Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 411
________________ - विजयवृत्तान्तः] दशमो लम्मा मलंकृतमिव त्रिदिवं त्रिजगत्सार इति विश्रुतं श्रोजिनालयमभिषेकविधये विधानज्ञोऽयमास्तिकचूडामणिरधिकास्थयोपतस्थी। $२५१. तत्र च सत्वरपरिजनसंनिधाप्यमान कमणिमहाकलितधवलातपत्रकिरीटहरिविपररष्टमङ्गला भरेकोपकरणेश्च बारम्बितहरिति, हूयमानदहनदक्षिणावर्ताचिश्छटादर्शनतृप्तपुरोधसि, विधीयमानविविध कार्यतात्पर्यसंचरमाणपञ्च बनपरस्परसंघट्टनप्रेङ्खत्केयूरजनितक्रेङ्कार. ५ वाचालित ककुभि, दोयमा दीनारादिवितृष्णदीनलोकपाणितलान्तरपर्याप्तच्युतमाणिक्यमोवितकस्थपुटित मणिकुट्टिमे प्रसवपरिमलादपि भ्रमर झंकारस्य, जनताया अपि प्रमदस्य, सुन्दरीजनादपि राजपुर्यास्तन्नामराजधान्याः सहज स्वाभाविकम् अलंकारमिव भूषणमिव अलंकृतं संक्षिप्तं त्रिदिवमिव अथवा त्रिदिवमिय स्वर्ग मनालंकृत निजपरमार इति विश्रुतं तन्नाम्ना प्रसिद्धम् श्रीजिनालयं जिनमन्दिरम् अभिषेकविधये जिनस्नपनाय विधानशा विधिज्ञानोपेतः आस्तिकचूडामणिः श्रद्धालुजनश्रेष्ठोऽयं जीवंधरः १० अधिकास्थया भूयिष्ठश्चन्द्व या उपतस्थी उपास्मात् । ६२५३. तत्र चेति-तत्र च श्रीजिनालये छ । अय तस्यैव विशेषणान्याह-सत्वरेति-सत्वरः शीव्रतासहितैः परिजनैः परिकरपुरुषः संनिधाप्यमानानि समुपस्थाप्यमानानि तैः नैकमणीनां नानारत्नानां महसा तेजसा कवलितानि व्याप्तानि यानि धवलातपकिरीटहरिविष्टराणि सितच्छपमुकुट सिंहासनानि तैः अपमङ्गलादीनि च तान्यमिपेकोपकरणानि चेत्यष्टमङ्गलायभिपेकोपकरणानि तेश्च करविता व्याप्ता १५ हरितो दिशो यस्मिस्तस्मिन् , हुयमानः साकल्येन संतप्यमाणो यो दहनो वह्रिस्तरय दक्षिणावर्तानि यान्यचापि ज्वालास्तासां छटाया दर्शनेन तृप्ताः संतुष्टाः पुरोधसः पुरोहिता यस्मिस्तस्मिन् , विधीयमानानि क्रियमाणानि यानि विविधकार्याणि नानाकृत्यानि तेषु तात्पर्येण तत्परत्वेन संघरमाणा इतस्ततो गच्छन्तो ये पञ्चजनाः पुरुषास्तेषां परस्परसंघटन मिथोविमर्दैन प्रेकशिश्वलतिः केयूरैरङ्गदैर्जनितः समुत्पादितो यः क्रेङ्कारोऽक्तशब्दविशेषस्तेन चाचालिताः सन्दिताः ककुभो दिशो यस्मिस्तस्मिन् , दीयमानर्वितीयमाण- २० दीनारादिभिः स्वर्णमुद्रादिमिवितृष्णास्तृष्णारहिता ये दीनलोका याचकजनास्तेषां पाणितलान्तः करतलमध्येपर्याप्ताम्यसंमितानि अतएव युतानि पतितानि यानि माणिक्यमौक्तिकानि रत्नमुक्ताफलानि तैः स्थपुस्तिो नतोन्नतो मणिकुहिमो रत्नखचितवसुधाभोगो यरिमस्तस्मिन् । प्रसवपरिमलादपि पुष्पसौगन्ध्यादपि भ्रमरझंकारस्य षट्पदगुजारवस्य, जनताया अपि जनसमूहादपि प्रमदस्य हर्षस्य, सुन्दरीजनादपि - ----- अप्ट मंगल द्रव्योंसे सुशोभित, राजपुरीके सहज-स्वाभाविक अलंकारके समान अथवा २५ अलंकृत स्वर्गके समान त्रिजगत्सार नामसे प्रसिद्ध जिनालयमें पहुँचे। ६२५१. यहाँ शीघ्रतासे युक्त परिजनोंक द्वारा समीपमें रखे जानेवाले नाना मणियोंके तेजसे युक्त सफेद छत्र, मुकुट और सिंहासन तथा अष्ट मंगल द्रव्यको आदि लेकर अभिषेकके उपकरणोंस जिसकी दिशाएँ व्याप्त हो रही थी, होमी हुई अग्निकी दक्षिणावर्त ज्वालाओंकी छटाके देखनेसे जिसमें पुरोहित लोग सन्तुष्ट हो रहे थे, किये जानेवाले नाना कार्योंकी ३० तत्परतासे इधर-उधर घूमनेवाले मनुध्योंकी परस्परकी धक्का-धूमीसे हिलते हुए बाजूबन्दोंको केंकार ध्वनिसे जिसमें दिशाएँ शब्दायमान हो रही थी, दी जानेवाली दीवारों आदिसे सन्तुष्ट दोन जनांके हस्ततलके अन्तरसे अधिक मात्रामें गिरे हुए मणियों और मोतियोंसे जिसमें मणिखचित फर्श ऊँचा-नीचा हो रहा था, जहाँ फूलोकी सुगन्धिसे भी अधिक भ्रमरों

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495