Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 462
________________ गचिन्तामणिः [ २८५ जीबंधरस्य - नियोज्य इब नीचेरुपचरन् वाचयमवृन्दारकम्, सार: सावरजः सवयस्यश्च सादरं सप्रणाम सविनयं सगुणस्तवं सपाचनं चापृच्छय राजपुरीमगच्छत् । तत्र चाहूतप्रविष्टान् पुरुहूतगुरुकृत्यानमात्यान् पुरौकसः पुरोधसं च पुरातननिजवंशजानामपि शमिनि वयसि योगेन तनुत्यजां प्राचुर्य प्रदर्श. यन् प्रकृतिस्थान् कृत्वा पुनः कर्तव्यं च तैमन्त्रधित्वा नियन्त्रणापूर्वकं याचितेनापि नन्दाढ्येन विरक्तिदादाद् विसृज्यमानं राज्यं कवचहाय वंश्यज्येष्ठाय श्रेष्टगुणपात्राय पैतृकं नाम संदधते गन्धर्वदत्तानन्दनाय दत्तवान् । उक्तवांश्चास्मै 'वत्स, सदा धर्मवत्सलेन प्रजानुरागिणा प्रकृतिरञ्जिना स्थानप्रदायिना न्यायार्थगवेषिणा निरर्थकविधिद्वेषिणा स्मितपूर्व भाषिणा गुणवृद्धसेविना दुर्जन जिना तस्मिन रज्य रागं कुर्वाण:, नियोज्य इव सेवक इत्र वाचंयमा मुनप्रस्नेषु वृन्दारक श्रेष्ठं चारगर्षि नीचैः । नम्रत्वेन उपञ्चरन् सेवमानः, दारः सह वर्तमानः सदारः सस्नोका, सावरतो कधुसनामिसहितः, सत्रयस्यश्च १. समित्रश्च सादरं स सत्कारं सत्रणामं सनमस्कार सविनयं विनयोपेतं सगुणस्त्वं गुणानां स्तवेन स्तुन्या सहितं सयाचसापथनं च आपृष्य राजपुरी स्वराजधानीम् अगाछन् । तत्र चेति- सच राजपुर्याम् आदावाहूताः पश्चाप्रविश इत्याहूतप्रविष्टास्तान् साकास्तिकृतप्रवेशान् पुरुहूतादपि पुरन्दरादपि गुरु श्रेष्टं कृत्यं कार्य येषां तबाभूतान् अमात्यान् मत्रिणः पुरीकली नगरवासिनः पुरोधस पुरोहितं च पुरातनाः पूर्व मवा ये निजवंशजा आत्मकुलोत्पशास्तेषामपि समिनि भन्न्ये वयसि अवस्थायां वार्धक्य इति यावत् योगेन १५ संन्यासेन तनुस्यां शरीरत्यजाम् प्राचुर्यमाधिस्यं प्रदर्शयन् प्रकृतिस्त्रान् स्त्रमावस्थान् कृत्वा विधाय तैः सह पुनः कर्तव्यं च काणीयं कार्य व मन्वयित्व। विमा नियन्त्र गापूर्वक समाग्रहपूर्वकमपि याचितेन 'राज्यं कुह' इति प्रार्थिते र नन्दायेनापि लघुसनामिनापि विसाप्रमानं त्यज्यमानं राज्यं कब वह राय वर्मधारणयोग्याय वंशे भवा वंश्यास्तेषु ज्येष्ठः श्रेष्ठस्तस्मै श्रेष्टगुणानां पात्रं तस्मै उस्कृष्टगुणमा जनाय पैतृक पितुरागतं 'अत्यंधर' इति नाम संदधते धृतवते गन्धर्व दत्तानन्दनाय दत्तवान् । अस्मै पुत्राय इति उक्तवांश्च कथितवांश्च । इतीति किम् । वत्स ! खपा सदा एवं माग्यम् । एवमिति किम् । माह-धौ वत्सक सस्नेहसोन धर्मवरसकेन, प्रजाया भनुराग: प्रजानुरागः स विद्यते यस्य तेन प्रजास्नेहवता, प्रकृतीमन्यादीन् रजयति रकान् करोतोत्र्यवंशीलतेन, स्थान प्रदानीति स्थानप्रदायी तेन, न्यायेनार्थ गवेषयतीति तेन न्यायार्थ गोपिणा, निरकविधि नियोजन कार्य द्वेश्वोति निरर्थकविधिद्वेषी तेन, स्मितपूर्व भाषत इत्येवं समान विषाद करते हुए, साम्राज्य से विरक्त हो तपके राज्य में राग करते हुए, भृत्यकी तरह २५ मुनिराज के प्रति अत्यन्त नम्रतासे व्यवहार करते हुए, स्त्रियों भाइयों और मित्रोंके साथ आदर, प्रगाम, विनय, गुणोंका स्तवन, तथा याचना पूर्वक मुनिराजसे पूछकर राजपुरी गये । वहाँ उन्होंने बृहस्पतिके समान कार्य करनेवाले मन्त्रियों, नगरवासियों एवं पुरोहितोंको बुलाया। बुलाने पर वे सब प्रविष्ट हुए । 'अपने वंशमें उत्पन्न हुए पूर्व पुरुषों में अधिकता उन्हीं की है जिन्होंने वृद्धावस्था में योगके द्वारा शरीरका परित्याग किया है' यह दिखलाते हुए उन्होंने ३०. उन सबको प्रकृतिस्थ-शान्त किया तथा उनके साथ करने योग्य कार्यको मन्त्रणा को। उन्होंने राज्य सम्भालनेके लिए नियन्त्रणापूर्वक छोटे भाई नन्दायसे बहुत याचना की परन्तु उसने विरक्तिमें अत्यन्त दृढ़ होने के कारण राज्य छोड़ दिया-उसे लेना स्वीकृत नहीं किया । अन्तमें उन्होंने कवच धारण करने के योग्य अवस्थामें स्थित, कुलके पुत्रों में श्रेष्ठ गुणों के पात्र एवं पितृ क्रमसे आगत सत्यन्धर नामको धारण करनेवाले गन्धर्वदत्ताके पुत्रको राज्य ३५ दिया और उससे कहा कि पुत्र ! तुझे सदा धर्मके साथ स्नेह रखनेवाला, प्रजाके साथ अनुराग करनेवाला, मन्त्रियों को प्रसन्न रखनेवाला, स्थान देने वाला, न्यायपूर्ण अर्थकी खोज १. क. 'च' नास्ति ।

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495