Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
२. गद्यचिन्तामरिणस्थाः काश्चित्सूक्तयः
'स्नेहप्रयोगमनपेश्य दशां च पात्र
धुन्वस्तमांसि सुजनापररत्नद्वीपः । मार्गप्रकाशनकृते यदि नाभविष्यत्
सन्मार्गगामिजनता खलु नाभविष्यत् ।।' ग० चि० पीठिका श्लोक ७ 'इयं हि स्वभावारलनि जहृश्य जनिता सर्वविश्वासिता विश्वानर्थकन्दः' परा ९ पृष्ट ३८-३९ 'पुरातसुकृतेतर कर्मपरिपाकपराधीनायां विदि विषादस्य कोऽवसर: ?' पैरा १८ पृष्ठ ५० 'विषयासङ्गोषोऽयं त्वयंव विषयी कृतः । साम्प्रतं वा विष प्रख्ये मुचात्मविषये स्पृहाम् ।।' पैरा ३१ पृष्ठ ६९ 'दुर्लभाः खलु हेयोपादेयपरिशानफलाः शास्त्रावगतीनिश्चिन्वामा विपश्चित:' पैरा ५५ पृष्ठ १०३ 'खल जनकण्टकखि लोकृताः खलु महीभृतामास्थानमण्डपोद्देशाः' पैरा ६० पृष्ठ १०१ "किमस्ति मस्तकमणि फणिपतेरपहर्तुं समर्थो जनः' परा ७८ पृष्ठ १३२ 'दारिद्रयादपि धनार्जने सस्मादपि तद्रक्षणे ततोऽपि परिक्षये परिक्लेशः सहस्रगुणः प्राणिनाम्'
पैरा ७८ पृष्ठ १३३ 'धृतिम तो हि निजोपान्तगतां पोडामेव पीडयन्तः परपीडामपि विभजेरन्' पैरा ९१ पृष्ठ १४९ 'संसारासारभावोऽयमहो साक्षात्कृतोऽधुना । यस्मादन्यदु 'क्रान्तमन्यदापतितं पुतः ॥' पैरा ९२ पृष्ठ १५० 'प्रज्ञापरिबहविरहिता हि पराक्रमा न क्रमन्ते क्षेमाय' पैरा १४५ पृष्ठ २१९ 'न शाम्यति हि कर्मोपशमादृते दुर्मोचोऽयं रागरोग:' पैरा १८९ पृष्ठ २८९ 'रागान्धो ह्यखिलेन्द्रियेणाप्यदर्शनादाबादपि महानन्ध:' पैरा १८१ पृथु २८४ अरुच्यं तु भैषज्यमपि नोपभुज्यताम्' पैरा २५९ पृष्ठ ३८४ 'जीवानामुदय एव न के बले जीवितमपि बलवदधीनम्' पैरा २७३ पृष्ठ ४०६ 'भोगेन हि भुज्यमानेन रज्यमानेनापि त्यज्यते जनः परा २७३ पृष्ठ ४०६ नियोगतश्चेद् भोगानां वियोगः स्वयं त्यागारिकमिति लोकोऽयं विभेति ? पैरा २७३ पृष्ठ ४०७

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495