Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 424
________________ ३८६ गचिन्तामणिः [ २६० जीवंधरस्य - वाज्ञायि; सद्यो वासांसि धवलीकुरु । कर्णाभरणानि तूर्ण विधेहि स्वर्णकार, किं नु कालं हरसि । मालाकार, प्रातरेवानय प्रसूनमभिनवम्; सौगन्धिकसगियमपेतगन्धा; बन्धुर सौरभामपरामर्पय ।' इत्येवंप्रकारमलकाराय त्वरमाणेषु, राजकुले च कुलक्रमागतैः प्रागेवागमनं पश्चादा ह्वानयन्त्रणां पूर्वमेव सर्वसमीहितकृत्योद्योगं तदनु नियोग पुरस्तादेव स्वहस्तव्यापारमनन्तरमन्तःकरणवृत्ति च ५ भक्तिभरपरतन्त्रया भजद्भिस्तत्तत्कर्मान्तिकः सुधासादिव सूत्रसादिव चित्रसादिव विचित्रपटसादिब पटवाससादिव कृते, कृतादराभिररुणसंग्राहिणीभिरचूर्ण संयोजिनीभिः कुसुम्भरागकारिणीभिः कुसुमग्रन्थिनोभिमंण्डनविधायिनोभिः पिण्डाल क्सकसंपादिनोभिस्ताम्बूलदायिनीभिर्जाम्बूनदमुकुर. यथा स्यात्तथा माला सम् 'माल्यं माला गुणस्रजो' इति धनंजयः, सूज्यताम् रच्यताम् । रजक ! हे वस्त्र प्रक्षाकक ! राजाज्ञा राजादेशः खलु निश्चयेन स्वयैव अज्ञायि ज्ञातः सद्यो झगिति वासि वस्त्राणि १० धवलोकुरु शुक्लीकुरु | स्वर्णकार ! कलाद ! कर्णाभरणानि कर्णालंकरणानि तूर्ण शीघ्र विधेहि रचय, कालं समयं किं नु हरसि । विलम्ब किं करोषीति भावः । मालाकार ! अभिनवं नूतनं प्रसून पुष्पं प्रातरेव प्रात:कालमेव भानय, इयं सौगन्धिकस्रक कहारमाला अपेतगन्धा निर्गन्धा, बन्धुरं मनोज्ञ सौरभं सौगन्ध्यं यस्यास्ताम् अपसमन्या स्रजम् अपय देहि'। इस्पेवं प्रकारम् अलंकरणमलंकारस्तस्मा अलंकारधारणाय स्वरन्त इति स्वरमाणास्तेषु शीघ्रता कुर्वाणेषु, राजकुले चेति--राजकुले च राजद्वारे च कुलक्रमेण वंश१५ परम्परयागतास्तैः प्रागेव पूर्वमेवागमनं पश्चात् आह्वानस्याकारणस्य यन्त्रणां यातना पूर्वमेव सर्वाण निखिलानि यानि समीहितानि इष्टानि कृत्यानि कार्याणि तेषामुद्योगम्तं तदनु तदनन्तरं नियोगमवसरविभाजनम्, पुस्तादेव पूवमेव स्वहन्यापार स्वकरच्यावृतिम् अनन्तरम् अन्तःकरणवृत्ति च मनोन्यापृति च, भक्तिमरस्य तीवानुरागसमूहस्य परतन्त्रतया विवशतया भजन्धिः प्राप्नुवद्भिः सत्तकान्तिकः सत्तत्कार्यनियुक्तकर्म करैः सुधासादिव चूर्णकमयभिव, सूत्रसादिव मङ्गलसूत्रमयमिव, दिवसादिव आलेख्यमयमित्र, विचित्रपटसादिव विविधवस्त्रमयमिव पटवाससादिव पिष्टाप्तकमयमिव, कृते विहिते सति, सर्वत्र 'त्रिभाषा साति कारस्न्ये' इति सातिप्रत्ययः । कृतादराभिरिति-कृती विहित आदरः सन्मानं यासां ताभि: अरुणसंग्राहिणीभिः अरुणम् अव्यक्तराग संगृहन्तीत्येवंशोलास्ताभि: 'अव्यक्तरागस्त्वरुणः' इत्यमरः, चूर्णानां विविधवर्णचूर्णानां संयोजिन्य: संघटिन्यस्तामिः, कुपुम्भाना रक्तवर्ण पुष्पविशेषाणां रागं रङ्ग कुर्वन्तीत्येवंशीकास्ताभिः, कुसुमप्रन्धिनीभिः पुष्पप्रन्थनशीलाभिः, मण्डनविधायिनीमिराभूषणरचयि २५ आज्ञा तो तू जानता ही है कपड़े शीघ्र ही सफेद कर । अरे सुनार ! कानोंके आभूषण शीघ्र तैयार कर ! समय क्यों बिता रहा है ? माली ! प्रातः काल होते ही नया फूल ला। यह कल्हारकी माला गन्धरहित है। अत्यधिक सुगन्धिसे युक्त दूसरी माला दे-इस प्रकार अलंकारोंके लिए शीघ्रता करने लगे। भक्तिकी परतन्त्रतासे जो पहले आगमनको, पीछे बुलानेकी यन्त्रणाको, . पहले सर्वजनवाञ्छित कार्यके उद्योगको, पीछे आज्ञाको, और पहले अपने हाथके व्यापारको पीछे ३० अन्तःकरणको वृत्तिको प्राप्त हो रहे थे ऐसे कुलक्रमागत तत् तत् कार्यो में नियुक्त भृत्याने राजकुल को ऐसा कर दिया मानो अमृतमय ही हो, सूत्रमय ही हो, चित्रमय ही हो, विचित्र वस्त्रमय ही हो, अथवा पेटवासमय ही हो। जो आदर प्रकट कर रही थीं, लाल वस्तुओंका संग्रह कर रही थी, चूों को ठोक कर रही थीं, कुसुम्भका रंग बना रही थीं, फूल गूंथ रही थीं, आभूषण तैयार कर रही थीं, महाबरकी गुलेलियाँ बना रही थीं, पान दे रही थी, सुवर्णमय दर्पण धारण कर १. म. भक्तिपरतन्त्रतया ।

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495