकरेण चापटंकारेण जगदभयंकरस्यास्य कोदण्डकोविदस्थ सांनिध्यमत्रत्रुन्ध तस्य कोषादात्मानं गोपायितुकामास्ते गोकुलदस्यवो वयस्याः सरभसोत्खात- . निजहर पानीव स्वनामाशिनाल्यानि पुरस्कृतपुङ्खानि शिलोमुख जातानि कुमाराभिमुखं प्रायु- ५ क्षत। प्रणे मुश्च ते प्रसभमुपसृत्य स्वनामचिह्नितमु वाशिलोमुखान्विलोक्य विचारस्य विस्मय स्य प्रमोदस्य कौतुकस्य मोहस्य च योगगद्येन पात्रो भवतः पवित्रकुमारस्य पादयोः पद्ममुख| प्रमुखाः सखायः । बभूव चायं बहु सहसाक्षो बहुधा विभक्तमिवात्मानं मित्रलोकमवलोकयन्प L- २०४. तदनु चेति-तदनु च तदनन्तरं च गमनवेगेन गतिरयेणानुधावन्तः पश्चाद्वेगेनागच्छन्तोतिजवनास्तीत्रगामिना ये पवना वायवस्तैः सनाथाः सहिता ये रणधुर्याः स्यन्दनहयास्तेषां खरखरैस्तीक्ष्या- १० शफैः स्वाता क्षुणा या धरा पृथिवी तस्याः परागा धूकिः स पुशेगः पुरोगामी यस्य तस्य मावस्तता तया पुरोवर्तिनमग्रेविद्यमानं मित्रसाथ ययस्यवृन्दं पार्थिवैरिव रामभिरिव पक्षे पृथिवीविकाररिव प्रतिगृह्णन् निरुध्य स्वीकुर्वाणो गृहीतं गोधनं यस्तेषां गोधनापहारिणाम् भायोधनेन युद्धेन निधनमन्तं कर्तुम् अतित्वरितमतिशीघ्रम् उपसृत्य परीत्य परिवार्य तस्थौ। तावतेति--ताबकालेन त्रिभुवन भयंकरेण लोकत्रयभयोत्पादकेन चापक्षकारेण धनरवेण जगदभयंकरस्य लोकत्रयस्य भयं निवारयतः कोदण्डकोविदस्य चागाचा. १५ यस्य अस्य जीवंधरस्य सांनिध्यं सामीप्यम अवबुध्य ज्ञात्वा तस्य कोपाद्रोषात् आत्मानं स्वं गोपायितुकामा रक्षितुकामाः ते गोकुलदस्यको धेनुसमूतस्करा वयस्याः सखायः सरमसं सवेगमुखातान्युन्मलितानि यानि निजहच्छल्यानि स्वकीयहृदयशल्यानि तानीच स्वनाम्नाङ्कितं चिहितं शस्यमयं येषां तानि पुरस्कृतयुद्धानि अग्रेकृसरसरूणि शिलीमुखजातानि बाणनिकुम्बाणि प्रायुक्षत प्राहिण्वन् । प्रणेमुश्च नमश्चक्रुश्च ते पद्ममुखप्रमुखाः पद्मास्यप्रधानाः सखायो वयस्याः प्रसभं हान् उपमृत्य समीपमागन्य स्त्रनामचिह्नितान् स्वकीयनामाङ्कितान् २० शिलीमुखान् घाणान् विलोक्य विचारस्य वितर्कस्य विस्मयस्याश्चर्यस्य प्रमोदस्य हर्षस्य कौतुकस्य कुतूहलस्य मोहस्य वैचित्त्यस्य च योगपोन एककालावच्छेदेन पानीमवतो माजनीमवत: पवित्रकुमारस्य जीवंधरस्य पादयोश्चरणयोः । बभूवेति-त्रभूव चायं पवित्र मारो जीवकः बहुधानेकप्रकारेण विभक्तम् ६२८४. तदनन्तर गमनके वेगसे पीछे-पीछे दौड़नेवाली अत्यन्त वेगशाली वायुसे युक्त रथके घोड़ोंकी टापोंसे खुदी पृथ्वीको धूलि उनके आगे-आगे जा रही थी उससे वे ऐसे २५ जान पड़ते थे मानो आगे विद्यमान मित्रसमूहको पार्थिव-धूलिसे (पक्षमें राजोचित उपकरणोंसे) पकड़ना चाहते हैं। तदनन्तर गोधनके धारक लोगोंका युद्ध के द्वारा मरण करनेके लिए जीवन्धरस्वामी, अत्यन्त शीघ्रतासे पास जाकर तथा उन्हें घेरकर खड़े हो गये । उसी समय त्रिभुवनको भय उत्पन्न करनेवाले धनुषको टंकारसे लोगोंने समझ लिया कि जगत्को अभय दान देनेवाले धनुर्वेद के पण्डित जीवन्धरकुमार समीप ही में स्थित हैं। तदनन्तर , उनकं क्रोध से अपने आपकी रक्षा चाहनेवाले गोकुलके चोर मित्रोंने जीवन्धरकुमारके सामने ऐसे बाण चलाये जो कि वेगसे उखाड़ी हुई अपने हृदयकी शल्योंके समान जान पड़ते थे, जिनके अप्रभाग अपने नामोंसे चिह्नित थे, तथा जिनकी मूठे आगेकी ओर थीं। उन पद्ममुख आदि मित्रों ने झोन हो पास आकर अपने नामसे चिह्नित बाणों को देखकर विचार, विस्मय, हर्ष, कौतुक और मोहके एक साथ पात्र होनेवाले जीवन्धरकुमारके चरणों में प्रणाम किया। , १. क० ख० ग आलोकयन् ।

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495