Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 464
________________ ४२६ गधचिन्तामणिः [ २८६ जीबंधरस्यवभिभूयध्वे शालीनतया । जगति जातेवजात मृतयः के नाम । केवलं यावदापुरवस्थितास्तदनु संस्थिताश्च ननु सर्वेऽपि तनुभृतः। सर्वथा नश्वर शरीरेण यद्यनश्वरसुत्रं सिद्धयेदिदमेव ननु बुद्धिमद्भिरद्धा साध्यम् । अहो' मुग्धाः, पृथग्भावनिरसनाय बहुसिरापिनद्धकीकसे मार्दवसंपादनाय रुधिराीकृते प्राचुर्यादन्तर्गतमलानामनन्तर्भावात्संततस्वन्दाय संकल्पितनवद्वारि ५ मांसलालगवायसादिवयसामदर्शनाय पिशिताच्छादिवर्मणि कमशिल्पिकौशलेन बहिरुज्ज्वलतरे शरोरेऽस्मिन्किम यूयं सम्पृहाः । तहि गर्हणीयमिदं न स्यादस्यान्तरस्वरूपे बहिर्गतेऽपि प्रथिता वा यूयमेतत्प्रेक्षितुं यदि समर्थाः । ततः शरीरस्य विघटनात्प्रागेत्र घटध्वं ययमपि तपसे' इति ता: ऽपृष्टतया किम् अमिभूयध्वे किमानान्ता भवथ । जगति कोके जातेपूत्पन्चेषु न जाता मृतिमन्युयें वां तथा. भूताः के नाम । अपि तु न केपीत्यर्थः । ननु निश्चयेन सर्वेऽपि निविला अपि तनुभृत: प्राणिनः केवलं. १. यावदायुः जीवितं यावत् प्रवस्थित : स्थिता भवन्ति तदनु संस्थिताश्च मृताश्च जायन्ते । सर्वथा सर्व. प्रकारेण नश्वरशरीरेण भराङ्गेन यदि अनश्वरसुखमविनाशिसुखं सिध्येत् प्रापयत इदमंब ननु निश्चयेन बुद्धिर्माद्धः अद्धा यथार्थतया साध्यं साधनीयम् । अहो मुग्धाः । अये मूर्याः । पृथग्भावस्य विकिरणस्य निरसनाय दुरीकरणाय बहुसिराभि कनाडीमि: पिनद्धानि बन्दानि कीकसान्यस्यानि यस्मिस्तम्मिन् मादेवस्य कोमलस्वस्य संपादनाय प्रापणाय रुधिरेण रक्तेनाद्रीकृने क्लिन्ने, अन्तगतमलानाम् अन्त:स्थित. १५ मलानां प्राचुर्यादाधिक्यात अनन्तर्भावान् अन्तर्मानुमशक्यस्वात संततः शाश्वनिकः स्यन्द्रो मन प्रवहन यस्य तस्मिन् , संकल्पितानि नबद्वाराणि नेत्रनासिकादीनि यस्मिस्तरिमन् , मांस लालसानि पिशितप्रियाणि यानि वायसादियांसि काकादिपक्षिणस्तेषाम् भदर्शनाय अनवलोकनाय ते न पश्यन्तु इति बुद्धधेति भावः पिशिलारछादि मांसाच्छादि चमत्वक यस्य तस्मिन्, कर्म शिल्पी कार्यकरस्तस्य कौशलेन चातुर्येण बहिः उज्ज्वलतरेऽतिधवले अस्मिन् शरीरे यूयं किमु सस्पृहाः सतृष्णाः । अस्य शरीरस्य २० अन्तरस्वरूपे बहिर्गतेऽपि प्रार्थिता वा अनुरुद्धा अपि यूयम् एतच्छरीरं प्रेक्षितुं द्रष्टुं समर्थाः शमा यदि • जायेरन् इति शेषस्तहि इदं गहणीयं निन्दनीयं न स्यात् । ततस्तस्मात्कारणात् शरीरस्य विघटनाद् -..- - - - -- - - ऐसी स्त्रियांको बुलाकर उन्होंने उन्हें इस प्रकार सम्बोधित किया-अहो वल्लभाओ! तुम लोग इस तरह शोकसे क्यों अभिभूत हो रही हो ? जगत में उत्पन्न होनेवाले मनुष्यों में ऐसे कौन हैं जिनकी मृत्यु न हुई हो ? यह निश्चय है कि सभी प्राणी आयुपर्यन्त ही स्थित रहते २५ हैं उसके बाद नियमसे मर जाते हैं । यदि सर्वथा नष्ट हो जानेवाले शरीरसे अविनाशी सुख सिद्ध होता है तो बुद्धिमानोंको यह यथार्थमें सिद्ध करने योग्य है । अहो मूर्खाओ ! पृथग्भाव को दूर करने के लिए (कहीं बिखर कर अलग-अलग न हो जावे इस भयसे) जिसकी हड़ियाँ नाना प्रकारको नसोंसे बँधी हुई हैं, कोमलता प्राप्त करने के लिए जो रक्तसे गीला किया गया है, भीतर स्थित रहनेवाले मलोंको प्रचुरतासे तथा उनके भीतर नहीं समा सकने के ३० कारण निरन्तर बहते रहने के लिए जिसमें नौ द्वाकी रचना की गयी है, मांसकी इच्छा रखनेवाले कौआ आदि पक्षी न देख सकें इस लिए जिसके मांसको चमड़ा आच्छादित कर रहा है, और कर्मरूपी कारीगरकी कुशलतासे जो बाहर अत्यन्त उम्मल जान पड़ता है ऐसे इस शरीर में तुम लोग क्यों इच्छा रख रही हो ? यदि इसका भीतरी स्वरूप बाहर आ जाय और तुम सब प्रार्थना करनेपर भी इसे देखने के लिए समर्थ रही आओ तो यह निन्दनीय ३५ नहीं कहलावे। इसलिए शरीरके नष्ट होने के पहले ही तुम मब भी तबके लिए तैयार हो ." ....... १. क. ख. ग. 'अहो मस्ति ।

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495