Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 425
________________ - विधातृत्तान्तः ] दामो लम्मा. धारिणोभिरष्टमङ्गलसंस्कारिगोभिः पिष्टपञ्चाङ्गुलकलितशिलाविकल्पितोभिश्च साधुशीलाभिः समन्तादागत सामन्त सीमन्तिनोभिर्नन्दिते, नरेन्द्रैश्च नाथमानैर्नरपतिकटाक्षस्य साकमुपधाभिरुपसरद्भिश्चताशोकपल्लवशुम्भित वेदो विर्तादिकास्तम्भोत्तम्भिभिश्च ससंभ्रमं कल्प्यमानायां कल्याणासंविधायाम्, विजयामहादेव्यां च भर्तरि स्मरणेन कर्तव्ये चरणेन तनये स्नेहेन स्नुषायां हर्षेण अन्जने प्रियवचसा नियोज्ये नियोगेन न तदानीमेकस्यामपि नैकस्यामित्र सत्यां सुतोद्वाहसुखान- ५ भिज्ञमात्मानं सुखयन्त्याम्, तदीयकौतुकेनाहूत इव वरराग रज्जुग्रन्थिबन्धनाकृष्ट इव वधूसखीप्रप पञ्चशाखाङ्गुलोगणनाक्षोण इव स्वकुतूहलन स्वयमेव वा सरभसमायासीद्द्द्वाहवासरः । ग्रीभिः पिण्डाल तक संपादिनोभिः पिण्ड्या व कवित्रीभिः सम्बूल दायिनी भिनगिवल्लीदकदायिनीभिः जाम्बूनदमुकुरधारिणीभिः स्वर्णादर्शधारिणभिः अष्टमङ्गलसंस्कारिणीभिः अष्टमङ्गलद्रव्यपरिमार्जिनीभिः, 'पिष्टानां हरिद्राचूर्णानां पञ्चाङ्गुले हस्तमुद्राभिः कलिताः सहिता ये शिलादयस्तेषां कल्पिस्यो रचयित्रयस्ता १० मिश्च साधुशीलाभिः सहस्वनावाभिः समन्तात् सर्वतः आगता याः सामन्तसीमन्तिन्यो मण्डलेश्वरस्त्रिय• स्ताभिः नन्दिते प्रशंसिते । नरेन्द्रश्चेति- नरपतिकदाक्षस्य नाथमानैः याचमानैः 'नरपतिमां प्रति पश्यतु' इति वाञ्छद्भिरित्यर्थः उपधाभिरुपायनैः साकं सार्धम् उपसरद्भिरुपगच्छद्भिः बूताशोकपलवैराम्रङ्कलिकिसलयैः शुस्मिता: शोभिता वेदीवितर्दिकाया यज्ञकुद्भवितर्दिकायास्तम्भास्तान् उरम्नन्तीत्येवंशीलैः नरेन्द्रैश्व राजभिश्च ससंभ्रमं सत्वरं कल्याणासं विधायां विवाहयोग्य सामग्रीयोजनायां कल्प्यमानायां १५ क्रियमाणायाम् । विजयामहादेव्या चेति - विजयामहाराज्यां च भर्तरि दिवंगतसत्यं धरमहाराजे स्मरणेन ध्यानेन, कर्तव्ये करणीये चरणेन पादेन, तनये पुत्रे जीवधरे स्नेहेन प्रीत्या स्तुषायां पुत्रवध्वां हर्षेण, बम्धुजने इष्टजने वियवचसा मधुरभारत्या नियोज्ये कर्मकरे नियोगेन च कार्यप्रदानेन च तदानीम् एकस्यामपि कस्यामिवानेकरूपायां सत्यां भवत्याम् सुतोद्वाहस्य पुत्रपाणिग्रहणस्य सुखेन सासेनानमिज्ञमपरिचितम् आत्मनं सुखयन्भ्यां सुरखीकुर्वन्त्याम्, तदीयकौतुकेन विजयाकौतुक्रेन भाडूत इवाकारित इव वरसरागो वर- २० प्रीतिरेव रज्जू रश्मिस्तस्य ग्रन्थिबन्धनेनाकृष्ट इव, बध्वाः सखीनां प्रपञ्चस्य समूहस्य पञ्चशाखानां हस्तानामङ्गुल्यस्तासां गणनया संख्यानेन क्षीण हव इसिस इव स्वकुतूहलेन स्वस्य कौतुकेन वा स्वयमेव वा स्वत एव वा सरभसं सवेगम् उद्वाहवास विवाहदिवसः आयासीत् आजगाम । འ-་ रही थीं, अष्ट मंगल द्रव्योंको सुसंस्कृत कर रही थीं। और हल्दी आदिके चूर्ण से निर्मित हाथों ( हाथ के चिह्नों) से युक्त शिला आदिको ठीक कर रही थीं ऐसी उत्तम स्वभावकी धारक २५ सब ओर से आयी हुई सामन्तों की स्त्रियोंसे जब राजकुल समृद्धिको प्राप्त हो रहा था। जब राजाके कटाक्षकी याचना करनेवाले, उपहारों के साथ समीप आनेवाले और आम तथा अशोक लहलहाते नवीन पत्तोंसे सुशोभित बेदी के नीचे के चबूतरेपर खम्भे खड़े करनेवाले राजा लोग बड़े आदर के साथ विवाह के योग्य तैयारियाँ कर रहे थे और जब विजया महादेवी स्मरण से भर्ता में, चरण से कार्य में, स्नेह से पुत्र में, हर्षसे वधू में प्रियवचनसे बन्धुजन- ३० में, और आज्ञा से सेवकों में इस तरह एक होकर भी अनेककी तरह होती हुई पुत्रके विवाह के सुखसे अनभिज्ञ अपने आपको सुखी कर रही थी तब उसके कौतुकसे बुलाये हुए के समान, अथवा वरके राग रूपी रस्सीको गाँठ के बन्धन से खींचे हुएके समान अथवा बधूकी सखियों के समूहको हस्तांगुलियों की गणनासे आणि हुएके समान अथवा अपने कुतूहल से स्वयं ही वेगसे विवाहका दिन आ गया । * संघाटकभृङ्गारच्छ्यान्द्रव्यजन शुक्तिचामरकलशः । मङ्गलमष्टविधं स्यादेकैकस्याष्टशतसंख्याः ॥५१॥ - समवसरणस्तोत्रे विष्णुसेनस्य । ३५

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495