Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 459
________________ -जन्मान्तरवृत्तान्तः] एकादशो कम्मः ४२१ पततां च 'स्वास्पदाद्वियोजनम् । यो जनस्तथा चेष्टते स कष्टायते । आत्मज, धर्मों हि नामात्मनोऽन्यस्य च हिते प्रवृत्ति रहितनिवृत्तिश्च । तथा सति जन्तूनां छेदनरोधनताइनतापनादोनि पापनिमित्तानि त्वया परिहर्तव्यानि भवेयुः। एवमात्मप्रतिकूलाना मन्यजनेऽप्यनाचरणं गणयित्वा कारूणिकेन त्वया स्वहिंसने स्वाहितवचःकथने स्वद्रव्यापहरणे स्वस्त्रीग्रहणे च स्वस्य यथा व्यथा तथा परहिंसादिषु परेषामप्येषा स्यादिति मनीषां प्रवत्यं तन्निवृत्तिरपि कर्तव्या । अङ्ग, पुनरर्थेष्वतिमात्र- ५ लोलुपता लोकद्वयेऽप्यात्मनः कृत्स्नव्यसननिदानतया निराकरणीया। लौकिकैरपि सप्त व्यसनानीति पापहेतुतया पापधिपरदारचौर्यमुराद्यूतपिशितगणिकास्तु गणिताः । किमुत जैनः । तस्मादिह गृहशोभमानो मवरिपत्ता भवन्तम् भामन्य आकार्य 'चतुष्पदा पशूनां पततां च पक्षिणां च स्वास्पदाम्बस्थानात् वियोजनं शरणम् इदं पातककल्यं पापकार्य वर्तत इति शेषः । यो जनः पुरुषस्तथा तन प्रकारण चेष्टते पशुन् पततश्च स्वास्पदाद्वियोजयति स कष्टायतं कष्टमनुमवति । आत्मज ! हे पुत्र ! धर्मो हि नाम १० आत्मनः स्वस्यायस्य च हिते प्रवृत्तिः अहितानिवृत्तिश्चेत्यहितनिरिः। तथा सति तथात्वे सति स्वया भवता जन्तूनां प्राणिनां छेदन कर्णपुच्छादिकर्तनम् रांधनं गोष्टचादौ पञ्जादौ वा निरोधनम् तादनं शादण्डादिभिः पीटनम् तापनमुष्णशालाकादिमिहनम् एषां द्वन्द्वस्तदादीनि पापनिमित्तानि पापकारणानि परिहर्तव्यानि त्याज्यानि भवेयुः । एनमनेन प्रकारेण मारमप्रतिकूलानां स्वविरुद्धाना कार्याणाम् अन्य जनेऽपि पुरुषान्तरेऽपि अनाचरणमप्रवर्तनं चरणं चारित्रं गणयिस्वा वुद्ध्वा कारुणिकन दयालुना १५ स्वया स्वहिंसने स्वस्य हिंसायां स्वाहितबचाकथने स्वस्याहितं प्रतिकूलं यदची वचनं तस्य कथन स्व. दन्यस्यापहरणं तस्मिन् स्त्रस्य स्त्रिया ग्रहणे च स्वय्यात्मनो यथा येन प्रकारेण व्यथा पीढा भवतीति शेषः तथा तेन प्रकारेण परहिंसादिपु परवातप्रभृतिषु परेषामन्येषामपि एषा व्यथा स्याद् इति मनापां बुद्धि प्रवत्यं तस्या निवृत्तिरिति तन्निवृत्तिरपि तत्परिहारोऽपि कर्तच्या । भग्न प्रासनिकः श्लोकः-श्रूयतां धाःसर्वस्वं श्रुत्वा चाप्यवधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।। ( महामारते) । अङ्ग ! बरस ! पुनरे- २० तदनन्तरम् अर्येषु धनेषु अतिमाअलोलुपता सातिशयतृष्णा लोकद्वयेऽपि पर्याय दयेऽपि आत्मनः स्वस्थ कृस्मध्यसननिदानतया समग्रदुःखकारगरवन निराकरणीया दूरीकरणीया । लौकिकैरपि लीकिफजनैरपि 'सप्त प्रसननानि' इति पारहेतुतया दुरितनिदानतया पापदिराखंडः परदाराः परस्त्रीसेवनम्, चौर्यमदत्तादानम्, सुरा मदिरापान चुतं द्यूतकीडनम् पिशितं मांसभक्षण' परणिका वेश्यासेवनम् एषां द्वन्द्वः पापद्धिपरदारचौर्य आपके पिताने आपको बुलाकर समझाया कि चौपायों अथवा पक्षियोंको अपने स्थानसे २५ वियुक्त करना यह पाप कार्य है। जो मनुष्य वैसी चेष्टा करता है वह कष्ट भोगता है। हे पुत्र ! अपने तथा दूसरेके हित में प्रवृत्ति करना और अहित से निवृत्ति धर्म है। ऐसा होनेपर तुम्हें जीवोंको छेदना, ताड़ना तथा सन्तापित करना आदि पापके कार्य छोड़ देने चाहिए। इस तरह 'जो कार्य अपने लिए प्रतिकूल हैं उनका दूसरे मनुष्य के विषयमें भी आचरण नहीं करना चाहिए' ऐसा समझ जिस प्रकार अपनी हिंसामें, अपने लिए अहितकारी वचनके ३० कहने में, अपने द्रव्यके अपहरणमें, तथा अपनी स्त्रीके ग्रहण में अपने आपको पीड़ा होती है उसी प्रकार दूसरों की हिंसा आदिके होनेपर दूसरोंको भी पीड़ा होती है ऐसा विचार कर तुम्हें दयावन्त हो पर-हिंसा आदिका भी त्याग करना चाहिए । प्रिय पुत्र ! इसके सिवाय धन में जो अत्यन्त लोलुपता है वह दोनों लोकों में अपने समस्त दुःखोंका मूल कारण है अतः उसका निराकरण करना चाहिए । लौकिक जनोंने भी पापका कारण होनेसे शिकार, परस्त्री, ३५ चोरी, मदिरा, घुन, मांस और वेश्याका सेवन करना इन्हें सात व्यसन माना है फिर जैनोंकी १ २० स्वपदात् । २ क. आत्मधर्मप्रतिकूलानाम्।

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495