________________
- विरक्तिवृत्तान्तः ]
एकादशो लम्भः दयन्निव निविष्णहृदये किंकृतविषय आसीत् । 'क्रीडानन्तरं पीडेयं प्रवृत्ता । किनिमितमेतद्विरक्तमस्य चित्तम् । कि मरमद्विषयमुतान्यनिष्पयं किंस्विदाकस्मिकम् । किमु स्वंतं किमुत दुरन्तम् । दुरन्ततामेव हि नः शुभेतरास्पिन्दः कन्दलयति' इति चिन्ताक्रान्तेन शुद्धान्तेन सममुद्यानान्नि. रयात् । अयाच्न यातयातनैस्तपोपने रब्युषितं मुषित भव्यलोकमोहव्यूहूं मोवोकृतदिनमभिमयूखैमणिभिनिमितं धमककुलभवनं जिभवनम् । अबुध्यत चात्मानम बद्धं कर्मभिः। अस्तात्रीच्यायमति- ५ तोपादपदापमात्मानं कर्तुं समर्थः स्तवैः प्रतितने कपदक्षिणक्रियाप्रणामपूर्वकपुष्पाञ्जलि: स्फान्य. परिणामशुद्धि दूरयन्तुकर्म गात्रं रोमासर ने सावधन्वागी गदग दयन्पागो मुलुलगभगवगतं परमेश्वरम्
निवेदशक्षित कय ग्रनिव निर्विगणहत्येन विरकचेसा किंजास्तुच्छता विषय पञ्चेन्द्रियभोगा यन तथा भून आसीत् । 'की डानन्तरं केल्याः पश्चात इयं पीडा वेदना प्रवृत्ता। अस्प स्वामिनः पुता चित्तं १० किनिमिस कन कारणेन बिरनम् । किमिति यिनः अस्य चितं कि दयं विषयो यस्य तयाभूतम् उताथवा अन्यविषयम् अन्यो विषयो यस्व तन् किंस्विद् अथवा आकस्मिकम् अकस्माद्भुतम् । किमु स्वन्तं सुलु अन्तो यस्य तन् यन्तं किमुत दुष्टोऽन्तो यस्य तद् दुरन्तम् । हि निश्चयेन शुभेतरोऽशुभश्वासावक्षिप्तदश्चेति शुभेत सक्षिपन्दो दक्षिणनेत्रस्पन्दनं नोऽम्मा दुरन्त गमेव दुष्परिणामतामेव कन्दल प्रति उत्पादयति' इति चिन्ताकान्तेन विचारप्रेणीमस्तेन शुद्धान्तेन अन्तरेण समं सार्धम् उद्यानात् निश्यात् निर्जगाम । १५ अयाच्चेति-श्रयाच्च जगाम च ग्राता गमा यातनाः सांगारिकवेदना येपां सेः तपोधनैरपि मुनिमिरपि अपु पितमधिष्ठिना, मुक्तिोऽपहलो भम्पन्होकानां भव्य जनानां मोहम्यूहो मिथ्यात्यसमूहा येन मत् मोचीकता व्यर्थीकता दिनननिमाया दिनकर का यौनगिमिनिर्मितं रचितं धमै रुकुलभवन धर्मका. यतनं जिनभवनं जिनमन्दिरम् । बारमानं स् कममिर्ज्ञानाबरणादिभिरष्टविधेः भयर रहितम् अवुध्यत च जानाति स्म च । अस्ताच्च स्तुति चकार च अयं जीपंधरः अतितोपान् उत्कटसंतोषात् आत्मानं स्वम् २० भपत्रोषं दोषरहितं कर्तुं विधातुं समय : स्तवैः प्रवतिता दत्ता नैकप्रदक्षिणाक्रियामणामपूर्वकं परिक्रमणकियानमस्कारपहिलं पुष्पाञ्जलयो येन तशामतः सन परिणामशुद्धि भावशुद्धिं स्कास्यन् वर्धयन् दुष्कर्म दुरितं दुरयन् . गावं शरीरं रोमाञ्चयन पुल कयन् , नेत्रे सावयन क्षस्यन्, वाणी वाचं गद्गदयन् गद्गदा कुर्वन् अधिपनि सुदर्शन यक्षको भी मानो अपने वैराग्यकी सूचना देना चाहते थे। इस तरह निर्वेदयुक्त हृदयसे वे विपयाँसे उदासीन हो गये । 'क्रीड़ाके बाद ही यह पाड़ा उत्पन्न हुई है। इनका २५ चित्त किस कारण विरक्त हुआ हैं ? क्या हम लोगोंके निमित्तसे या अन्य किसीके निमित्तसे अथवा अकम्मान किमी निमित्तके, धिना ही विरक्त हुआ है ? इसका परिणाम अच्छा होगा या युगा? हम लोगों की जो अशुभ आँख फड़क रही है वह तो बुरे परिणामको ही सूचित कर रही है। इस प्रकारको चिन्तासे आक्रान्त रियोंके साथ व उद्यानसे बाहर निकले । और उस जिनमन्दिर में पहुँचे जो सांसारिक यातनाओंसे रहित मुनियोंसे अधिष्ठित था, ३० जिसने भव्य जीवों के मोह के समृहको अपहत कर लिया था, जो सूर्य की किरणोंको व्यर्थ करनेवाले मणियोंसे निर्मित था एवं जो धर्मका अद्वितीय कुलभवन था । मन्दिर में पहुँचते ही वे अपने-आपको काँसे अबद्ध समझने लगे और अत्यधिक सन्तोपसे अपने-आपको निर्दोष करने में समर्थ स्तधनोंसे जिनेन्द्र भगवान् की स्तुति करने लगे। वे स्तवनके समय अनेक प्रदक्षिणाएँ देकर तथा प्रणाम कर फूलों की अंजलियाँ समर्पित कर रहे थे। परिणामोंकी ३५
१. क.म० ग. चिरक्तस्य चिनम् ।