Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 444
________________ गद्यचिन्तामणिः [२०३ जीयंधरस्य२७३. तदेतदखिलमवलोक्य लोकोत्तरोन्नतचित्तः स जीवंधरमहाराजः सदयमना: 'जीवानामुदय एव न केवलं जीवितमपि बलवदधीनम् । दीनवृत्तिके मृगद्वन्द्वे संभवदिदं द्वन्द्व जातं किमेवं संभाव्यते । भवेऽस्मिन्नेवास्माभिर्भवभृतां वृत्तेरवस्थाविकलता किमनालोकिता ? आलोकिताप्येषा विभवदूषिकादूषितदृष्टीणां न खलु न! स्पष्टोभवति । कष्टमतः पूर्वमा चरितम् । सर्वथा काष्ठानारायते करशाखाभ्रष्टफलः शाखामृगः । अस्मद्यते नुनमाच्छोटितात्कल: स वनपाल: । फलं तु नियमेन भोगायते । गच्छतु तुच्छफलकाङ्क्षया कृच्छ्रायमाणेन मया गमित: काल: । सफलयेय पवशिष्टं वा विशिष्टतपसा । भोगेन हि भुज्यमानेन रज्यमानेनापि त्यज्यते जनः । तस्मादहमेव तावदैहिकभोगेपु मुह्यन्मनो जह्याम् । यावदमी माममी ६२७३. तदेतदिति-रादतदखिलं सर्व घटनाचक्रम अवलोक्य दृष्ट्वा लोकोत्तरं लोकश्रेष्ठमुन्नत१० चित्त मुदारहृदयं यस्य तथा भूनः स जीवंधरमहाराज: सदर्य मनो यस्य तथाभूतः सन् 'जीवानां प्राणिनाम् उदयो वैभवमेव न केवलं जीवितमपि बलवतामधीनमायत्तमिति बलवदधीनम। दीनवृत्ति कातरवत्तियके मृगद्वन्द्व वनजन्नुयुगळे संभवत् इदं द्वन्द्वजातं दुःखजातम् एवमनेन प्रकारेण किं कथम् संभाब्यते ? अस्मिन्नेव भवे पर्याय:माभिभवमृतां जीवानां वृत्तरवस्था विकलता अस्थिरता किम भनालोकिता नो दृष्ट! भालोकित पि दृष्टापि एषा वृत्तेस्थिरता विमत्र एवं दृषिका नेत्रमलं तया दूषिता दृष्टियेषां तेषां नोऽस्माकं २५ खलु निश्चयेन न स्पष्टोमवति । अतोऽस्मात्पूर्वम् आचरितं विषयेषु प्रवर्तनं कष्टं दुःखरूपम्। करशाखा पोऽगुतिभ्यो भ्रष्टं फलं यस्य तथाभूतोऽसौ शाखामृगो मर्कटः सर्वथा सर्वप्रकारेण काष्टाकार इवाचरतीति झाष्टाङ्गारयते यथा शाखामृगस्य हस्तात्फलं भ्रष्टं तथा काष्टाङ्गारस्य हस्तादाज्यं भ्रष्टम् इति भावः। नूनम् निश्चयेन आच्छोत्रितं तत्फलं येन तयाभूतः स धनपालोऽस्मद्यते अहमिवाचरति । यथा मया काष्टाङ्गारस्य राज्यमाच्छोटितं तया बनपालेनापि शाखामृगस्य फलमाच्छोटितम इति भावः । फलं तु पनसफलं तु निय. २० मन नियोगेन भोगायत भांग इवाचरति यथा फलं नई तथा भोगोऽपि नष्टो भवति । तुच्छस्य क्षुस्य फलस्य काङ्क्षया वान्छया कृच्छ्रायमाणेन कष्टमनुभवता मया गमितो ग्यतीत: कालो गच्छतु, तद्विचारेण किं साध्यमिति भावः। भवशिष्टं वा कालं विशिष्टतपसाऽसाधारणतपश्चरणेन सफलयेयम् सफलं कुर्याम् । हि यतो भुज्यमानेनानुभूयमानेन रज्यमानेनापि रागविषये गापि भोगेन पञ्चेन्द्रियविषयेण जनो लोकस्त्यज्यते । तस्माकारणास् अहमेव तावत् लावकालपर्यन्तम् ऐहिकभोगेषु एतलोकसंबन्धितभोगेषु मुमत् मनश्चेतो २५ जह्याम् त्यजेयम् । यावत् यावत् कालपर्यन्तम् ममी मोगा ममीमांसया अधिचारेण नूनं निश्चयेन अभि --- ----- ६२७३. यह सब देख लोकोत्तर उन्नत चित्तके धारक जीवन्धर महाराज दयालुचित्त हो विचार करने लगे कि 'न केवल जावोंका अभ्युदय ही बलवान् के अधीन है अपितु उनका जीवन भी बलवान् के अधीन हैं। दीन बृत्तिके धारक तियचों के इस युगलपर जो यह दुःख का समूह संवदित हुआ है कि इसकी इस तरह सम्भावना थी । इस संसारमें हमने प्राणियोंकी ३० वृत्तिकी नश्वरता क्या नहीं देखी ? देखी भी है परन्तु वैभवरूपी नेत्रमलसे जिनकी दृष्टि दूषित हो रही है ऐसे हमारे लिए बह स्पष्ट नहीं हो रही है । इसके पहले जो मैंने आचरण किया है वह अत्यन्त कष्टदायी है। जिसकी अंगुलियोंसे फल गिर गया है, ऐसा यह वानर सर्वथा काष्ठांगारके समान आचरण कर रहा है, फलको छीननेवाला वनपाल निश्चित ही मेरे समान जान पड़ता है और यह फल नियमसे भोगोंके समान प्रतीत होता है। तुच्छ ३५ फलकी आकांक्षासे कष्ट उठाते हुए मैंने जो समय बिता दिया बह तो गया अब जो बाकी बचा है उसे विशिष्ट तपके द्वारा सफल करना चाहिए। भोगे जानेवाले भोगके साथ कितना हो राग क्यों नहीं किया जाये परन्तु अन्त में वह भोग मनुष्यको छोड़ देता है इसलिए इस

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495