Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 465
________________ ४२७ -विरक्तिवृत्तान्त: ] एकादशो लम्भः संबोध्य गत्य भावात्तास्वपि तपसे समुद्यतासु जातानन्दन नन्दायेन समं रथ कट्योह्यमानमह्यार्थ्यराशिरन_शेवधिमाप्तुमटन्नश्रीक इव सभाजयन्भगवतः पारमैश्वयंश्रिया वर्धमानस्य श्रीवर्धमानस्वामिनः श्रोसभाभिमुखः प्रयातुं प्रचक्रमे । । २८५० साथ भीतर माननाराज कटुना प्रयाणध्वनिना प्रयाणे विश्रुते, प्रसरदश्रुजलपुरेपु पोरेपु तं प्रणाम प्रणाम तदीयगुणं स्मारं स्मारं तस्प यथोचितं वाचं वाचमने प्रयाणपथम- ५ नुप्रयाय तत्प्रयासत: प्रतिनिवृत्तेपु, सामात्यं सत्यंवरमहाराज मपि समुचित वार्तया निवर्त्य, निवृतिपरैः परःसहस्रत रैर्नरः परिगतः पर्यश्रुमुखैः पारिपद्यपाथिविहित जलिभिरभिहितालोक-' शब्दर मुद्रतो दूतं विद्रावितविश्वलोकोपद्रवं भद्रपरिणामाञ्चित भव्यलोकसेव्यमव्याजरमणीयं सकलविनाशात् प्रागेव पूर्वमव यूरमपि तपसे घटवं यानं कुररम् । इति ताः प्रियाः सम्बध्य गत्यभावात् उपायान्तरामावात् सास्वपि पियास्वपि तपसे तपश्चरणाय समुद्यतासु सतीषु जातः समुत्पन्न आनन्दो १० हों यस्य तेन तथाभूतेन नन्दाढयेन कनिष्ठेन समं रथकटयया स्यन्दनसमृहेनोह्यमानो मझ घराशिः प्रशस्ताघसमूहो यस्य तथाभूनः अनर्यशेवधिममूल्य निधि आप्तुं प्राप्तुम् अटन् गच्छन् अश्रोक इव दरिद्र इव भगवतो जिनेन्द्रान् समाजयन् पूजयन् पारमैश्वर्य श्रिया प्रातिहार्यलक्ष्म्या वधत इति वर्धमानस्तस्य समधमानस्य श्रीवर्धमानस्वामिनः पश्चिमतीर्थकरस्थ श्रीसभाभिमुखः समवसरणसंमुखः सन् प्रयातुं प्रचलितुं प्रचक्रमे तत्परोऽभूत् । २८७. अथेति---अथानन्तरं जीवंधरमहाराजः श्रवण। टुना कणकटुना प्रयाणस्य ध्वनितेन प्रस्थान शब्देन प्रयाणे प्रस्थ ने विव्रते प्रसिद्धे, प्रसन्न प्रवहन् अश्रुजल पूगे वामप्रवाहो येषां तेषु पोरंषु नागरिकंषु तं महाराज प्रणामं प्रणामं प्रणम्य प्रणम्य नदीयगुणं स्मारं स्मारं स्मृत्वा स्मृत्वा तस्य यथोचितं यथा वाचं वाचम् उक्त्वा उक्त्वा अनेकप्रयाणपथं नैकप्रयाणमार्गम् भनुप्रयाय अनुगम्य तस्य महाराजस्य प्रयासत: प्रयत्नतः प्रतिनिवृत्तेषु प्रत्यागतेषु सत्सु सामान्यं ससचिवं सत्यंधामहाराजमपि नूतनामि- २० पिक्त महाराजमपि समुचित वार्तया योग्यधातालापेन निवयं प्रत्यागमय निवृत्तिपर वैराग्यतस्परः पर:सहस्रतरः सहस्रादयश्चिकैः नरैः परिगत; परिवेष्टित: पर्यश्रु साश्रु मुखं घदनं येषां तथाभूतैः परिपद्यपार्थिवैः सभासदभूपतिभिः विहिताम्जलिभिवहस्तसम्पुटैः अभिहिसः कथित आलोकशब्दो जयशब्दो यैस्तथासूतैः जाओ । दूसरा उपाय न होनेसे जब ये सब स्त्रियाँ भी तपके लिए उद्यत हो गयी तब आनन्द विभोर नन्दाढ्य के साथ रथोंके समूह से ले जाने योग्य उत्तम अर्को की राशिसे युक्त हो, जिस २५ प्रकार काई दरिद्र मनुष्य अमूल्य निधिको प्राप्त करने के लिए जावे उसी प्रकार जीवन्धर स्वामी भी परम एश्वर्थ-लक्ष्मीसे बढ़ने वाले श्रीवर्धमानस्वामीकी सभाके सम्मुख प्रयाण करने के लिए लगत हुए। ६२८७. तदनन्तर कानाक लिए नाक्ष्ण लगने वाले प्रयाणा के शब्दसे जब उनके प्रस्थानकी वार्ता सब और फैल गयी तथा जिनके नेत्रोंसे अश्रु जलका प्रवाह फैल रहा था ऐसे ३० नागरिक लोग जब बार-चार प्रणाम करके, उनके गुणों का बार-बार स्मरण करके, उनकी प्रशंसामें यथा योग्य वार-चार वचन कह कर और अनेक पड़ाव तक पीछे-पीछे चलकर उनके प्रयास से लौट गये तब जीवन्धर महाराजने मन्त्रियासहित नूतन राजा सत्यन्धर महाराजको भी योग्य वातासे वापिस लौटा दिया और वैराग्य में तत्पर रहने वाले हजारों मनुष्योंसे युक्त हो वे समवसर की ओर चल पड़े। उस समय जिनके मुख आँसुओंसे युक्त थे तथा जो हाथ ३५ जोड़कर जय-जय शब्दका उच्चारण कर रहे थे ऐसे सभासद् राजा उनके पीछे-पीछे चल १.३० तःप्रयासहित 1 २. ३० नृपः । ३. म• मंगतः ।

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495