Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 433
________________ एकादशो लम्भः २६४. अथ निष्कण्टकाधिराज्योऽयं राजा कुसुमशरशरकाण्डपतनेन करपोडाक्षण एव कण्टकितप्रकोष्ठः प्रकामस्विन्नाइगुलिमन्यूनभाग्यां भोग्यामिमां राज्यनियं च प्राप्य प्रकृत्यनुगुणेन चतुरवचसा मधुरनिरीक्षणेन मनोहर चेष्टितेन यथेष्टभोगार्पणेन तयोः कन्दर्प दर्प च प्रसर्पयन्निरगलोपभोगस्यार्गलास्तम्भमभिनवतासंभावुकमवशीभावमुभयोरप्युत्सारयन् स्वैरममूभ्यां यथासौख्यं यथाभाग्यं यथायोग्यं कामसुखमन्वभवत् । $ २६५. एवं कान्तेः कार्यि कलानामे कायतनमाधिराज्यं माधुर्यस्य गुरुकुलं प्रसन्नतायो ६२६४. अथेति-अथ लक्ष्मणापाणिग्रहणानन्तरम् निष्कपटकं शत्रुरहितमधिराज्यं यस्य तथाभूतोऽयं सजा जीवंधरः कुसुमसरस्य विषमायुधस्य शरकाण्डानां बाणानां पतनेन करपीडाक्षण एवं पाणिग्रहणवेळायरमेव कारकित: कूपरादधः प्रदेशो यस्य सः 'भुजबाहू प्रदेष्टो दोः स्याककोणिस्तु परः । भस्योपरि प्रगण्डः स्यात्प्रकोष्टस्तस्य चाप्यधः ॥' इत्यमरः । प्रकाममत्यन्त स्विन्नाः स्वेदयुक्ता अङ्गुलयः कर. १० शाखा यस्यास्ताम्, अन्यून भाग्यं यस्यास्ताम् भोक्तुं योग्या भोग्या ताम् इमां लक्ष्मणां राज्य श्रियं राज्य. लक्ष्मी च प्राप्य प्रकृत्य नुगुणेन स्वभावानुकलेन पक्षे मच्यादिप्रधान वर्गानुरूपेग चतुरव वसा लज्जापहारिवैद. ग्वीपूर्णवचनेन पक्षे प्रीत्युपादश्चातुर्य पूर्गवचनेन मधुरं स्नेहसुधा वर्धत् यतिरीक्षणं तेन पक्षे सहानुभूतिपूर्णावलोकनेन मनोहरचंटितन विभ्रमचेष्टया पक्षे औदार्ययुत व्यवहारेण यथेष्टमिच्छानुकूलं भोगस्य सुरतस्य पक्षे भोगाना पवेन्द्रियविषयाणामणेन दामन तयोः लक्ष्मणाया राजश्रियश्च कन्दर्प कामं दपं गवं च १५ प्रपर्पयन् विस्तारयन् निरगलोपभोगस्य स्वच्छन्दोपमोगस्य अर्गलास्तम्भ वाधकस्तम्भभूतम् अभिनदतया नूतनत्वेन संभावुकं संभवशीलम् अवीभावमस्वायतत्वम् उभयोरपि लक्ष्मणाया राज्यलक्ष्म्याच उत्सारयन् दूरीकुर्वन् स्वैर स्वच्छन्दं यथा स्यात्तथा अमूभ्यामुक्काम्यां द्वाभ्यां सह यथासौख्यं सौख्यानुरूपं यथाभाग्यं माग्यानुरूपं यथायोग्यं यथाई कामसुखम् अन्वभवत् । ६२६५. एव मिति–एवमनेन प्रकारेण कान्ते दीप्तः कार्ताध्य कृतकृत्यत्वम्, कलानां चातुरीणाम् २० एकायतनम् एकस्थान य आधिराज्यं साम्राज्पम्, प्रसन्नतायाः प्रसादस्य गुरुकुलमभ्यासस्थानम्, २६४. अथानन्तर जिनका साम्राज्य शत्रुओंसे रहित था तथा कामके बाण पड़नेसे जिनकी कोहनीका अधोभाग करपीड़नके समय ही रोमांचित हो उठा था ऐसे राजा जीवधर, अत्यधिक पसीनासे युक्त अंगुलियों को धारण करनेवाली और बहुत भारी भाग्य से युक्त भोगने योग्य इस लक्ष्मणाको तथा राज्यलक्ष्मीको पाकर प्रकृति के अनुकूल (स्वभावके और पाझमें प्रजाके अनुकूल) चतुर वचन, मधुर अवलोकन और इच्छानुसार भोग प्रदान करनेसे उन दोनोंके काम और गर्वको विस्तृन करते हुए तथा निर्बाध उपभोगके प्रतिबन्धके लिए अर्गला स्तम्भके समान एवं नवीनताके कारण होने वाले दोनों के अवशीभावको दूर करते हुए इच्छानुसार इन दोनोंके साथ सौख्य और भाग्यके अनुरूप यथायोग्य काम सुखका अनुभव करने लगे। ६२६५. इस प्रकार जो कान्ति की कृतार्थता, कलाओंका एक स्थान, माधुर्यका आधिराज्य, प्रसन्नताका गुरुकुल, उदारताकी निपुणता, दयाको पराकाष्ठा, और प्रियवादिताकी १. 'यौवनं विभ्रमाणाम्' इति पाट', 'म' पुस्तके दिष्टिवृद्धि प्रियवादितायाः इत्यनन्तरमस्ति ।

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495