Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 457
________________ -धर्मोपदेशः ] एकादशी सम्भः T निसंयोगेन भक्ष्यान्वेषणेन रक्षकाभावेन वृषस्यया विषसंपर्केण परस्परस्पर्धया गया गर्भव्यथया क्षुधा तृषा शुचा रुषा रुजा च महाभाग भवदिदं द्वन्द्वमिदंतया न पायंते विवरितुम् । विशेषतश्च तराणां परिभवपराराधन व वनपारुष्य मन न कालुष्य भुजिष्यद्वेष्यभावेर्ष्या दारिद्रयादिभिरुद्रे कितोज्यमुपद्रवप्रकारः प्रत्यक्षनरकायते । सुकृतोदयेन सुखायमानानां सुराणामपि परनिरपेक्षभक्षण रक्षणाद्यपाये निरपायेन निसर्गतः सिद्धेऽपि कर्मबन्ध तथा दुष्परिहारपरिभवजननी पराधीन वृत्तिर्यप्रवृत्तेरधिकतर मस्तुदा । प्रत्युत मरणभोत्या पूर्वममृता हरणादिभिरनुभूतमखिलमपि सौख्यं क्षण एव नारकदुःखायते । ततः सर्वथाप्यसारे संसारे मन्देतरभाव एवं द्वन्द्वस्य न खलु सर्वथाप्यभावः, तत्रातर्कितमरणमागतशरणमशुचिसदन मनल्पव्यसनमनेकविधापायमपि मानव कायमपवर्गापायत्या सिंहस्यावोगादयस्तेषां संयोगेन भयम्प्रेषणेन खाद्यमागे रक्षकामावेन कृषस्यया मैथुनेच्छया विषसंपर्केण गलसंयोगेन परस्परस्पर्धया मिश्रोमात्सर्येण, गर्धया लोलुपता, क्षुषा बुभुक्षया, तृषा १० पिपासया खुचा शोकेन, रुषा क्रोधेन, रुजा रोगेण व सवत् जायमानम् हर्द बन्दुःखं हे महाभाग ! हे महानुभाव ! इया हृत्थंभूतत्वेन विवरितुं वर्णयितुं न पायते न शस्यते । विशेषतश्च प्रमुखरूपेण च नराणां मनुष्याणां परिभवस्तिरस्तस पराराधनमन्प्रजन सेवनम् वचनपात्यं वचनस्य कर्कशायं मननस्य शान कालुष्यं मालिन्यं भुजिष्यैः सह द्वेष्यावः शत्रुत्वं ईर्ष्यामालयं दारिद्र्यं निर्धनत्वम् एषां सर्वेषां ते आदी येषां तथाभूतः उकिती वृद्धिंगतोऽयम् उत्पातप्रकारः उत्पातरूपं प्रत्यक्ष नरकायते १५ साक्षाच्छ्न्दाचरति । सुक्रतोदयेन पुण्योदयेन सुखायमानानां सुखमनुभवतां सुराणामपि देवानामपि परनिरासी इतरसहाय निरपेक्षश्वास भक्षणाद्युपायश्च तस्मिन् निरपायेन निर्विघ्नतया निसर्गतः स्वभावतः सिद्धेऽपि कर्मबन्धतया दुम्बरिहारोऽनिवार्यो यः परिमवस्तिरस्कारस्तस्य जननी समुत्यादिका पराधीनवृत्तिः मर्त्यप्रत्तेरपि नरप्रवृत्तेरपि अधिकतर भूमिष्टम् अरुन्तुदा मर्मस्थकपीडिका । प्रत्युत मरण त्या मृत्युभयेन पूर्वम् अमृताहरणादिभिः सुधा मोजनप्रभृतिभिः अनुभूतम् अखितमपि सौख्यं क्षण २० एव नारदुःखमित्राचरतीति नारकदुःखायते । ततस्तस्मात् कारणात् सर्वथाऽपि सर्वप्रकारेणापि असारे सारहीने संसारे मत्रे द्वन्द्वस्य दुःखस्य मन्येतरभाव एवं हीनाविश्यमेवास्ति न खलु निश्चयेन सर्वथापि अमावो वर्तते इति शेषः । तत्र मत्रे अकिंत मरणं यस्य तथाभूतमा कस्मिकापायम् अपगतशरणं शरणरहितम् असि पवित्रतास्पदम् अनल्पयसनं भूरिदुःखम् अनेकविधा बहवोऽपाया नाशा यस्य ताडना सहन करने से, इष्ट वियोगसे, अनिष्ट संयोगसे, भोजन सामग्रीके खोजने से, रक्षकोंका २५ अभाव होने से मैथुन की इच्छासे, विषके सम्पर्क से, परस्परको ईर्ष्यासे, लालसासे, गर्भ की पीड़ासे, भूखसे, प्यास से, झोकसे, रोपसे, और रोगसे होनेवाला यह दुःख 'इस प्रकारका था ' हे महाभाग ! यह नहीं कहा जा सकता। खास कर मनुष्योंका अनादर, दूसरेकी सेवा, वचनों की परुपता, विचारकी कलुपता, सेवक जनों के द्वेष्यभाव, ईर्ष्या, तथा दरिद्रता आदिसे उद्रेकको प्राप्त हुआ यह उपद्रवका प्रकार प्रत्यक्ष नरकके समान जान पड़ता है । पुण्यके उदयसे सुखका अनुभव करनेवाले देवोंके भी परसे निरपेक्ष भोजन तथा रक्षा आदिके उपाय यद्यपि निर्विघ्न रूप से स्वतः सिद्ध हैं तथापि कर्मबन्धका कारण होनेसे दुष्परिहार पराभवको उत्पन्न करनेवाली पराधीन वृत्ति उन्हें मनुष्यकी प्रवृत्तिको अपेक्षा अत्यधिक पीड़ा पहुँचानेवाली है । बल्कि पहले अमृत भक्षण आदि भोगा हुआ सबका सब सुख मरणके भयसे क्षण भरमें ही नरक के दुःख के समान आचरण करने लगता है। इसलिए सब प्रकार से असार इस संसार में ३५ दुःखी होनाधिकता तो हो सकती है पर सर्वथा अभाव नहीं हो सकता । उस चतुर्गति रूप संसार में मनुष्य का शरीर यद्यपि अचानक ही मरणको प्राप्त हो जाता है, शरणसे रहित है, ३० १म० पर निरपेक्षण भक्षणरक्षणाद्युपाये । ४ १९ ५

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495