Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
प
- भन्सानोगतृत्तान्तः !
एकादशी लम्मः
३९०
पातः सनमसौख्यविलासोक्तिविस्तरैः सविसम्भैरनुरागवर्णनैः सापदेशेरपसर्पणैः ससंभावनर्माल्यविनिमयैः सभृकुटोपुटैरलीककोपैः सप्रणामः प्रकृतिप्रापणैः सापराधसंवरणरुपधावनः संजीवितसंशयः शपथ लाहसः सापलापैः स्थैर्यस्थापनैः सानुमोदैः प्रतिवचोदानः सावहित्थः शुष्कनिर्बन्धैः साभिलापरनुनावनः सवञ्चनैः काञ्चीशैथिल्यैः सधाष्ट्यरूपप्रलोभनेः सर्वलक्ष्यः प्रत्यवेक्षितैः सप्रमादोपन्यासः स्खलितानुतापनैः सत्रासोकप्रत्ययः सदास्योपगमैः संरम्भमार्जनैः समार्गनिरोधः प्रतिनिवर्तनैः ५ सकौतुहले राश्चर्यविलोकनाक्षेपैः सगद्गदिकास्तम्भैमिथ्याकथितैः सलज्जाजाड्यरधोमुखस्थितः
ताभ्यां सहितः साकूतस्मितैः अपाङ्गपातः कटाक्षयातः, नमसौख्यन क्रीडासुखेन सहितैः सनमसौख्यः विकासोक्तीनां विभ्रम भापिताना विस्तरैः समूहः, सविसम्भैः सविश्वास भनुरगवर्णनः प्रीत्याख्यानः सारदेश: सव्याजः अपसर्पणैः पश्चाद्गमः, ससंभावनैः ससम्मान: मास्यानांसमा विनिमयरादानप्रदानैः, भृकुटीपुटी. सहितैः सभ्रकुट-पुटैः अलीककोपः कृनिगोधः समभिः सनमस्कारैः प्रकृतिप्रापणैः स्वस्थीकरणः, सापराध- १० संवरणैरपराधावरणसहितः उपधावनैः समीपगमनैः, सजीवितसंशयः प्राणसंशयसहितः, शपथानां समयानां साहसः, अपलापेन सिद्धास्वीकारेण सहितः सापलापैः स्थैर्यस्थापनैः दार्थप्रदर्शनैः सानुमोदैस्नुमतिसहितैः प्रतिवचौदानः प्रत्युत्तरप्रदानैः, साहित्यः अत्रहित्थासहितैः शुष्कनिर्वन्धैः नीरसह हैः, भवहिस्थालक्षणमिदम्-'भवगौरवल जादेहांद्याकारगुझिरवाहित्या। व्यापारान्तरसक्त्यन्यथावभाषणविली- पावर कनादिकरी ॥' लामिलाः वान्छायुतैः अनुनाथनर्याचनैः, सवञ्चनः प्रतारणायुतैः काञ्चीशैथिल्यः मेखला. विमा शिथिलीकरणः, सधायः पृथत्योपेतः उपालोमनः लोभप्रदर्शनैः, सबैलक्ष्यः सहजैः प्रत्यवेक्षितैः प्रत्यबलोकन:, प्रसादस्यानवधानताया उपन्यासेन सहितैः सप्रमादोपन्यासः स्खलितस्य अटेरनुज्ञापनानि सूचनानि तः, सन्त्रासैः समयः गोत्रम्यत्ययः नामव्यत्ययः, दास्यस्यसमावस्योपगमन स्त्रीकारण सहितैः संरम्भमार्जनः अपराधशुद्धिभिः, मार्गनिरोधेन सहितः समार्गनिरोधैः प्रतिनिवर्तनैः गत्वा पुनरायातः, सकौतूहल: कुतूहलसहितैः आश्चर्यविलोकना पैः विस्मयपूर्णदृष्टित्रिक्षेपैः, गद्गदिशयाः स्तम्भन रोधेन सहितैः २० मिध्याकथितैः मषाप्रलापैः, सजाजाड्याभ्यां पाजदत्वाभ्यां सहितः, अधोमुखस्थितेन चैवइनस्थितैः सानुशयः सपश्चात्तापैः, अनुपदप्रस्थापनैः पश्चात्प्रस्थापनैः, ससमाहानैः समाहानसहितः, क्रीडनसंकल्पनैः मावस्यामिनयेन सहितैः समावाभिनयैः प्रतारणप्रावीण्यः बनाकौशलै रहस्यस्यैकान्तवार्तावाः संज्ञया संकेतन
-- -...-... -..-- ---- .... - ---... . में विभक्त होनेपर भी एकीभाव-रकता ( पक्ष में प्रेमकी अधिकतासे अभिन्नता) को प्राप्त श्री ऐसी देवियोंकी परिषद्को-आठौं रानियों के समूहको यथायोग्य विशिष्ट अभिप्राय पूर्वक- २५ की हुई मन्द मुसकानसे सहित कटाक्षपातसे, क्रीडाजन्य सुखसे सहित विलासपूर्ण शब्दों के समूहसे, विश्वास सहित अनुरागके वर्णनसे, किन्हीं बहानोंके साथ पीछे हटनेसे, आदरसहित मालाओंकी बदलीसे, भौंहों के साथ मिथ्यानाधसे, प्रणाम सहित स्वस्थताको प्राप्त करानेसे, अपराध छिपाने के साथ समीपमें पहुँचनेसे, जीबनके संशयसे सहित शपथों के साहससे, अपलापके साथ दृढ़ता के स्थापनस, हर्प सहित प्रत्युत्तर देनेसे, भय गौरव तथा लज्जा आदिसे ३० वर्ष आदिके आकारको छिपाने रूर अवहित्थाके साथ नीरस हठसे, अभिलाषा सहित बार-बार की हुई याचनासे, छलके साथ की हुई करधनीकी शिथिलतासे, धृष्टताके साथ किये हुए प्रलोभनोंसे, लज्जापूर्वक किये हुए प्रत्यरलोकनसे, प्रमादको प्रकट करते हुए गलत की सूचनासे, भयसहित नाम स्खलनसे, दासताको स्वीकृत करते हुए क्रोधको दूर करनेसे, मार्ग रोकने के साथ किये हुए प्रतिनिवर्तनसे, कौतूहल के साथ किये हुए आश्चर्यपूर्ण अवलोकन के आक्षेपसे, ३५ गद्गद वाणीको रोकते हुए मिथ्या कथनसे, लज्जा और जड़ताके साथ नीचा मुख कर स्थित

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495