Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 468
________________ गधचिन्तामणिः { २८. जीवंधरस्यमन्दाकिनीप्रवाहं मन्दरस्योपरि मन्दरमिव मध्येसिंहासनं भासमानं भगवन्तं भासुरया गिरा गोर्वाणानामपि गीतिस्पृहां कुर्वन्मष्टमसौ तुष्टाव६२८८. 'स्वहस्तरेखासदृशं जगन्ति विश्वानि विद्वानपि वीर्यपूतिः । अनान्तमूतिर्भगवान्स वीर: पुष्णातु नः सर्वसमीहितानि ।। २८९. यदाननेन्दोविबुधैकसेव्या दिव्यागमव्याजसुधा सवन्ती । भव्यप्रवेकान्सुखसाकरोति पायादसौ वीरजिनेश्वरो नः ।। २६०. अभानुभेद्यं तिमिरं नराणां संसारसंक्षं सहसा निगृह्णन् । अस्माकमाविष्कृतमुक्तिवर्मा श्रीवर्धमानः शिवमातनोतु ।' शायी 'दिव्य देहकान्तिमन्दाकिनीप्रवाही दिव्यपरमौदारिकशरीरकान्तिवियद्गङ्गाप्रवाहो यस्य तं मन्दरस्य १० सुमेरोरुपरि मन्दरमिव सुमेरुमिघ मध्यसिंहासनं सिंहासनस्य मध्ये 'पार मध्ये षष्टया वा' इत्यव्ययीमाव समास: भासमानं शोभमानं मगवन्तं वर्धमानजिनेन्द्र भासुरया समुघलया गिरा वाण्या गीर्वाणानामपि देवानामवि गीतिस्पृहां गानेच्छां कुर्वन् विदधत् मृष्टं मधुरं यथा स्यात्तथा तुष्टात्र अस्तावीत् । २८. स्वहन्तेति-वीर्यस्य पराक्रमस्त्र पूतिर्यस्य तथाभूतो यो विश्वानि निखिलानि जगन्ति भुवनानि स्वहस्तरेखासदृशं निजकरतलरेखाल्पं यथा स्यातथा विद्वानपि जाननपि अश्रान्ता अखिमा १५ मूर्तिः शरीरं यस्य तथाभूतः स वीरः पश्चिमतीर्थकरो नाऽस्माकं सर्वसमाहितानि निखिलमनोस्थान पुष्णानु पुष्टानि करोतु । १. यदाननेन्दोरिति-यस्यागनमवेन्दुर्यदाननेन्दुस्तस्माद यन्मुखमृगातात् सवन्ती शान्ती, विबुधैकसेव्या विद्वज्जनसेवीया पक्ष देवसेवनीया दिव्यागमध्याजसुधा दिव्यशास्त्रच्छल पीयूपं भव्य प्रवेकान् भव्यश्रेष्टान् सुखाकरोति सुखाधीनान् करोति असो वीरजिनेश्वरः सन्मतिजिनेन्द्रो नोऽस्मान् २० पायाद रक्ष्यात् । ६२९०. अभानुभेद्यमिति- मानुना सूर्यण भेत्तुमर्हमित्यभानुभद्य संसारसंक्षं संसारनामधेय नरामा जनानां तिमिरं मोहध्वान्तं सहसा समिति निगृह्णन् दूरीकुर्वन् आविष्कृत मुनिमा प्रकरितमोक्षमार्ग: श्रीवर्धमानो महावीरो मगवान् अस्माकं शिवं कल्याणं मोक्षं वा. भातनोतु विस्तारयतु । सर्वत्रोप जातिवृत्तम् ।' इति २५ प्रवाह सूर्य के समूहको अतिक्रान्त करने वाला था और जो सुमेरु पर्वतपर स्थित सुमेरु पर्वतके समान सिंहासनके मध्य में देदीप्यमान थे। स्तुति करते समय जीवन्धर महाराज अपनी सुन्दर वाणीसे देवोंको भी गाने की इच्छा उत्पन्न कर रहे थे। वे कह रहे थे कि ६२९८, 'जो समस्त संसारको अपने हाथी रेखाके समान जानते हुए भी कभी श्रान्त हार नहीं होते हैं तथा वीर्य की पूर्णतासे सहित हैं वे महावीर भगवान् हमारे ३० समस्त मनोरथोंको पुष्ट करें।' २८९. 'जिनके मुख रूपी चन्द्रमासे झरती हुई एवं विद्वानोंके द्वारा प्रमुख रूपसे सेवनीय दिव्यागमरूपी सुधा श्रेष्ठ भन्योंको सुखी करती है वे वर्धमान जिनेन्द्र हमारी रक्षा करें। ६२६०. 'जिन्होंने सूयके द्वारा अभेद्य, मनुष्यों के संसाररूपी अन्धकारको सहसा ३५ नष्ट कर दिया है तथा जिन्होंने मोक्षका मार्ग प्रकट किया है ऐसे वर्धमान जिनेन्द्र हमारे कल्याणको विस्तृन करें ।' १. क० ग प्रतिस्पृहाम् । २. मधुरं यथा था। ३. म० बायमूर्तिः ।

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495