________________
- मातुर्वृत्तान्त:]
अष्टमी लम्भः चिद्गहीतश्त्रशुराद्यनुमतिरनु चरमुखविदिततदीजिगमिषायाः प्रागेव. जिगमिषुप्राणां प्रबलदावज्वलनज्वालालोढमरठेतरमाधवीलतातुलितां कनकमालाम् 'भोलुके', मैवं भेतव्यम् । वासु, सहस्त्र मासमात्रम् । मात्रीयव्यसनशमनकृते गमनमिदम् । अन्यथा कथं क्षणकालमपि स्वद्विकल: कलयामि गमयितुम् । गन्तु कामोऽहमपि कान्ते, त्वां मम स्वान्ते निधाय ननु गन्तास्मि । तस्मात्तव भीरके, विरहस्य कः प्रसङ्गः !' इति प्रसङ्गोचितामितप्रियसंभाषण- ५ पर्यायपोयूष वर्षेण प्रशमितनितान्तत वसंतापां तां संपाद्य पुन: संपदहमहाहपरिबर्हेण सार्धमधंपथाधिकपात्रेण दृढमित्रमहाराजेन सुमित्रादिना च दुःशकनिवारणतया सुदुःख मुज्झितः प्रसभं प्रधाव
प्रस रदग्निहोत्रधूम्रफलभारनम्रने कभूरुहं वासरावसानसंक्षिप्तनीवाराङ्गणनिषादिभृगगणनिर्वतितकथंचिन केनापि प्रकारेण गृहीता प्राप्ता श्वसुरादिभ्योऽनुमतिर्गमनानुमोदनं येन तथाभूतः, अनु वराणां रोपमा मुखात पिहिता निजामा नवशिजिया तद्गन्तुभिच्छा तस्याः प्रागेव पूर्वमेव जिगमिपुप्राणां १० गन्तुमुत्सुकासुम् प्रबलाभिः प्रकृष्टाभिविम्बल न ज्यालाभिर्वनानलाचिंमिलीदा व्याप्ता या जरठेतरा सुकुमारा माधवीलता तया तुलिता सदशी ताम् कनकमालो हदमित्रदुहितरम् 'भालुके ! हे भयशालिनि ! एवं मा भेतन्यं भयं नो कर्तव्यम् । वासु ! सुन्दरि ! मासमात्रं त्रिशदिवसमाग्रं सहस्व क्षमस्व । मातुरिदै मात्रीयं तरच तव्यसनं कष्टं तस्य शमनस्य निवारणस्य कृते गमनमिदम् । अन्यथा एतत्प्रयोजनामावे स्वया विकलस्त्वद्विकरस्त्वहितः क्षणकालमपि अल्वसम्मपि गमयितुं व्यत्ये तुं कथं कलयामि समर्थी भवामि । १५ कान्त ! हे वल्लभे ! गन्तुकामाऽपि गन्तुमना अप्यहं स्वां मम स्वस्य स्वान्ते चेतसि निधाय स्थापयित्वा ननु निश्चयेन गन्तास्मि गमिष्यामि । तस्मात् मोरुके ! हे भयवति ! तब भवत्या घिरहस्य विप्रयोगस्य कः प्रसङ्गोऽवसरः।' इतीत्थं प्रसङ्गोचितं प्रकरणाहम् अभिनं निःसीम यत् संभाषणं तदेव पर्यायो यस्य तथाभूत यत्पीयूषं सुधा तस्य वर्षेण वृष्टया प्रशमितो नितान्ततीव्र. प्रचुरतरः संतायो यस्यास्तथाभूतां तां कनकमाला संपाद्य कृत्वा पुनरनन्ताम् संपदहों वैमवानुरूपी यो महापरिवहीं महायोग्यसामग्रथा सार्धम् अर्धपथा- २० दप्यधिका यात्रा यस्य तेन दृढमित्रमहाराजेन कनकमालापिना सुमित्रादिना च सुमित्रा दिसहोदरंणापि व दुःशकं दुनिवार्य निवारणं यस्य तथाभूततया सुखदुःखत स्त्यक्तः प्रसभं हठात् प्रधावन् दण्डकारण्याश्रम इण्डकवनतापसाश्रमम् अधिवसन्ती तब कृत निवास मातरं सवित्रीम् अत्यादरं यथा स्यात्तथाभ्यस्य संमुखमागत्य प्रगनाम नमश्चकार । अथ दण्डकारण्याश्रमं विशेषयिसुमाह- प्रसरदिति-प्रसरता प्रसरणश्वसुर आदिको अनुमति प्राप्त की। सेवकों के मुख से जानी हुई अपने जानेकी इच्छाके पूर्व २५ हो जिसके प्राण निकल जाना चाहते थे और अत्यन्त तीत्र दावानलकी ज्वालाओंसे व्याप्त कोमल माधवीलताके तुल्य जिसकी दशा थी ऐसी कनकमालाको उन्होंने निम्न प्रकार सान्त्वना दी- 'हे कातरे ! इस तरह नहीं डरना चाहिए। हे सुन्दरि ! केवल एक माह तक विरह सहन करो। मानाका कष्ट झाान्त करने के लिए यह गमन है। अन्यथा तुम्हारे बिना क्या एक क्षण भी बिनाने के लिए मैं समर्थ हूँ! ह कान् ! यद्यपि मैं जाना चाहता हूँ तथापि ३० तुम्हें अपने हृदय में रखकर जाऊँगा इसलिए हे भीम ! विरहका अवसर ही क्या है ?' इस प्रकार अवसरके योग्य अपरिमित प्रियभापणरूपी अमृतकी वर्षासे कनकमालाका तीन सन्ताप शान्त कर वे वहाँसे चले | अपनी सम्पत्ति के अनुरूप बहुत भारी परिकर के साथ दृढ़मित्र महाराज तथा सुमित्र आदि साले उन्हें आधे मार्गसे भी अधिक दृर तक पहुँचानेके लिए आये। अन्तमें रोका जाना असम्भव होनेसे उन्होंने जीवन्धरस्वामीको बड़े दुःख से छोड़ा। ३५ उन सबसे छूटते ही वे बड़े वेगसे दौड़ते हुए, जहाँ फैलनेवाले हवनके धूमसे धूमिल फलों के ।
१. क. भीरके।
.