Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 461
________________ ४२३ - जन्मान्तरवृत्तान्त: ] एकादशो कम्म 'अधुनास्माभिरनुभुज्यमानमपि भुक्तपूर्वमेव मम पूर्वभवानामानन्त्यात् । अनन्तमपि पुद्गलाभोगं भोगोपभोगत्वेन यदहमभुक्षि । भोक्तुं भुक्तोज्झितमुच्छिष्टमिव विशिष्टेन केन विचीयताम् ।' इति विचारणीयमानवैराग्यः प्रव्रज्य तपोबलादबलाभिरमूभिः समममरसुखमनुभूय भूयोऽपि भूमी भूपतिरभूत् । राजकुञ्जर, पुरा राजहंसशिशोः पञ्जरबन्धेन बन्धुविरविधिना च लोकबन्धोतोर बन्धुवियोगेन सह बन्धः किलासीत्' इति । $ २८५ एवम कारणवत्वादवारणेन्द्रा कोकनदन्त्रोः कोकनदराशिरिव लक्ष्धप्रबोधः स लब्धवर्णाग्रणीर्धरणीपतिः, पीयूपे स्थिते विषमग्न इव विषोदन् साम्राज्यानवोराज्ये रज्यन्, 1 मानमपि सेव्यमानमपि पूर्व मुक्तमिति शुष्कपूर्वं तदेव मुक्त पूर्वमेव मम राजपुत्रस्य पूर्वभवानां पूर्व पर्यायाणाम् श्रानन्त्यात् । यद्यस्मात् कारणात् अहं भोगोपभोगत्वेन 'भुका परिहाल्यो भोगो भुक्वा पुनश्च भव्यः । उपभोगोऽशनत्र सनप्रभृतिः पाञ्चेन्द्रियो विषयः ॥ इति रखकरण्ड श्रावकाचार योगोपभोगलक्षणम् । अनन्तमपि १० पुद्गलामो गम् अभुक्षि भुक्तवान् ततो भुक्कोज्झितं भुक्तत्यकम् उच्छिमित्र मोक्तुं केन विशिष्टेन विचीयताम् संगृह्यताम् ।' इतीत्थं विचारणेन विमशन प्रखीयमानं वर्द्धमानं राज्यं यस्य तथाभूतः सन् प्रब्रज्य दीक्षामादाय तपत्रलात् तपलः सामर्थ्यात् अमूभिरेताभिः अवलाभिरीभिः समं सार्धम् अमरसुखं देवसातम् अनुभूय भूयोऽपि पुनरपि भूमौ पृथिव्यां सूपतिः पृथिवीपतिः अभूत् । राजकुञ्जर हे नृपश्रेष्ठ ! पुरा यशोधरपर्याय राजहंस शिशोर्मराकवालस्य पञ्जरबन्धेन शलाका गृहबन्धनेन बन्धूनां मातापित्रादीनामिष्टजनानां १५ विरहो वियोगस्तस्य विधिना करणेन च लोकबन्धोतंगद्धितस्य भवतोऽपि तवापि वियोगेन दृष्टजनविरहेण सह बन्धः किलेति वाक्यालंकारे आसीद् बभूव । 8 २८५. एवमिति - एवमनेन प्रकारंग अकारणबन्धोरतुहितकारकात् चारणेन्द्रात चारणषिप्रमुखात् कोकनदबन्धोः सूर्यात् कोकनदराशिरिव रक्तारविन्दवृन्दमिव लब्धः प्राप्तः प्रबोधः प्रकृष्टज्ञानं पक्षे विकासो येन तथाभूतः स धवर्णानां विदुषामप्रणीः प्रधानो धरणीपतिनृशे जीवंधरः पीयूपे स्थिते अमृते २० विद्यमाने विषम व गरलनिमग्न इव विषीदन् खेदमनुभवन् साम्राज्यात वोराज्ये त एव राज्यं पूजा की। उसी समय आपने यह विचार भी किया कि 'इस समय हम जो सुख भोग रहे हैं। वह मुक्त पूर्व है - उसे हम पहले भोग चुके हैं क्योंकि हमारे पूर्वभव अनन्त हो चुके हैं । अनन्त पुद्गल के समूहका मैं भोगोपभोग के रूप में उपभोग कर चुका हूँ इसलिए यह सब भोग कर छोड़े हुएके समान उच्छिष्ट हैं। ऐसा कौन विशिष्ट पुरुष होगा जो इसे ग्रहण करेगा ?' २५ इस विचार आते ही आपका वैराग्य बढ़ गया जिससे आपने दीक्षा ले ली । तदनन्तर तपके बलसे इन स्त्रियोंके साथ स्वर्ग सुखका उपभोग कर आप पुनः पृथिवीपर राजा हुए हैं । हे राजश्रेष्ठ ! आपने पूर्वभव में राजहंसके बच्चे को पिंजड़े में बन्द किया था तथा उसे उसके . बन्धुजनों से वियुक्त किया था इसलिए लोकके वन्धुस्वरूप आपका बन्धुजनों के वियोग के साथ-साथ बन्धन हुआ । ३० ६२८५ इस तरह जिस प्रकार सूर्य से कमलराशिको प्रबोध-विकास होता है उसी प्रकार अकारण बन्धु तथा चारण ऋद्धिधारियोंमें श्रेष्ठ मुनिराज से जिन्हें प्रबोध - सम्यग्ज्ञान प्राप्त हुआ था, जो विद्वानों में अग्रेसर थे ऐसे जीयत्थर महाराज अमृत के रहते हुए विषमग्न के १ म० 'मम' नास्ति

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495