Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 460
________________ गद्य चिन्तामणिः [ २८३ जीवंधरस्थ मेधिनामस्माकं जैनमार्ग क्रमादपवर्गसाधनतया कथितानि मधुमद्यमांसनिवृत्तिविशिष्टतयाष्टो मूलगुणा इति प्रपञ्चितानि पञ्चाणुत्रतानि व्रतत्वेन परिगृह्यापोह्य चापरिगृह्यकाणामपि भावयितुमक्षम म क्षपक्षपातं पातकित्त्रसंपादिवेशाभिनिवेशं च वत्स, धर्मवत्सलो भवन्भवपारावारपारप्रापणं परमेश्वरपदपङ्केरुहद्वन्द्वममन्दभक्तिभंज त्वम्' इति भवते हितमुपादिशत् । २८४, क्षत्रियोत्तम, तातपादेन प्रणयेन प्रणीतं वचः प्रणामाञ्जलिचुम्बितोत्तमाङ्गो भवन्भवानुत्तमपुरुषतया वित्तोपलम्भी रिक्त इव प्रीयमाणः प्रतिगृद्ध गृहस्चात्मानम् 'अनात्मज्ञेन मया कृतमज्ञानोचितम् इयमित भगवा स्वदुदितप्रायश्चित्ततया विधिना विधानस्तावत् सुराद्यूतपिशितगणिकास्तु गणिताः प्रसंख्याताः किसुन जनैः पारलौकिक हितोयते तस्मात्कारणात् इह जैनमार्गे मोक्षमार्गे अस्माकं गृहमेधिनां गृहस्थादे कनात् आवर्गसाधनतया मोक्षहेतुत्वेन कथितानि १० निर्दिष्टानि मधुमद्यमांसानां माक्षिकमदिरापिशिता निवृत्तित्यागम् हि शिष्टतया अष्टी मूलगुणा इति चितानि विस्तारितानि पञ्चायुतानि - अहिंसावतं सत्यामुचतम् अत्रणुत्रतं ब्रह्मवतं परिग्रहपरिमाणाणुवतं चेत्यणुव्रतपञ्चकम् 'मद्यमांसमधुत्यागैः सहाव्रतपञ्चकम् । अष्टौ मूलगुणाना हुर्गृहिणां श्रमगोत्तमः । इति रत्नकरण्ड श्रावकाचारे समन्तमस्वामित्रचनम् । चतध्वेव चतरूपेण परिगृह स्त्रीकृत्य अपरिगृणामपि खीकिकानामपि जनानां मावयितुं चिन्तयितुम् अक्षममयोग्यम् अक्षेषु १५ हृषीकेषु पक्षपातोऽभिनिवेशस्तम् पातकिटवं स्वापत्वं संपादयतीत्ववंशीले यो वेशाभिनिवेशो भोगाभि प्रायस्तं च अरोह्य त्यक्त्वा बस्स ! हे तात! धर्मवत्सलो धर्मस्नेहयुक्तां भवन् सत्र एवं पारावारो भवपारावारस्तस्य पारस्य प्रापणं प्राप्तिं परमेश्वरस्थाईतः पदपरुयोवरणाच्जयोर्द्वन्द्वं युगं च अमन्दमतिः सातिशयमक्तियुक्तः सन् त्वं भज सेवाव' इतो भनने हिदं श्रेय उपादित उपदिदेश | ५ ४२२ २४. क्षत्रियतमः क्षत्रियोत्तमस्तासम्बुद्धौ हे अत्रियोत्तम ! हे नृपेन्द्र ! तातपादेन पूज्य पित्रा २० प्रगयेन स्नेहेन प्रगीतं निर्दिष्टं वचःप्रणामाञ्जलिना चुम्बितं स्पृष्टमुत्तमाङ्गं शिरो यस्य तथाभूतो भवन् भवस्वम् उत्तमपुरुषता कोकोत्तर पुरुषत्वेन वित्तोपलम्भी धनोपलम्भी रिक इव दरिद्र इत्र प्रीयमाणः प्रसन्नः प्रतिग्रहन् स्वीकुर्वन् 'आत्मानं न जानातीत्यनात्मज्ञस्तेन मया अज्ञानोचितं गूढजनाई कृतम्' इति आत्मानं निगृह्णन् दण्डयँश्च स्वदुश्वित्तस्य स्वकीयदु मनसः प्रायश्चित्ततया प्रायतित्वेन मगवतो जिनेन्द्रस्याष्टिमहर्ती विशालतराम् अपचितिं पूजां विधिना यथाविधि विधानः कुर्वाणः तावत् साकल्येन 'अधुना सम्प्रति अस्माभिः अनुभुज्य २५ तो बात ही क्या है ? इसलिए हम गृहस्थोंके लिए इस जैनमार्ग में क्रम क्रम से मोक्षका साधन होनेसे जिनका कथन किया गया है तथा जो मधु मद्य और मसिके त्यागसे विशिष्ट होने के कारण अमूल गुण रूपसे उल्लिखित हैं ऐसे पाँच अणुव्रतोंको व्रत रूपसे स्वीकृत कर तथा अन्य धर्मियोंके लिए भी जो विचार करनेके अयोग्य है ऐसी द्यूतासक्तिको एवं पापी बनाने वाली वेश्यासक्तिको छोड़कर हे वत्स ! धर्मके स्नेही बनो और संसार सागर के पार पहुँचाने३० वाले परमेश्वर चरणकमलों के युगलकी बहुत भारी सक्ति के साथ सेवा करो इस प्रकार आपके लिए हितका उपदेश दिया। २४. मुनिराजने कहा कि हे क्षत्रियोत्तम ! पिताने स्नेहपूर्वक जो वचन कहे थे उन्हें आपने हाथ जोड़ मस्तक से लगाकर ग्रहण किया और उत्तम पुरुष होनेके कारण आप उस प्रकार प्रसन्न हुए जिस प्रकार कि धनको प्राप्त करनेवाला दरिद्र मनुष्य होता है। अपने आपका निग्रह करते हुए आपने इस विचार से कि 'मैंने आत्मस्वरूपको न जानकर अज्ञानी के योग्य कार्य किया है' अपने दुर्विचारोंके प्रायश्चित्तके रूप में भगवान् जिनेन्द्रकी बहुत बड़ी ३५ १० ख० ग० भावयितुं दक्षम् ।

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495