Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 467
________________ -विरक्तिवृत्तान्तः] एकादशो लम्मः १२१ नृतमयमित्र वाद्यमयमिव गेयमयमिव गण्यमान स्थलसप्तकं यथोचितोपचारं कार कारमुल्लोकतोषादालोकमालोकमतिक्रम्य, हृदयादपि प्रागेव कृतप्रयाणाभ्यां चरणाभ्यामेव मन्देतरभक्तिर्गन्धकुटीबन्धुरं श्रीमन्दिरं मन्दरमिव सहसरोचिः सहस्रशः परीयन; वरिवस्यापर्यवसाने गणस्थानगतः स्थित्वा भगवतः श्रीमुख पद्माभिमुखं भक्तिमय इव बाष्पमय इव संभ्रममय इत्र संस्तवमय इव पुलकितमय इव पुण्यमय इव जायमानः, परायत्तो भवन्, आत्तगन्धसौगन्धिकगन्धवहे गन्धकुटी- ५ मध्ये निर्गन्धताया उपदेष्टारमध्यष्टमहापातिहार्य रलंकृतपरिसरमपाकृताखिलदोषतया व्यपेतविकृतवेषं कृतकृत्यतया कृत्यन्त रानपेक्षं प्रेक्षमाणदशां प्रोतिकरमपि दिन करव्यहातिशायिदिव्यदेहकान्ति मयमिव वादित्रमयमिब, गंयमय मित्र गानमयमिव, गण्यमानं प्रशस्य स्थळसप्तकं यथोचितोप बार यथापिचारं कारं कारं कृत्वा कृत्या उरोकतोपात् अत्यधिकसंतोषात् आलोक भालोकं दृष्ट्वा दृष्टा अतिऋम्य समुल्लय हृदयादपि मनसोऽपि प्रागेव पूर्वमेव कृतं विहितं प्रयाणं याभ्यां ताभ्यां चरणाभ्यामद १० पादाभ्यामेव मन्देतरमन्तिः प्रचुर मक्तिः गन्ध कुटीबन्धुरं भगवदधिष्ठानक्षेत्रसुन्दर श्रीमन्दिरं समवसरणभागविशेष मन्दर मरु सहस्ररोचिरिव सूर्य इव सहस्रशः परीयन् परिक्राम्यन् वरिवस्यायाः पूजाया: पर्यवसाने विरामे गणस्थान गतो नरावस्थान कोष्ठका तो भगवतो वर्धमानस्वामिनः श्रीमुखरमाभिमुखं मुख. कमलस मुरस्थित मनिमम तालिय इल, बाप्पमय इवाश्रमय इव, संभ्रममय इव शोममय इव, संम्तवमय इव स्तुतिमय इव, पुलकितमय इव रोमाञ्चमय इच, पुण्यमय हव सुकृतमय इव जायमानः १५ परायत्तो पराधीनो भवन् , आत्तान्धस्य गृहीतगन्धस्य सौगन्धिकस्य कमकविशेषस्य गन्धं सुरमिं वहतीति तथा गन्धकुटीमध्ये निर्गन्धताया निर्गवतायाः 'गन्धी गन्धक आमोरे लेशे सम्बन्धगर्वयोः' इत्यमरः उपधारमपि अथवा निग्रंन्यताया निष्परिग्रहताया उपदेशरमपि अष्टमहाप्रातिहारष्टमहाविभूषणैः पक्षेऽशोकपादप-सिंहासनछत्रनय • चतुःषष्टिचमरमामण्डलदिव्यध्वनिपुष्पवृष्टिदुन्दुमिनादाभिधारष्टमातिहार्य: अलंकृतः शोमितः परिसरोऽभ्यर्णन देशो यस्य तम्, अपाकृता दूरीकृता अखिल दोषा येन तस्य २० मावस्तता तया व्यपेतो बिनटो विकृतवेपो यस्य तथाभूतम् कृतकृष्यतया कृतार्थत्वेन कृत्यन्तरस्य कार्यान. रस्थानपेक्षा विद्यते यस्य तं प्रेक्षमाणानां पश्यतां दृशां नेत्राणां प्रीतिकरमपि प्रीत्युत्पादकमपि दिनकरव्यूहाति समान, वादिनमयके समान और गेयमयके समान जान पड़ते थे ऐसे वहाँके सप्त स्थलोंको यथा योग्य उपचार कर-करके तथा अत्यधिक सन्तोषसे देख-देखकर उन्होंने उल्लंघन किया । तदनन्तर हृदयसे भी पहले प्रयाण करनेवाले चरणांसे चलकर अत्यधिक भक्तिसे युक्त हो २५ उन्होंने गन्धकुटीसे सुन्दर श्रीमन्दिरकी उस तरह हजारों परिक्रमाएँ दी जिस तरह किं सूर्य सुमेरु पर्वतकी देता है। पूजाके बाद वे मनुष्यों के कोठेमें भगवान्के श्रीमुखारविन्दके सम्मुख खड़े होकर ऐसे हो गये मानो भक्तिमय ही हों, अश्मय हो, सम्भ्रममय ही हों, स्तवनमय ही हों, रोमांचमय ही हो, और पुण्यमय ही हो । भक्तिसे परतन्त्र होते हुए वे उन भगवानकी मधुर स्वर में स्तुति करने लगे कि जो सुगन्धसे युक्त सौगन्धिक-लाल कमलों की गन्धसे ३० सहित गन्धकुटीके मध्यमें विराजमान थे, निम्रन्थताके उपदेशक होकर भी जो अष्टमहो प्रातिहार्योंसे अलंकृत समीपवर्ती प्रदेशसे सहित थे। समस्त दोषोंको दूर कर देने के कारण जो विक्रत वेपसे रहित थे. तक्रत्य होने के कारण जो अन्य कार्योसे निरपेक्ष थे, दर्शक लोगोंके नेत्रोंको प्रीति उत्पन्न करनेवाले होकर भी जिनकी दिव्य देह की कान्तिरूपी गंगाका १. ० निर्ग्रन्थतायाः ।

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495