Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 436
________________ ६९४ गधिन्तामणिः [ २६५ जीवंधरस्यसानुशयैरनुपदप्रस्थापन: सममाह्वानैः क्रीडनसंकल्पन:' सभावाभिनयैः प्रतारणप्रावीण्यैः सरहस्यरांजैराशोत्पादने: सरोमाञ्चैरवतंसकमलकेलिताडनानुभावेश्च रमयन्यथाकामं कामसौख्यमसक्त एवान्वभवत् २६६. तथा हि ---असी राजा वाह्यममिवजातमध्रुवमतिविप्रकृष्टं चेत्यात्मनिष्ठमरिषड्५ वर्ग व्यजेष्ट । असहाया नोतिः कातविहा शौर्य च श्वापदचेष्टितमित्वभीष्टसिद्धिमन्विताभ्याम मूभ्यामाकाटोत् । सप्रणिधान प्रहितप्रणिधिनेत्रः शत्रुमित्रोदासीनानां मण्डलेषु तेरज्ञातमप्याज्ञासीत् । राज्ञा रात्रिदिवविभागेषु यदनुष्टेयमिदमित्थमनिर्बन्धमन्वतिष्ठत् । जातमपि सद्यः शमयितुं शक्तोऽपि सदा प्रबुद्धतया प्रतीकारयोग्यं प्रकृति वैराग्यं नाजीजनत् । किं बहना । राजन्वतोमद साहितास्तथाभूतास्तैः भाशोत्पादनः आशापास्तृष्णाया उत्पादनानि तैः, सरोमाञ्चैः सपुलकैः अवतंस. १० कमलानां कर्णा मरणकमलानां कलिताइनस्यानुभावास्तैश्च रमयन् क्रीडयन् यथाकामं यधेच्छं कामसौग्ल्य मदनसुखम् असक्त एवानासक्त एबान्वभूत अनुभवति स्म । २६६. तथाहि असा राजा जीवकः वानं वाहीकम् अमित्रजातं शत्रुसमूहम् अध्रुवमनित्यम् अतिविप्रकृष्टं च दूरतस्यति च, इति हेतोः मारमनिष्ठं स्वस्थितम् पाणां वर्गः षड्वर्गः अरोणां षड्वर्ग इत्यरिपड्वर्गस्तं व्यजेष्ट जितवान् । कामः क्रोधो लोमो मोहो मदो मात्पर्य चेयरिषड्वर्गः असहाया केवला नीति: कातर्यावहा १५ भोरवावहा शौर्य च केवलं श्वापदचरितं घ्यावादि वेष्टितम्' इति हेतोः अन्विताभ्यां सहिताभ्याम् अमूभ्यां नीति-शौर्याभ्याम् अभीष्टसिद्धिम् आकाशीत ववान्छ । सप्रणिधानं सस्मरणं यथा स्यात्तथा प्रहितं प्रणिधिरेव नेत्रं दूतं येन तथाभूतः सन् शत्रुश्च मित्रं च उदासीनश्चेति शत्रुभित्रोदासानास्तेषां मण्डलेषु राष्ट्रेषु तैस्तत्रत्य नृपतिभिः अज्ञातमपि अत्रुद्धमी अज्ञासीन बुध्यते स्म । राज्ञा नृपतीनां रात्रिंदिव विभागेपु-अहर्निशविभागेषु यत् कार्यम् अनुष्ठ्यं कर्तुं योग्यं इदं कार्यम् इत्थमनेन प्रकारण २० अनिर्बन्ध हरहितं यथा स्यासथा अन्वतिष्ठत् अकार्षात् । जातमपि समुत्पन्नमपि प्रकृतिवैराग्यं मन्यादि प्रकोपं सयो सगिति भमयितुं शान्तं कर्तुं शकोऽपि समर्थोऽपि सदा शश्वत् प्रबुद्धतया जागरूकतया प्रतीकारयोग्यं प्रतीकाराई नाजीजनत् । किं बहुना। अपनी भूमि राजवती प्रशस्तपार्थिवयुकाम होनेसे, पश्चात्तापके साथ पीछे भेजनेसे, आह्वानके साथ क्रीड़ाके संकल्पसे, सद्भावका अभि नय करते हुए धोखा देनेकी कुशलतासे, रहस्यपूर्ण संकेतों के साथ किये हुए आशाआके उत्पादन २५ से और रोमांचोंसे सहित कर्णाभरण के कमलसे क्रीडापूर्वक किये हुए ताड़नके अनुभवसे रमण कराते हुए जीवन्धरस्वामी अनासक्त रहकर ही इच्छानुसार काम सुखका अनुभव करते थे। ६२६६. वे सोचते थे कि बाह्य शत्रुओंका समूह तो अस्थायी तथा अत्यन्त दूरवर्ती हैअपनेसे दूर रहने वाला है । अतः उन्होंने अपने भीतर रहनेवाले काम क्रोध आदि छह अन्त रंग शत्र ओंके समूह को जीता था। केवल नीति कातरताको धारण करनेवाली है और केवल ३० शूरता जंगली जानवरों की चेष्टा है इसलिए इन दोनोंको साथ मिलाकर ही वे अभीष्ट सिद्धि को करना चाहते थे । बड़ो सावधानी के साथ गुप्तचर रूपी नेत्रों को प्रेरित करनेवाले जीवन्धरस्वामी शत्रु मित्र और उदासीन राजाओं के देशों में उनके द्वारा अज्ञात समाचार को भी जान लेते थे। रात-दिनके विभागोंमें राजाओं के करने योग्य जो कार्य होता है उसे वे 'यह इसी तरह करना चाहिए' इस हठसे रहित होकर पूर्ण करते थे। उत्पन्न होते ही शीघ्र ही नष्ट ३५ करने में समर्थ होकर भी सदा जागरूक रहने के कारण वे प्रजाके भीतर ऐसी विरागता उत्पन्न नहीं करते थे जिसका कि उन्हें प्रतिकार करना पड़े। अधिक क्या कहा जाय ? उन्होंने १. म. स सद्भावा।

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495