Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 456
________________ X गद्यचिन्तामणिः [ २८२ मुनेः- गन्धगरलाहारः संपद्यते । पिपासायां प्रतिभासमान मतिमनोहर सलिलं सरः पुनरुष्णरसायते । छायाचित्तायां बहुलच्छदतया प्रतिभाताः पादपाः पात्राणि तदुत्रेषु पातयन्ति । कि बहुना । परस्परव्यसन कृतस्ते महादुष्कृततया निष्प्रतिक्रियतया क्वास्महे वत्र शयामहे व नु तिष्ठामः क्व याम इति स्फीतानुशयाः सर्वदेशे सर्वकाले च सर्वप्रकारां कारणां यावदायुरनुभवन्ति । वयमपि पुरा महाराजबहिष्कृतसन्मार्गा बहवस्तत्र वृतावताराः किं नान्वभूम | तथा महामायाजुषां तपोवनद्विषां धनैकोपानां जघनाजीविनां च जीवानां जननस्थानतया निश्चिते तिरश्चि कर्मद्वयभाविनि मानवभवे च भयेन भारवह्नेन ताडन गहनेनाभीण्डवियोगेना ४१८ मरणं तस्मात् आत्तः प्राप्ती गन्ध गर्यो यस्य तथाभूती गरकाहारी विषाहारः संपद्यते प्राप्यते पिपासायामुद्रन्यायां प्रतिभासमानं प्रतीयमानम् अतिमनोहरम लिलं सुन्दरज टोपेतं सरः कासारः पुनः उष्णरस १० इवाचरतीति उत्तरमायते छायाचितायामनातपातियां सत्यां बहुलच्छाया बहुपत्रतया प्रतिभाताः प्रतापादपस्तस्वः पावकमयपत्राणि अग्निमयानि तद्गात्रेषु तदीयशरीरेषु पातयन्ति । किं बहुना । परस्परमन्योन्यं वपनं पोडां कुर्वन्तीति पत्रव्यमनकृतः तं नारका महादुष्कृततया महापापत्वेन निष्यति क्रियतया प्रतिकाररहितत्वेन व स्थाने आत्महे उपविशाम क्व शयामहं शयनं कुर्मः स्व तु तिष्ठामः स्थिता सवामः । त्रयामो गच्छामः इति स्फीतानुशया विततपश्चात्तायाः सन्तः सर्वदेशेऽखिलस्थान १५ सर्वकाले च निखिलानेहसि च सर्वप्रकार्य कारणां पीडां यावदायुजीवितपर्यन्तम् अनुभवन्ति । वयमपि पुरा पूर्व हे महाराज ! बहिष्कृतरव्यक्तः सन्मार्गे यैस्तयाभूताः बहुस्वोऽनेकवान् तत्र नरकेषु कृनावतारा गृहीत जन्मानः किं न अम्बभूम । एवं श्वगतिदुःखानि वर्णयित्वान्यगतिदुःखानि वर्णयितुमाह—तथेति— [ तथा तेन प्रकारंग महामायाजुषां नीयमाशचारयुक्तानां तपोधनान् द्विपन्तीति तपोधनद्वस्तेषां साधुद्वेषिणाम् धनस्यै कलोलुपः प्रमुखलुब्धास्तेषां जबनाजीविनां निकृष्टजीविकायुक्तानां २० च जीवानां प्राणिनां जननस्थानतया उत्पत्तिस्थानतया निश्चिते नियते तिर्यचि पशुयोनौ कर्मद्वयेन दुरितकर्मयुगेन भवतीत्यवंशी के तस्मिन् मानत्रम व मनुष्यपर्याय च भयेन श्रासेन मारवहन भारधारणेन ताडन सहनेन पीडनलहनेन, अमीष्टाः खीपुत्रादयस्तेषां वियोगेन विरहेण अनिष्टा: गन्धको सूँघनेवाले जन्तुओंके मरणसे सगर्व विषमय आहार प्राप्त होता है अर्थात् उन्हें ऐसा विषमय आहार प्राप्त होता है कि जिसकी गन्धको सूचनेवाले जन्तु तत्काल २५ मरणको प्राप्त हो जाते हैं । प्यास लगनेपर सामने प्रतिभासित होनेवाला अत्यन्त मनोहर जलसे युक्त सरोवर उष्ण रसके समान आचरण करने लगता है। छायाकी इच्छा होनेपर बहुत भारी पत्तोंसे युक्तकी तरह प्रतिभासित होनेवाले वृक्ष उन नारकियों के शरीरोंपर अग्निमयपत्ते गिराते हैं। अधिक क्या कहा जाय ? परस्पर पीड़ा पहुँचानेवाले वे नारकी महापापके कारण तथा प्रतीकारसे रहिन होने के कारण 'कहाँ बैठें ? कहाँ सोयें ? ३० कहाँ खड़े हो ? कहा जायें ?' इस तरह बहुत भारी पश्चात्ताप करते हुए सब स्थानों तथा सब समय में जब तक आयु रहती हैं तब तक सब प्रकारकी पीड़ा भोगते रहते हैं । हे महाराज ! हम लोगोंने भी पहले समीचीन मार्गका बहिष्कार कर अनेकों बार उन नरकों में जन्म ले क्या उस पीड़ा को नहीं भोगा है ? तथा महामायाचारसे युक्त, मुनियोंसे द्वेष रखनेवाले, धनके लोभी और निन्द्य आजीविका करनेवाले जीवोंके उत्पत्तिस्थानके रूपसे निश्चित तिर्यञ्च गति में और शुभ अशुभ - दोनों कर्मसे होनेवाले मनुष्य भव में भय से, भार ढोने से, ३५ १. म० सुप्यामहे । २. पीडामिति दि० ।

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495