Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 471
________________ -तपश्चर्यावृत्तान्त:] एकादशो उम्मः कदाचन मत्तेन्द्रियपारतन्त्र्येण परिशङ्कनोयायां परित्यजन्नाहारम्, अनशनेन 'शरीरावसादे नानुकूल्यमनुष्ठानस्याशने तु स्यादिन्द्रियदर्प इति यथा प्रसपंति मतिस्तथा काशनं कल्पयन्, शयनासनस्थानेषु नियतस्थानेषु सत्सु तत्र सङ्गस्य प्रसङ्गे जन्तुसंदोहोपद्रवसंदेहे च भवन्ननियतदेशः, प्रायेण वृष्यमिति भाष्यमाणं भूयस्तथानुभूयमानमस्तोकरसं च वस्तु प्रस्तुतानुगुणं वर्जन्, निर्जनस्थाने कृते सत्यवस्थाने प्रकृतिस्थता स्यादिति विविध्य विविक्तशयनासनं विरचयन्, उदन्यादैन्यकृति ५ नसंरचयांमुमति पायकप्रयाणपरिपन्थिनि स्विन्नखिन्नदेहिनि मृगतृष्णकाकरणनिष्णाते निदात्रे ति' इति ध्यानलक्षणम् आत्तरीधर्म्य शुक्लभेदेन तस्य चत्वारो भेदाः सन्ति भवबद्धो लीनो यथाविधि विधिमनतिकम्य यथाकालं यथादेशं यथायोग्यं यथाहम् अप्रमत्तः सावधानः सन् प्रवर्तमानः, कदाचन जातुचित मसेन्द्रियाणां पारतन्न्यं परायसत्वं तेन प्रमत्ततायो परिशक्कनीयायां सस्याम् आहारं परित्यजन् अनशनामिधानं तप. कुर्वन्नित्यर्थः । भन्शनेन सर्वधाहारस्यागेन शरीरावसादे सति शरीरशैथिल्ये प्रति १० अनुटामा सामाविषयानमारकाय कायस्पानुभूयमानुरूप्यं न भवेदिति शेषः अशने नु भोजने तु इन्द्रियदों हृषीकोत्तेजनं स्यात् इति यथा येन प्रकारेण मतिविना प्रसर्पति तथा काशनमवमौदर्य कल्पयन् कुर्वन् , शयनं चासनं च स्थानं चेति शयनानस्थानानि तेषु स्वापोपवेशनस्थानेषु नियतं स्थानं षां तेषु सत्सु तत्र तत्तस्थानेषु सङ्गस्यासको प्रसङ्गे जन्तुसंदोहस्योपद्वा उत्पातरस्तेषां संदः संशयस्तस्मिश्च सति निग्रतो देशो यस्य तथाभूतो नियतीकृतगमनागमनादिक्षेत्रो भवन् वृत्ति परिसंख्यानं विदधत् १५ इत्यर्थः, प्रायेगा बाहुल्येन वृष्यं गरिष्ठमिति माग्यमाणं निगद्यमानं भूयोऽनन्तरं तथा परिष्त्वेनानुभूयमानम् अस्तो करसं भूरिर सोपेतं प्रस्तुतानुगुणं प्रकृतानुकूलं च वस्तु वर्जन् स्यजन् रसपरित्यागं कुर्वन्नित्यर्थः, निर्जन. स्थाने विविनक्षेत्रेऽयस्थाने शयनासनादिक कृते सति प्रकृतिस्थता स्वभावस्थता स्यादिति विविच्य विचार्य विविके पूतविजने स्थाने शयनासने यस्मिस्तद् विविक्तशयनासनं सवामधेयं तपो विरचयन् कुर्वन् , उदन्यया पिपासया दैन्यं कातयं करोतीति उदन्यादैन्यकृत् तस्मिन्, नखंपचा: पांसवो धूलयो विद्यन्ते २० यस्मिस्तस्मिन्, पधिकानामध्नगानां प्रयाणस्य गमनस्य परिपन्थिनि विरोधिनि स्विनाः स्वेदयुक्ताः विनाश्च खेड्युकाश्च देहिनः प्राणिनो यस्मिस्तस्मिन्, मृगतृष्णिकाया मृगमरीचिकाया: करणे निष्णाते का शिलकुल त्याग कर देते थे अर्थात् उपवास तप करते थे। जब कभी यह विचार आता था कि सर्वथा अनशन करनेसे शरीरका नाश होता है अतः अनुष्ठानमें अनुकूलता नहीं बैठती और आहार ग्रहण करनेसे इन्द्रियोंमें दर्प उत्पन्न होता है तब वे ऊनोदर करते थे २५ अर्थात् क्षुधासे अल्पाहार ग्रहण करते थे। 'सोना, बैठना और खड़ा होना नियत स्थानों में होनेपर संगका प्रसंग तथा जीवसमूह के विघातका सन्देह उन्हीं स्थानोंमें होता है। ऐसा विचारकर उन्होंने अपना शयन-आसन आदिका देश निश्चित कर लिया था । जो वस्तु प्रायः कर वृष्य-गरिष्ठ कही जाती है पहले जिसका बार-बार उपभोग किया है और जो अधिक रसीली है एसी वस्तुको अपने प्रारब्ध तरके अनुरूप वे छोड़ देते थे अर्थात् रस ३० परित्याग नामका तप करते थे। 'निर्जन स्थानमें स्थिति करनेसे स्वभाव स्वस्थ रहता है। यह विचार कर वे विविक्तशय्यासन तप करते थे। जो प्याससे दीनता उत्पन्न करनेवाला है, नखोंको पकानेवाली धूलिसे युक्त है, पथिकोंके प्रस्थानका विरोधी है, जिसमें शरीर पसीनासे युक्त तथा खिन्न हो जाता है, और जो मृगतृष्णाके उत्पन्न करने में निपुण है ऐसा ग्रीप्मकाल १. क. शरीरावसा दनानुकूल्य-। २. निरशनम् इति टि० । *. यहाँ बत्तिपरिसंख्यान तापके बदले 'नियत देश' बाह्य तपका वर्णन किया गया जान पड़ता है।

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495