Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 463
________________ ४२५ -विरक्तिवृत्तान्तः] एकादशो लम्मा टूरभाविवितर्किणा हिताहितजातविवेकिना विहितविधायिना शक्यारम्भिणा शक्यफलाकाङ्क्षिणा कृतप्रत्यवेक्षिणा कृतस्थापनव्यसनिना गतानुशयद्हा प्रमादकृतानुलोपिना 'सचिववचःश्राविणा पराकूतवेदिना परोक्षितपरिग्राहिणा परिभवासहिष्णुना शिक्षासहेन देहरक्षावहेन देशरक्षाकृता युक्तदण्डयोजिना रिपुमण्डलहृदयभिदा देशकालविदा लिङ्गावेद्यसंविदा यथार्थविदपसर्पण हृषीकपारवश्यमुषा गुरुभक्तिजुषा च त्वया भवितव्यम्' इति । 5२८६. ततश्च तदिदमवबुध्य शुचा दग्धरज्जु सोदरोभूताः कृशोदरीराहूय 'प्रियाः, किमेशीलेन मधुरभाषिणा, गुणैर्दयादाक्षिण्यादिभिवृद्धाः श्रेष्ठास्तान सेवत इत्यवंशीलेन, दुर्जनान्दुर्मुखान् वर्जयति त्याजतीति तेन, दूरभाविनं दूरवर्तिनं पदार्थ वितर्क यति विचास्यति तेन हिताहितयोतिो यो विवेकः सोऽस्तीति यस्य तेन हिताहितविवेकज्ञेन, विहित शास्त्रनिर्दिष्टं विदधाति करोतीति विहितविधायी तेन, शक्यमारमत इत्येवंशीलस्तेन यावच्छक्यं तावत्कारिम्भिणा, शश्यं प्राप्यं फलं काक्षसि तेन शक्य.क. १० काक्षिणा, कृतं विहित कार्य प्रस्यवेक्षते समवलोकत इत्येवंशीलेन कृतप्रत्यवेशिणा, कृतस्य स्थापन स्थिरीकरणमेच व्यसनं कृतस्थापनन्यसनं तद्विद्यते यस्य सेन कृत स्थापनव्यसमिना, गतानां नष्टानाम नुशयं पश्चातापं गुह्यति तम गतानुशयद्गुहा, प्रमादेनानवधानतयानुलोपयतीति तेन प्रमादकृतानुलोपिना, सचिवानां मन्त्रिणां वांसि शृणोतीति तेन सचिववाभाविणा, पराकूतमितरहृदयचेष्टितं वेत्ति जानातीति तेन पराकूतवेदिना, परीक्षितं परिगृहातीति तेन परीक्षितपरिग्राहिणा, परिभवस्यासहिष्णुस्तेन अनादरा- १५ सहिष्णुना शिक्षायाः सहस्तेन शिक्षासहन गुरुजनानां शिक्षा सोढुं शक्तेन देहस्य रक्षा देहरक्षा तस्या वहस्तेन देहरक्षाबहेन शरीररक्षाकारिणा देशस्य रक्षां करोतीति देशरक्षाकृत् तेन राष्ट्ररक्षरकारिणा, युक्र दण्टुं योजयतांति युनदण्डयोजी तेन उचितदण्डदायिना, रिपुमण्डलस्य शत्रुराष्ट्रप शनसमूहस्य वा हृदयं मध्यं चित्तं वा मिनीति रिपुमण्डलहृदयभिद् तेन, देशकालौ क्षेत्रसमयौ वेत्ति ज्ञानानीति देशकाल. विद् तेन, लिङ्गेन पाह्यसाधनेनावेद्या ज्ञातुमनही संचित् ज्ञानं यस्य तेन, यथार्थविदः सत्यसमाचारज्ञा २० अपसी गुप्त चरा यस्य तेन, यथार्थविदपसण, हृषीकाणामिन्द्रियाणां पारवश्यं पारतव्यं मुरणातीति • हृषीकपारवश्यमुट देन, गुरुणा भक्ति जुषन्ते प्रीत्या सेवन्त इति गुरुभक्तिजुट तेन । ६२८६. ततश्च- ततश्च तदनन्तरं च तदिदं वैराग्यप्रकरणम् अवयुध्य शास्था शुचा शोकेन दग्धरज्जुसोदरीभूता दग्धरश्मिसदशीः कृशोदरीस्तन्वङ्गी: आहूय 'प्रियाः ! एवमनेन प्रकारेण शालीनतया. करनेवाला, निरर्थक कार्यसे द्वेष रखनेवाला, मन्द मुसकान पूर्वक बोलनेवाला, गुणोंसे वृद्ध २५ जनोंकी सेवा करने वाला, दुर्जनोंको छोड़ने वाला, दूर तक विचार करनेवाला, हित-अहितका विवेक रखनेवाला, शास्त्र विहित कार्यको करनेवाला, शक्य कार्यका प्रारम्भ करनेवाला, शक्य फलकी इच्छा रखनेवाला, किये हुए कार्यकी देख-रेख करनेवाला, किये हुए कार्यको स्थिर रखनेके व्यसनसे युक्त, जो बातके पश्चात्तापके साथ द्रोह करनेवाला, प्रमादसे किये हुए कार्यको दूर करनेवाला, मस्त्रियोंके बचनोंको अच्छी तरह सुननेवाला, दूसरेके अभिप्रायको ३० जानने वाला, परीक्षित व्यक्तिको स्वीकृत करनेवाला, परिभवको नहीं सहनेवाला, शिक्षाको सहन करनेवाला, देह की रक्षाको धारण करनेवाला, देशकी रक्षा करनेवाला, उचित दण्डकी योजना करनेवाला, शत्र समहके हदयको भेदन करनेवाला. देश और कालको जाननेवाला. चिहोंसे अजेय अभिप्रायको धारण करनेवाला. यथार्थताको जाननेवाले गप्तचरोंसे सहित, इन्द्रियोंको पराधीनताको दूर करनेवाला तथा गुरुभक्तिसे सहित होना चाहिए। ३५ २६. तदनन्तर यह सब जानकर जो झोकसे जली हुई रसीके समान हो रही थीं १.म. सचिवचःप्रथाविणा ।

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495