________________
३२८
गद्यचिन्तामणिः
[ २२१ सुरमर्याःअस्त्राणीवापाङ्गविक्षेपाः, वैजयन्तीदुकुलमिव दशनमयूख जालकम्, प्रियमुहदिव मलयानिलो निःश्वासमारुतः, परभृतबलमिवातिमञ्जुलमालपितम्' इत्याकलयन्नन्तःस्फुरदाहादः, परिजनानीतं पवित्रमासनमध्यास्य कथमपि वार्द्धकेनेव कतिचन कबलानि शनर शित्वा पुनरशनक्लेशमपनेतुमिव महनीयं किमपि शयनीयमारुरुक्षत् । अशयिष्ट च किल तत्रैव यथेष्टम् । कुमारी च ५ सा कुतुहलप्रतिताविनोहर्तमानं तत्रैवातिवाह्य 'भशमशनक्लेशितोऽयमन जन्मा स्यात् ।
उग्रतरव्यसनवाधिवर्धनेन्दुः खलु वार्द्धकं च। अतः स्वैरमनेन सुप्यताम् । न लुप्यतामस्य निद्रा' इति निगदन्ती निवारितपुरुषदर्शनयापि मया दृष्टोऽयं विशिष्ट वृत्तः। कदाचिदेवमपि नाम
ज्येव मोवीय नीलालकद्यतिः श्यामल कुन्तल कान्ति: अस्त्रागीय शस्त्राणीव अपाङ्गविक्षेपाः कटाक्षप्रसराः,
वैजयन्तीदुकूल मिय पताकापट इव दशनमयूखजालकं रदनरश्मिसमूहः, प्रिय सुहृत् प्रियमित्रं मलयानिक व १० मलयमारत इव निवासमारुतः श्वासोच्छवासपवनः, परभृतरलमिव कोकिलसैन्यमिव अतिमञ्जलं
मनोहरमालपितं शब्दः' इतीस्थम् आकलयन् विचारयन् , अन्तमध्ये स्फुरन् प्रकटी भयन् आह्लादो हर्षो यस्य तथाभूतः सन् परिजनेन परिकरलोकेनानीतं परिजनानीतं पवित्रं पूतम् आसन विष्टरम् अध्यास्य तत्रोपविश्य कथमपि केनापि प्रकारेण काठिन्येनेति भावः वाईकेनेव जस्येव कति दन कियन्स्यपि कबलानि प्रासान
शनैमन्दम् अशिया भुक्त्वा पुनरनन्तरम् असनक्लेशं भोजनपरिश्रमम् अपनेतुमित्र महनीयं शोमनीयं किमपि १५ शयनीयं कामपि शय्याम् आरुरुक्षत् तत्रारूढो बभूव । अशयिष्ट च शिश्ये च किल सत्रैव शयनीये यथेष्टं
यथेच्छम् । कुमारी च सा सुरमञ्जरी च कुतूहलेन प्रवर्तिताः कृतास्तर्वार्ता विनोईः अभिभाषणविनोदैः मुहर्तमानं कालं तत्रैव तत्समीप एव!विधाय व्यपगमय्य 'अयम् अग्रजन्मा विषो भृशमत्यर्थम् अशनेन भोजनेन क्लेशितो दुःख प्रापितः स्यात् । खलु निश्चयन वाकं च स्थविरत्वं च उग्रतव्यसनमंत्र तीबदुःखमेव
वाधिः सागरस्तस्य वर्धनाय विज़म्मणायेन्दुश्चन्द्रः । मतोऽस्माइतोः अनेन विप्रेण स्वैरं स्वेच्छं यथा स्यात्तथा २० सुप्यताम् शीयताम् । अस्य निद्रास्वापो न लुप्यताम् हियताम्' इति निगदन्ती कथयन्ती निवारितं निरुवं
पुरुषस्य पुंसो दर्शनं येन तथाभूतयारि मया विशिष्ट वृत्तं चारित्रं यस्य तथाभूतोऽयं जनः दृष्टो विलोकितः ।
समान इसके काले केशोंकी कान्ति है, अस्त्रोंके समान इसके कटाके विक्षेप हैं, पताकाके वस्त्रके समान दाँतीकी किरणावली है, प्रिय मित्र मलय समीर के समान इसके श्वासोच्छवासकी वायु है,
और कोयलोंकी सेनाके समान इसका अत्यन्त सुन्दर वार्तालाप है । इस प्रकार विचार करते२५ करते जिनके हृदय में अत्यन्त आह्लाद उत्पन्न हो रहा था ऐसे जीवन्धरकुमारने परिजनों के
द्वारा लाये हुए पवित्र आसनपर बैठकर बुढ़ापेके कारण ही मानो किसी तरह धीरे-धीरे कुछ ग्रास खाये और उसके बाद भोजनसम्बन्धी क्लेशको दूर करने के लिए ही मानो वे किसी सुन्दर शय्यापर आरूढ हो गये और वहीं इच्छानुसार सो गये। कुमारी सुरमंजरीने भी
कुतूहलवश किये हुए वातोसम्बन्धी विनोदासे एक मुहूते वहीं बिताया। तदनन्तर 'यह ३० ब्राह्मण भोजनके कारण अत्यधिक क्लेशको प्राप्त हुआ है। यथार्थमें चुढापा अत्यन्त तीत्र
दुःस्वरूपी सागरको बढ़ाने के लिए चन्द्रमा है अतः इसे इच्छानुसार सोने दिया जाय । इसकी निद्रा भंग न की जाय' इस प्रकार कहती हुई वह सखियों के साथ वहाँ से प्रयाण कर दूसरे स्थानपर चली गयी। जाते समय उसे इस प्रकारका पश्चात्ताप हो रहा था कि यद्यपि मैंने पुरुपका देखना छोड़ रखा था तथापि मैंने विशिष्ट वृत्तको धारण करनेवाला यह पुरुप देखा
१. क० ख० ग० 'च'नास्ति ।