Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 470
________________ ४३२ गचिन्तामणिः [२९२ जीवंधरस्य हाणि महार्ह फलमूल्यानि - मूलोत्तरगुणरत्नानि बहुप्रयत्नरक्षणीयान्यषणमञ्चितमनोवाक्कायः पञ्चगुरुसाक्षिकं परिगलानः परमसंयम दधौ । २९३. संनिदधे च तदन्तरे सान्द्र चन्द्रिकासब्रह्मचारिचारु निजशरीरप्रभाविक्षेपेण वलक्षयनन्तरिक्षं तत्क्षणे यक्षेन्द्रः । विदधे च विविधां स्तुतिम् । तिरोदधे च कृतज्ञप्राग्रह! कृतज्ञ५ चरः स सारमेय भवरचितमहोपकारविवरणपरैः परःमहसगुणस्तवैः परावर्तमानोऽपि नावं नावं नाम नाम चनुतनतपोधनम् । $ २९४. ततश्चायमाश्चर्यकरदुश्चरतपश्चरणचिताभिसंधिर्जीवंधरमहामुनिर्यमे नियमे स्वाध्याये ध्याने चावबद्धो यथाविधि यथाकालं यथादेशं यथायोग्यमप्रमत्तः प्रवर्तमानः, प्रमत्ततायां मूल्यं येषां तानि बहुभिः प्रग्रस्ने रक्षणीयानि पालनीयानि मूलोत्तरगुणा एवं रत्नानि मूलोतरगुणानि १० अष्टाविंशतिमूल गुणाश्चतुरशीतिलक्षामिता उत्तरगुणा अश्रूणं निरतिचारं पञ्चगुरुसाक्षिक पञ्चपरमेष्टि साक्षिपूर्वम् अञ्चिताः प्रास्ता मनोवाकाश येषां नियोगा ग्रस्य तथाभूतः सन् परिगृह्णानः स्वीकुर्वाणः परम संयमं सकलचारियं दधौ तवान् । २९३, संनिदधे चेति-संनिदधे च निकटस्थो बभूव च तदन्तरे तन्मध्ये सान्चन्द्रिकायाः सधन योत्स्नायाः सब्रह्मचारिणी सरशी या चारुनिजशरीरप्रभा सुन्दरस्वशरीरसुपमा तस्या विक्षेपेण प्रसारण १५ अन्तरिक्षं गगनं वलायन् धवलयन् तत्क्षणे यक्षेन्द्रः सुदर्शनः । विविधा नेकप्रकारां स्तुतिं च विदधे च चक्रे च । तिरोदधे पान्तहितश्च बभूव कृतज्ञप्राग्रहरः कृतमुपकारं मन्यमानानां श्रेष्टः भूतपूर्वः कृतज्ञः कुक्कुर इति कृतज्ञचरः स सारमेयभचे रात्रिजागरपर्याये रचितो यो महोपकारो महामन्त्रधावणरूपस्तम्य विवरणे निरूपणे परास्तैः परसहनगणनः सहमाधिकापास्तवनैः पराधर्तमानोऽपि निवृत्यागच्छमापि नूतनसपोधनं जीवंधरमहामुनि नावं नावं नुत्वा नुस्वा नाम नामं नत्वा नत्वा च । -६६९४, ततश्चेति-ततश्च तदनन्तरं च आश्चर्यकरे विस्मयावहे दुश्चरसपश्चरणे कठिनतपस्यायां चितोऽभिसन्धिरभिप्रायो यस्य तथाभूतो जीवंधरमहामुनिः यमे यावज्जीवं परित्यागे नियमे सावधौ त्यागे 'नियमः परिमितकालो यावज्जीवं यमो ध्रियते' इति यमनियमयोलक्षणम्, स्वाध्याय वाचनाच्छ. नादिपञ्चभेदात्मके स्वाध्याये ध्याने च चित्तैकाम्ये च 'उत्तमसंह ननस्यैकाग्रचिन्तानिरोधो ध्यानमान्तमुह योग्य मोझफलके मूल्य स्वरूप एवं अनेक प्रयत्नोंसे रक्षा करनेके योग्य मूलगुण तथा उत्तर २५ गुणरूपी रत्नोंको निरतिचार स्वीकृत करते हुए, उत्तम मन वचन कायसे युक्त हो पंच परमेष्ठीकी साक्षीपूर्वक परमसंयम धारण किया । ६२६३. उसी बीचमें उस समय वहाँ सघन चन्द्रिकाक समान सुन्दर अपने शरीरको प्रभाके विस्तारसे आकाशको धवल करता हुआ यक्षोंका इन्द्र सुदर्शन आ पहुँचा। आकर उसने नाना प्रकारसे स्तुति की। कृत उपकारको माननेवालों में श्रेष्ठ वह कुत्तका जीव यक्ष, ३० कुत्तेको पर्यायमें कृत महान उपकार के प्रकट करनेमें तत्पर हजारों गुणोंके स्तवनसे लोट-लौटकर उन नूतन तपस्वीको बार-बार स्तुति कर तथा बार-बार प्रणाम कर अन्नहित हो गया। ६२६४. तदनन्तर आश्चर्य उत्पन्न करनेवाले कठिन तपश्चरणमें जिन्होंने अपना अभिप्राय लगा रखा था ऐसे जोवन्धर महामुनि यममें, नियममें, स्वाध्याय में और ध्यानमें लीन हो विधि, काल, देश और अपनी योग्यताके अनुसार निष्प्रमाद प्रवृत्ति करते थे। ३५ यदि कदाचित् उन्हें मत्त इन्द्रियोंकी परतन्त्रतासे प्रमत्त दशाको शंका होती थी तो ये आहार १. क. 'च' नास्ति । २. कम्ब० म० नूतनं तपोधनम् ।

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495