Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 458
________________ ४३० गद्यचिन्तामणि [ २८१ जीबंधरस्यराजेन्द्र, मनोरथेनापि दुर्लभं तोयधिमध्यमग्नमणिमिव लब्ध्वापि मोहविप्रलब्धाः केचन मुग्धा दग्धुकामा इव भस्मने मणि कामं कामसौख्यमात्रफलं कल्पयन्ति । पाथिवेन्द्र, पदार्थयाथात्म्यदृशस्तु भवादश: पुनरीदृशपारवश्यपराचीनाः परस्पराविरोधेन साधितत्रिवर्गाः स्वयमपवर्गमपि साधु साधयेयुरिति धर्मदेशनानन्तरं जन्मान्तरप्रवन्धमपि जननायनिर्बन्धेन विनीतबन्धुविचत्रे। २ ८३. भूभृतां पुरोग, पुरा खलु भवान् धातकोखण्डललामायमानभूमितिलकाधिपते: पनवेगनाम्नो धात्रीपतेर्यशोधर इति पुत्रो भूत्वा कदाचन भूरिपरिकरेण नगरवहिरुद्याने सरस्तीरे विहरमाणस्तत्र रमणोयमालोक्य जालपादशिशु लोलार्थ वर्धयितुमेनं परिजनमुखतः पाणीकृत्य निवर्तयामास । वृत्तान्तमेतमुपश्रस्य श्रुतशाली भवन्तमामन्त्र्य भवत्पिता 'पातककृत्यमिदं चतुष्पदा ५ तथाभूतमपि मानवकायं मनुजशरीरम् सावर्गस्य मोक्षस्योपायतया हे राजेन्द्र ! मनोरथेनापि दुर्लभं दुष्प्राप्यं तोयधिमध्यमग्नमणिमिव सागरमध्यपतितरत्नमिव लावापि प्राध्यापि मोहेन विप्रजधाः प्रतारिताः केचन मुग्धा मूढा भस्मने भूत्ये मणिं स्नं दग्धुकामा इव मस्मीकर्तुमनस इव काम यथेच्छं यथा स्यात्तथा काम सौख्यमानं फलं यस्य तथाभूतं कल्पयन्ति निश्चिन्वन्ति । पार्थिवेन्द्र ! हे नृपेन्द्र ! पदार्थानां जीवा जीवादीनां याथात्म्यं पश्यन्तीति पदार्थयाथात्म्यदशस्तु मवादशस्यादृशा पुन: ईदृशपारवश्यात एतद्वश्वपारतन्त्र्यात् परागीनाः धिमुरसः परस्पराविरोधेन मियोऽविरोधेन साधित: निवर्गो धर्मार्थकामसमूहो १५ येस्तथाभूताः सन्तः स्वयम् अपवर्गमपि मोक्षमपि साधु सम्यक साधयेयुः सिद्धं कुयुः इति धर्मदेशनानन्तरं धर्मोपदेशात् पश्चात् विनीतानां नम्रागां बमुहितावह इति विनीतबन्धुनिः जननाथनिबन्धेन राजेश्वरजीबंधराग्रहेण मन्यत् जननं जननान्तरं जन्मान्तरं तस्य प्रबन्धस्तमपि विवये कथितवान् । ६ २८३. भूभृतामिति-भूभृतां राज्ञां पुरांग ! शिरोमणे ! पुरा पूर्व खलु भवान धातकी खण्डस्थ तन्नामद्विसीयद्वीपस्य कलामायमान भूषणायमानं यद् भमितिलक नगरं तस्याधिपतः स्वामिनः पनवेग२० नाम्नो धात्रीपते राज्ञो यशोधर इति नामधेयः पुत्रो भूत्या कदाचन जातुचित् मरिपरिकरण महताटोपेन नगरबहिरुद्याने पुरबाझोपवने सरस्तीरे कासारतरे दिहरमाणो भ्रमन् तन्न रमणीयं सुन्दरं जालपादशिशु मरालवालम् आलोक्य दृष्ट्वा लीलार्थ केल्यर्थ वर्धयितुम् एनं परिजनमुखतः सहयायिजनद्वारा पाणौकृत्य गृहीत्वा निवर्सयामास प्रत्याजगाम । एतं धृत्तान्त मुदन्तम् उपश्रुत्य निशम्य श्रुतशाली शास्त्रज्ञानेन अपवित्रताका स्थान है, अत्यधिक दुःखोंसे युक्त है और अनेक प्रकार की विघ्न-बाधाओंसे २५ सहित है तथापि मोक्षका उपाय होनेसे हे राजेन्द्र ! मनोरथसे भी दुर्लभ है-इच्छा करनेपर भी प्राप्त नहीं होता । समुद्रके मध्यमें डूबे हुए मणिके समान इसे प्राप्त कर भी मोहसे ठगे गये कितने ही मूर्ख प्राणी भस्म के लिए मणिको जलाने की इच्छा करते हुए की तरह स्वेच्छानुसार काम-सुखका उपभोग करना मात्र ही उसका फल समझते हैं। हे राजेन्द्र ! किन्नु पदार्थ के यथार्थ स्वरूपको देखनेवाले आप जैस पुरुप ऐसी पराधीनतासे विमुख रहकर परस्परका ३० विरोध न करते हुए त्रिवर्गको सिद्ध करते हैं और अपवर्ग - मोक्षको भी अच्छी तरह सिद्ध कर सकते हैं। इस प्रकार धर्मोपदेशके बाद विनीत जनों के बन्धु मुनिराजने महाराज जीवन्धरके आग्रहसे उनके जन्मान्तरकी कथा भी कही। ६२८३. उन्होंने कहा कि हे राजाओंके अग्रेसर! आप पूर्व जन्ममें धातकीखण्ड द्वीपके आभरणभूत भूमितिलक नामक नगरके स्वामी पवनवेग नामक राजाके यशोधर ३) नामक पुत्र थे। वहाँ किसी समय बहुत भारी परिकर के साथ नगरके बाह्य उद्यानमें घूमते हुए आपने हंसका एक सुन्दर बच्चा देखा। क्रीड़ाके अर्थ बढ़ाने के लिए आप उसे परिजनके द्वारा पकड़वा कर हाथ में ले लौट आये । इस वृत्तान्तको सुनकर शास्त्रसे सुशोभित

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495