Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
३८८
गद्यचिन्तामणिः
[२६१ जीवंधरस्य
२६१. अथ कल्पितकरग्रहणाहपुरश्चरणकर्माणं कनकधरणोधरकटकपरिभाविनि परिसरघटितविमल मुक्ताफलपटलपाण्डुरमहःप्रसरपुनरभिहितोत्तरच्छदशोभिनि पराक्रमविद्याशिष्यरिव पञ्चाननः पादच्छलेन विधारिते निप्रप्ताष्टापदनिमिते महति सिंहासने समुपविष्टम्, पृष्ठभागोपस्थापित क्षीरोदतरङ्गकोमलदुकुलनिचोलचारुणि चामोकरपत्रचित्रितस्तवरकदर्शनीयपर्यन्ते द्विगुण५ निवेशिते सार्शसुखप्रतिपादनपटीयसि हंसतूलोपधाने निधाय पश्चिमदेहमासीनम्, आसनस्थिताभि
रनुवल्गनरणितमणिपारिहार्यमुखरबाहुलताभिरनिलचलितकुवलयदलदामपेशलविलोचननिक्षेपाभि - विभ्रमकृतनिभृतहसितनियंदमलदशनमरीचिकुसुमिताधरकिसलयाभिः कुसुमशरकीतिपयोराशि
६२६१. अथेति-अथानन्तरं कल्पिजानि विहितानि करग्रहणाहानि विवाहयोग्यानि पुरश्चरण. कर्माणि प्रारम्भिककार्याणि यस्य तम्, कनकधरणीधरस्य सुमेरोः कटक प्रस्थं परिमवति तिरस्करोतोत्यवंशीले, १० परिसरे पावें वटितानि खचितानि यानि विमलमुताफलानि निर्मळमौकिकानि तेलो पटकस्य समूहस्य
यस्पाण्डुरं शुक्लं महस्तेजस्तस्य प्रसरेण विस्तारेण पुनरभिहितः पुनरुतो य उत्तरच्छदस्तेन शोमत इत्येवंशीले, पराक्रमवियायाः शिष्यैरन्ते वासिभिरिव पञ्चाननैः सिंह: पादच्छलेन चरणब्याजेन विधारित, निष्टतं संतप्तं यदृष्टापदं हेम तेन निर्मिते रचिते महति विशाले सिंहासने समुपविष्टं विराजमानम्, पृष्टभागे
पशादाय उपस्थापितं संधारितं तस्मिन् , क्षीरोदस्य पयःपयोधेः ताना इत्र कल्लोला इव कोमल मृदुलं यद् १५ दुकूलं क्षौमं तस्य निचोलेनाबरणेन प्रच्छदपटेन चारु सुन्दरं तस्मिन् 'निचोळः प्रच्छदप::' इत्यमरः'
चामीकरपत्रैः स्वर्णान्नैश्चित्रितेन स्तवरणोपधान विशेषेण दर्शनीयः पर्यन्त: पाश्र्वप्रदेशो यस्य तस्मिन्, द्विगुणं यश स्यात्तथा निवेशितं स्थापितं तस्मिन् , स्पर्शसुखस्य स्पर्शजनित सातस्य प्रतिपादने पटीयो दक्षं तस्मिन्, इंसतूलस्योपधानं तस्मिन् पश्चिमदेहं पुष्ट भागं निधाय स्यापयित्वा आसीनमुपविष्टम् ।
आसन्नेति-आसन्नेऽभ्यण स्थिता विद्यमानास्ताभिः अनुवल्गनेनानुचलनेन रणितानि शब्दायमानानि २०. यानि मणिपारिहार्याणि रस्नालंकरणानि सेर्मुखरा वाचाला बाहुलता भुजवल्ल्यो यास ताभिः, अनिलेन
वायुना चलितानि कम्पिानि यानि कुबलयदलदामानि नीलोत्पलमाक्ष्यानि तदपेशला मनोहरा विलोचनविक्षेपा नयनसंचारा यास तामिः, विभ्रमेण विलासेन कृतं विहितं यद् निभृतहसिसं निचलहास्यं तेन नियंतो निर्गच्छन्तो येऽमलदशनमरोश्यो निर्मकरदनरश्मयस्तैः कुसुमितः पुष्पितोऽधरकिसलय आष्टपल्लवो यास तामिः, कुसुमशरस्य भन्मथस्य कीतिरेच यश एव पयोराशिः क्षीरसागरस्तस्य वीचिश्वि
२५६२६१. अथानन्तर जिनके विवाह के योग्य पूर्ववर्ती कार्य पूर्ण किये जा चुके थे, जो
सुमेरु पर्वतके कटकको तिरस्कृत करनेवाले, समीपमें लगे निर्मल मुक्ता समूहकी सफेद कान्ति पुजसे पुनरुक्त चद्दरसे सुशोभित और पराक्रम विद्याके शिष्यों के समान सिंहों के द्वारा पायोंके बहाने धारण किये हुए स्वजनिर्मित विशाल सिंहासनपर बैठे हुए थे। जो पीछेकी
ओर रखे, क्षीर सागरकी तरंगों के समान कोमल रेशमी वस्त्रके आवरासे सुन्दर, स्वर्णरत्रोंसे ३० चित्रित आवरासे दर्शनीय पर्यन्त भागसे युक्त, दुहरे रखे हुए, स्पर्श सुखके दिनमें अत्यन्त
चतुर, हंसतूलके उपधानपर शरीरका पिछला भाग रखकर विराजमान थे, जो स्वर्णलताओंसे कल्पवृक्षक समान उन स्त्रियोंसे घिरे हुए थे कि जो पास में खड़ी थीं, बार-बार हिलानेसे खनकते हुए मणिमय आभूषणोंसे जिनकी भुजलताएँ शब्दायमान थीं, जिनके नेत्रोंका विक्षेप
वायुसे हिलते हुए नील कमल दलकी मालाके समान सुन्दर था। विलासपूर्वक किये हुए 3. निश्चल हास्यके कारण निकलती हुई निर्मल दाँतोंकी किरणोंसे जिनके अधर किसलय फूलोंसे
युक्त हो रहे थे। कामदेवकी कीर्ति रूपी क्षीरसागरकी तरंगोंके समान निर्मल अधोवस्त्रकी

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495