Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 437
________________ -राज्यसंचालनवृत्तान्त: एकादशो लम्भः नीमतानीत् । २६७. एवमनन्यसुलभानन्योन्यावाधितान् धर्मार्थकामान् संचिन्वति तस्मिन्प्रजापतो, प्रजाश्च तदधीनवृत्तयः सादरैः करप्रदानः सानुशयैः प्रमादस्खलितैः सभयेराज्ञानुष्ठानः सविनयेगरुजनानुवर्तनः सनिबन्धैश्चारुवृत्तैः सविचारैः प्रारम्भैः सफलैरखिलकृत्यः सपरप्रयोजनः साधुचेष्टितैः सदानपूजैरुत्सवोपक्रम समेतास्तं राजानमनर्जनक्लेशमर्थजातमजन्मोपयुक्तं पितर मनि- ५ मेपोन्मेषं नेत्रमनभिवर्धनायासं सुतमाबद्धमूतिमिव विश्वासमवनीतलसंचारमिव सुरतमात्म. प्राणानामिव पूजोभावममन्यन्त । ६२६८. तथा गात्रबद्ध इव क्षात्रधर्मस्मिन्धमातरं सौन्योत्तरं च धरातलमवति भतानीत् । 'राजन्वान् सौराज्य' इति मत्वर्थीये नलोपाभावो निपातनात् । ६२६७. एवमिति-एव मनेन प्रकारेण तस्मिन् प्रजापतौ जीवंधरमहाराजे अन्येषां सुलमा न १० भवन्तीत्यनन्यसुलभास्तान् , अन्योऽन्यं परस्परमबाधितास्तान् धर्मश्च अर्थश्च कामश्चेति धर्मार्थकामास्तान त्रिवर्ग संचिन्त्र ति सति तदबीना नृपराधीना वृत्तिरा नीविका यासां तथाभूताः प्रजाच लोकाश्च सादर ससन्मानैः करमदानै राजस्वदानैः, सानुशः सपश्चात्तापैः प्रमादसवलित, प्रमादेन स्खलितानि तः अनवधानताजन्यत्रुटिभिः, समयैः सन्नासैः माज्ञानुष्टानैः आदेशानुपालनैः, सविनयः सादरः गुरुजनानुकलाचरणैः सनिबन्धैः साभिरुचिभि: चारुकृतः शुभादारैः सविचारः सबिमर्श: प्रारम्भैः कार्यारम्भैः, सफलैः सार्थकैः १५ अखिलकृत्यनिखिलकायैः सपरप्रयोजनैः परार्थसहितैः साधुचेष्टितरुत्तमचेष्टितैः सदानपूजैः दाना सहितैः उत्सवोपक्रमैः उत्सवप्रारम्भैः समेताः सहिताः सत्य: तं राजानं जीवधरं न विद्यतेऽजनवलेशों यस्य तत् अर्थजातं धनसमूहम्, जन्मन्युपयुको न भवतीत्य जन्मोपयुक्तस्तं पितरं जनकम् न वियेते निमेषोन्मेषी यस्य तत् नेत्रं नयनम्, न विद्यतेऽभिवर्धनस्य पोषणस्यायासः खेदो यस्य तं सुतं पुत्रम, माछा मूर्तिर्यस्य तयाभूतं मूर्तियुक्तं विश्वासं प्रत्ययमिव, अवनीतलसंचारं पृथ्वीतलसंचारं सुरतरुमिद २० कल्पवृक्षमिव, आत्मप्राणानां स्वप्राणानां पुजीमावमिव राशीमावमित्र अमन्यन्त जानन्ति स्म । ६२६६. तथेति-तथा तेन प्रकारेण गाबद्ध सशरीरे क्षात्रधर्म इव अस्मिन् सम्राजि जीवंधरे धर्मोत्तरं धर्मप्रधान, धनोत्तरं धनपरिणाम, सौख्योत्तरं च सुखपरिपाकं च यथा स्यात्तथा धरातलं भूतलम् पृथिव को योग्य राजासे युक्त कर दिया था। . ६२६७. इस प्रकार जब राजा जीवन्धर अनन्य सुलभ, और परस्पर में बाधा न करने- २५ वाले धर्म, अर्थ एवं कामका संचय कर रहे थे तब उनके अधीन रहनेवाली प्रजा बड़े आदरके साथ उन्हें लगान देती थी, यदि प्रमाद वश कुछ भूल हो जाती थी तो उसका बहुत पश्चा- . साप करती थी, डरती-डरती आज्ञाका पालन करती थी, विनयपूर्वक गुरुजनों के अनुकूल प्रवृत्ति करती थी, प्रतिज्ञापूर्वक सदाचारका पालन करनी थी, विचारपूर्वक कार्यका प्रारम्भ करती थी, उसके समस्त आचार सफल रहते थे, उसकी उत्तम चेष्टाएँ दूसरोंके प्रयोजनसे ३० सहित होती थी, और उसके उत्सवोंकी सब तैयारियाँ दान तथा प्रजासे सहित होती थीं। इन सब कार्योंसे सहित प्रजा उन्हें उपार्जनके क्लेदासे रहित धनसमूह, जन्ममें उपयोग न देनेवाले पिता, दिमकारसे रहित नेत्र, पालन-पोषणके खेदसे रहित पुन, मूर्तिधारी विश्वासके समान, पृथिवी-तलपर चलने-फिरनेवाले कल्पवृक्ष के समान अथवा अपने प्राणोंकी राशिके समान मानती थी। ६२६८. तदनन्तर शरीरधारी क्षात्रधर्म के समान जब सम्राट जीवन्धरस्वामी धर्म, १. म० वृत्तः । २. ग० अजननोपयुक्तम् । ३. के० ख० ग मातरं पितरम् ।

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495