Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 438
________________ गद्यचिन्तामणिः [ ९६८ जीवंधरस्यसम्राजि, वत्स साम्राज्य समवलोकन सफलीकृतजीविता विविधविहितपूर्वोपकारि सर्वजन तृप्ति: पुनरतृप्तिकारिण्यविचारितरम्ये किंपाकफलप्रख्ये विषयसौख्ये विरक्ता सती विजयामहादेवी सस्नेहं सदयं साश्वासं सनिर्वन्धं सवैराग्यं सावश्यकं च समादिश्य काश्यपीपतिनापि कथंचिद. नुमतैव सुनन्दया समं सुतयोः स्नुषाणां पुरोकसां च सीदतां प्रात्राजीत् । प्रव्रज्यामनयोरुपश्रुत्य ५ तदाश्रमस्थानं राज्याश्रमगुरुरपि गुरुतर विषादविलमतिः सपदि समभ्येत्य समुद्वीक्ष्य दीक्षिते जनयित्रयो कर्तव्याभावादतिमात्रं विषीदन्मातृभ्यां विशिष्टं तत्संयमं विश्राणितवत्या श्रमणी श्रेष्ठ्या प्रपञ्चितेर्धर्मवचोभिः किचिदिवाश्वास्यमानः पुनः पुनः प्रगृह्य पादं प्रसवित्र्यो: 'अत्र नगर्या - ४०० अवति सति साम्राज्यस्य पुत्राधिराज्यस्य को दर्शर्शनेन सफलीकृतं जीवितं यस्यास्तथाभूता, विविधं नैकप्रकारं यथा स्यात्सश्रा विहिता कृता पूर्वोपकारिणां सर्वजनानां निखिकनराणां तृतिया मा १० विजया महादेवी पुनरनन्तरम् तृप्तिं न करोतीत्येवंशीलेऽसृप्तिकारिणि अविचारितं सत् रम्यमिति अविचारितरम्यं तस्मिन् भपात मनोहरे किपाकककप्रख्ये महाकालफतुल्ये किंवा कस्तु महापाकफले मूर्खे च' इति त्रिश्वलोचनः, विषयसौख्यं पचेन्द्रिय विषय शर्माणि त्रिरता गतानुरागा सती सस्नेहं सानुरागं सदयं सानुकम्पं साइत्रासं समान्तवनम् सनिर्वन्धं सामिरुचि, सवैराग्यं वैराग्यसहितं सावश्यकं व आवश्यकसहितं च समादिश्य समुपदिश्य काश्यपीपतिनापि राझा जीवंधरेणापि कथंचित् केनापि प्रकारेण अनुमतेन भाषां १५ प्राप्तैव सुनन्दा गन्धस्कटपल्या समं सार्धं सुतयोः जीवंधरनन्दाययोः स्नुषाणां पुत्रवधूनां पुरोकसां च नागरिकाणां च सीदतां दुःखीभवतां सतां ' षष्टी चानादरे' इति षष्ठी प्रावाजीत् संन्यस्तवती । अनयो: विजयासुनन्दयोः प्रत्रभ्यां दीक्षाम् उपश्रुश्य समाकर्ण्य गुरुतरविषादेन विशालखेदेन चिह्नला दुःखिता मतिर्यस्य तथाभूतो राज्यमेवाश्रम राज्याश्रम गुरुरपि जीवधी क्योकिं जयानन्ययोराश्रमस्थानं तपोवनं सपदि शीघ्रं समभ्येत्य गवा दीक्षा संजाता ययोस्तथाभूतं दीक्षिते जनयिष्यों मातरां समुद्रीय दृष्ट्वा २० कर्तव्यामात्रात् उपायाभावात् अतिभानं प्रभूततरं विषीदन् विषण्णो भवन् मातृभ्यां जननीभ्यां सम्प्रदाने ! चतुर्थी विशिष्ट साधारणं तत्संयमं तद्योग्य संयमम् आर्यिकामतमित्यर्थः विश्राणितवत्या दत्तवत्या श्रमणीषु साध्वी श्रेष्ठा तया श्रमणीश्रेष्ट्या प्रपक्षितैविस्तारितः धर्मवचोभिः धर्मपूर्णवचनैः किंचिदिव मनागिन आश्वास्यमानः संबोध्यमानः पुनः पुनर्भूयोभूयः प्रसविध्योः श्रेष्ठभानोः पादं चरणं प्रगृप वन्दित्वेत्यर्थः धन और सुखपूर्वक पृथिवीतलकी रक्षा कर रहे थे तब पुत्रका साम्राज्य देखनेसे जिसका २५ जीवन सफल हो गया था, पहले उपकार करनेवाले समस्त लोगोंको जिसने नाना प्रकार से आफत सन्तोष उत्पन्न कराया था, और अतृप्तिकारी, अविचारित रम्य, तथा किपाकफल तुल्य विपय सम्बन्धी सुखमें जो विरक्त हो रही थी ऐसी विजया महादेवी स्नेह, दया, आश्वासन, दृढ़ता वैराग्य और आवश्यकके साथ अच्छी तरह आदेश दे किसी तरह राजा जीबन्धर के द्वारा अनुमति प्राप्त कर सुनन्दा के साथ-साथ दीक्षित हो गयी। यद्यपि दीक्षा के समय दोनों पुत्र, ३० स पुत्रवधुएँ और नगरवासी लोग दुःखी हो रहे थे तथापि उसने उनकी अपेक्षा नहीं की । राज्याश्रम के गुरु जीवन्धरस्वामीने ज्योंही इन दोनोंकी दीक्षाका समाचार सुना त्योंही अत्यधिक विपाद विचित्त होकर वे उनके आश्रम में पहुँचे। वहाँ दीक्षा धारण करनेवाली दोनों माताओंको देखकर ये अधिक विपाद करने लगे। वहाँ दोनों माताओंके लिए विशिष्ट संयम प्रदान करनेवाली गणितीने अपने द्वारा प्रपश्चित धर्मके वचनोंसे उन्हें उपदेश दिया ३५ जिससे कुछ-कुछ सान्त्वनाको प्राप्त होकर उन्होंने माताओंके बार-बार चरण हुए और यह १. क० ० ० 'च' नाहित । ,

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495