Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 442
________________ गयचिन्तामणिः [२७१ उद्याने - हरिसनाथे, पचेलिम कलमशालिक्षेत्र इव बहुलवनमाले, अङ्गनाङ्ग इव मृदुलपनसबहुमाने, सनीडवर्तिनि मयंदुरासदसुमनोमनोहरानोकहनियिडे क्वचिदाक्रीडे क्रीडाक्लमहरणाय विहरमाणः स धरित्रीपतिः क्वापि कोणे कौतुकविधायिकापेयविलोकनाय विलोचने व्यापारयामास । २७२. तत्र चातिसंधानकोविदः कोऽपि कपिरास्यस्त्रोसंगमावलोकनेन मन्युग्रस्तां मर्कटी ५ 'अवितक: को नाम निसर्गमुन्ट रीमनादत्य त्वागन्या बहमन्येत' इति प्रियवचःसहस रपि प्रकृति मानेतुमपारयन्पारवश्यनटनेन ‘पश्य मां प्रिये, परासुरहं भवामि' इति परिवर्तितेक्षणः क्षणादेव क्षिती क्षीणासुरिव पपात । बराको तु सा वानरी वञ्चनावृतं मरणमञ्जसेति स्त्रीत्वसुलभाच्चा स्तेषां शङ्कारेण मुखर शब्दायमाने, गङ्गाया इदं गाङ्ग तच्च तज्जलं चेति गाजलं तस्मिनिव पृथुलहरि सनाथे पृथुकहरिभिः स्थूलतरङ्गः सनाथे सहिते पक्षे पृथुलाः स्थूला मांसला ये हरयो वानरास्तैः सनाथे १० सहि ते, १चेलिमाः पातुं योग्या ये कलमशालय षाष्टिकधान्यानि तेषां क्षेत्र इब केदार इव बहवोऽधिका लश्नानां लबतकतृणां मालाः श्रेगयो यस्मिस्तस्मिन् पक्षे बहुला अधिका वनमालाः काननश्रेणयो यस्मिस्तस्मिन् , अङ्गनाङ्ग इव सीमन्तिमोशरीर इत्र मृदुलपन कोमल मुखेन कोमकभाषणेन वा सबहुमाने सस्मिन् , सनीलवतिनि निकटवसिनि, मागां मनुष्याणां दुरासदानि दुर्लमानि यानि सुमनांसि पुधाणि तैर्मनोहरा रमणीया येऽनोकहा वृक्षास्तनिबिड सान्द्रे क्वचित् कस्मिन्नपि :क्रीडे-उद्याने क्रीजालमस्य १५ जलकेलिपरिश्रमस्य हरणाय दूरीकरणाय बिहरमाणो भ्रमन् स धरित्रीपतिः भूपतिः वापि कस्मिन्नपि कोणे कौतुकविधायि कुतूहलविधायकं यत् कापेयं कपिचेष्टितं सस्य विलोकनाय दर्शनाय विलोचने न्यापारयामास घळयामास । ६२७२. तत्रेति-तत्र चाक्रीई अतिसंधाने प्रतारणे कोविदो निपुणः कोऽपि कपिर्वानरः अन्यस्त्रियाऽपरकामिन्याः संगमस्य संसर्गस्यावलोकनेन मन्युप्रस्तां कोपकरिता मर्कटीं वानरी 'भवितको विमर्श२० शून्यः को नाम जनो निसर्गसुन्दरी प्रतिकमनीयां स्वाम् भनारस्य भन्यां स्त्रियं बहुमन्यत श्रेष्टां मन्येत ? अपि तु न कोऽरीत्यर्थः । इति प्रियवचःसहस्त्रैरपि भनेक प्रियवचनैरपि प्रकृति स्वस्थताम् भानेतुं प्रापयितुम् अपारने असमाँ भवन् पारवश्यस्य पारतम्यस्य नटनमभिनयस्तेन 'पश्य मां प्रिये ! परागता असवः प्रागाः यस्य तथाभूत: परासुमंतोऽहं भवामि' इति प्रदश्यति शेषः परिवर्तिते घृणित ईक्षणे येन तथाभूतः सन् क्षणादेवाचिरमेव क्षीणासुरिव मृत इच क्षितौ पृथिव्यां पपात । बराकी दयनीया तु सा वानरी वचनाकृतं प्रतारणाविहितं मरणं मृत्युम् भञ्जमा यथाथम् इति स्त्रीत्वसुलभचापल्याललनाजनोचितचापल्यात् समान पृथुल-हरि-सनाथ-बड़ी-बड़ी लहरोंसे सहित था ( पक्षमें पृथुर-हरि-सनाथ-बहुत स्थल बन्दगेंसे सहित था)। पके हए धानके खेतके समान बहलवनमाल-अनेक काटनेबालों के समूहसे युक्त था । ( पक्ष में बहुत बड़े-बड़े वनकी पंक्तियोंसे युक्त था)। स्त्रीके शरीर के समान मृदुलपन सबहुमान-कोमल मुख के कारण अत्यधिक आदरसे युक्त था ( पक्ष में कोमल कटहलके वृक्षोंके कारण बहुमानसे सहित था)। निकटवर्ती था और मनुष्योंके लिए दुर्लभ फूलोंसे मनोहर वृक्षोंसे सान्द्र था ऐसे किसी उद्यान में क्रीडाजन्य थकावटको दूर करने के लिए विहार करते हुए राजा जीवन्धरने किसी कोने में कौतुक करनेवाले बन्दरोंकी चेष्टा देखने के लिए अपने दोनों नेत्र व्याप्त किये। उल २७२. वहाँ उन्होंने देखा कि मेले करने में अत्यन्त निपुण एक वानर, अन्य स्त्रीके साथ ३५ समागमके देखने से कुपित वानरीको 'ऐसा कौन अविचारी होगा जो तुझ स्वभाव सुन्दरीका अनादर कर अन्य स्त्रीको बहुत मानेगा' इस प्रकार के हजारों प्रिय वचनों के द्वारा भी प्रकृतिस्थ करने के लिए समर्थ नहीं हो पा रहा है । अन्त में जब वह समर्थ नहीं हो सका तब परवानाका

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495