Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 449
________________ -विरक्तिवृतान्तः] एकादशो लम्मा ४११ तमतःशक्तिसिद्धां नि नसिद्धान्तस्थितिमिव निर्मला नातिविशाला कामपि स्फटिकशिलां घटितविविधोद्गमस्य विबुधत रोरधस्तादधिवसन्तौ वारिदपथसंचारचतुरचरणारविन्दो चारणपरमेष्ठिनो राजायमैक्षिष्ट । दृष्टमात्रयोरेव तयोरयं भ्रष्ट कल्मष इव प्रोतिविस्फारितनेत्रः स्तोत्रमुखरमुखः पवित्रकुसुमविसरविकिरणस्वराविह्वलकरयुगः प्रहमणिमौलि: प्रदक्षिणं भ्रमन् 'मम भवभ्रमः शाम्यनात्' इति तपःकाम्यया तपोधनयोः श्रीपादाम्भोरुह शेखरीचकार । ६२८०. स्वोचकार च घटितकरपुटः स्फुटोच्चारित जयशब्दः 'तत्रभवतोः प्रमादतस्तथा इत्वविनथवचनः मुनिवर मुखाम्भोजभवाम् 'भो महाराज, कच्चित्ते वार्तम्' इति मधुरवार्ताम् । प्रार्थवाञ्चक्रे च बीक्षितधेनुर्बुभुवितो दत्स इव मुनिवरवात्सल्येन वधितहऽयं राजर्षिः 'महषी धृतशरीरौ घटिताः समुत्पन्ना विविधा उद्गमाः पुष्पाणि यस्मिस्तस्थ विबुधतरी: कल्पवृक्षस्य अवस्तात नीचैः शुद्धतमस्य निर्मलदमस्त्र तपसः शम्स्या सामर्थेन सिद्धां प्राप्तां निजस्य स्वस्य सिद्धान्ते स्थिति. १० तामित्र, निर्मला विमला मातिविशालां मध्यमपरिमाणां कामपि क चित् सरुटिकशिलाम् अभिवसन्ती तत्रोपविष्टौ वारिदानां मेवानां पन्था वारिदपथं तस्मिन् संचारे चतुरे विदग्धे चरणारविन्दे पादपझे ययोस्ती चारणपरमेष्टिनी चारणबिंधारकसाधुपरमेष्टिनी ऐक्षिष्ट ददर्श । तयोः चारपरमेष्ठिना मानयोरेव सतोः भयं जीवंधरो भ्रष्टकल्सर इय नष्ट दुरित इव प्रोत्या विस्फारिते नेत्रे यस्य तथामृतः स्तोत्रैमुखरं वाचालं मुसं यस्य सः, पवित्रागि पुनानि यानि कुसुमानि तेषां विसर: सहस्तस्य विकिरणस्य विक्षेपणस्य स्वरमा १५ शीघ्रतया बिहल करयुगं यस्य तथा भूतः, प्रलो नम्र भूतो मणिमौलि: रत्नमुकुट यस्य तथाभूत: प्रदक्षिणं भ्रमन् परिकाम्यन् सन् तपोधनयो नीन्द्रयोः श्रीपादाम्मोरुहं धीचरणकमलं शेखरीचकार शिरीस दधावियर्थ । ३८०. स्वीचकारेति--सीचकार च अङ्गीचक्रे व घटित कर पुटी बद्धाञ्जलिः स्फुटं यथा स्यात्तथीरच रिती जयशदो येन तथाभूतः सन् 'तप्रभवतोः पूज्य योः भवतीः प्रसारतस्तथा इति भवितवचन २० सत्यवचनः मुनिवरमुम्बाम्भोजमयां मुनीन्द्रवदनवारिजसमुद्भताम 'भो महाराज! सं मत्रता वातं कुश कस्विकामनवेदने ।' इति मधुरवाता मनोहरवागीम् । प्रार्थयाञ्चक्रे चेनि-प्रार्थयाशके च प्रार्थयामाप्त च वीक्षिता धेनु गायन तथाभूतो बुभुक्षितः क्षुम्पारितो घरमस्तणंक इत्र मुनियरवारस ल्यन मुनीन्द्रस्ने इन ही मानो उन्होंने शरीरको धारण किया था, नानाप्रकारके फूलों से युक्त कल्पवृक्ष (?)के नीचे अत्यन्त शुद्धनपकी शक्तिसे सिद्ध स्वकीय सिद्धान्त की स्थितिके समान निमल किसी स्फदिक- २५ की उस शिलापर जो अधिक बड़ी नहीं थी विराजमान थे तथा आकाशगमनमें चतुर चरणकमलोंसे युक्त थे। उन मुनियोंके देखते ही राजा जीवन्धरने अपने आपको ऐसा समझा मानो पार नष्ट हो गये हों। उनके नेत्र प्रातिसे विकसित हो उठे, मुख स्तोत्रोंसे गुनगुनाने लगा, पवित्र फूलों का समूह निरनेको शीव्रतासे दोनों हाथ विह्वल हो गये, मणियों का मुकुद नम्रीभून हो गया और प्रदक्षिणाकार भ्रमण करते हुए उन्होंने 'मेरा संसार भ्रमण ३० शान्त हो' इस प्रकार तपकी इच्छासे उन दोनों मुनियों के श्री चरणकमलोंको अपना सेहरा बना लिया। २०. उनके चरणों में शिर झुकाकर नमस्कार किया। उसी समय मुनिराजके मुखकमलसे रवन्न 'अये महाराज ! तेरी कुशल तो है न ?' यह मधुर वार्ता उच्चरित हुई जिसे जीवन्धर महाराजने हाथ जोड़कर तथा स्पष्ट रूपसे जय शब्दका उच्चारण कर 'आप ३५ पूजनीय मुनिवगीके प्रसादसे कुशल है' इस प्रकार सत्य वचन कहते हुए स्वीकृत किया। १. कल्पवृक्षस्य, इति दि० । २. क. इत्यवित यवचनम् । ३. क. मुनिवरमुख.भोजभवम् ।

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495