Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 419
________________ - राज्यमवनप्रवेशः दशमो लम्मा पार्श्वयोनिबद्धामिव मध्ये निमग्नामिव नाभी घटितामिव कटितटे निवेशितामिवोरुदेशे लङ्घितामिव जङ्गयोः संदानितामिव चरणयोर्न म्रामिव चित्तवृत्ति वहन्तीनां वारस्त्रीणां मारकृतानि साकूतानि सविभ्रमाणि समाधुर्याणि समन्दस्मितानि सकलप्रलापानि सापाङ्गवीक्षितानि साङ्गलिनिर्देशानि विलसितानि विलोकयन्विलोभनीयविश्वगुणभूमिः स्वामी स्वामिलाभदुर्ललितहृदयं प्रकृतिजनं प्रकृति रञ्जनसमर्थः पाथि कुछजरः कार्तस्वरकटककम्बलपरिधानादिस्पर्शनेन परितो- ५ पयन् विशेषज्ञवोक्षगोवानि प्रेक्षमाणः कक्षपान्तराणि तत्र तत्र भवन्तमालेख्यशेषमालोक्य पितरं स्मारं स्मारं दर्श दर्श धोरतया नातिविकृतहृदयवृत्तिरतिधृतमतिदक्षैः सपक्षपात: सीवाधिकृतैः संशोधितसकलोपान्तं राजनिशान्ताभ्यन्तरं प्राविक्षत् 1 ग्रह जटितामिव, मध्येऽवलग्ने निमग्नामिच, नुद्धितामित्र, नामो तुन्दौ घरितामिव लग्नामिब, कटिनटे नितम्बपश्चाद्भागे निवेशितामिव, समधिष्टापितामित्र, अहोरी सक्थिप्रदेशे लयितामिवातिक मतामित्र, जयोः १० प्रसृतयोः संदानिता मव प्राप्त वन्धनव, चरणयोः पादयानम्रामिव प्रही भूतामिव चित्तवृत्ति मनोवृत्ति वहन्तीनां दधतीनां वास्त्रीणां विलासिनीना मारकृतानि कामकृतानि साकूतानि सामिप्रायाणि सविभ्रमाणि सविलासानि समाथुर्माणि मनोहराणि समन्दस्मितानि मन्दहसितसहितानि सकलपकापानि मनोहरानर्थकवचनसाहितानि सापाङ्गधीक्षितानि सकटाक्षावलोकनानि साङ्गलि निर्देशानि करशाखासंकेतसहितानि विलसितानि विस सचेष्टितानि दिलोकयन पश्यन् विलोननीयानां विश्वगुणानां भूमिरिति विलोमन यविश्व- १५ गुणभूमिः-उत्तमाखिलगुरूपानम् प्रकृत्या अमात्यादिवर्गस्य रजने प्रसादने समर्थः पासिंवकुञ्जरो नृरतिश्रेष्ठः स्वामी जीवंधरः स्वामिनः शासितुलभिन दुललितं गवंयुक्त हृदयं यस्य तथा पूतं प्रकृतिजनं प्रजाजनममा. त्यादिवर्ग वा कार्त स्वरकटका स्वर्ण वलयाः,कम्बलाः प्रा बाराः, परिधानादयो वस्त्रादय एषां छन्दस्तेषां स्पर्शनेन दानेन 'प्रावारेऽपि का बलः' इत्यमरः, परितोषयन संतोषयन् विशेषज्ञविंद्वद्भिवक्षिणीयानि परीक्षणीयानि कश्यान्तराणि पक्ष्यान्तरालानि प्रेक्षमाणः पश्यन् , रोत्र कल्यान्तरेपु तत्र भवन्तं माननीयम् भालेख्येन चित्रेण २० शेषस्तं चित्रमानाबशिष्टं पितरं जानकं स्मारं रमार स्मृत्वा स्मृत्वा दर्श दर्श दृष्ट्वा दृष्ट्वा धीरतया गमारस्वेन नातिविकृता नातिशोकपूर्णा ह्रदय वृत्तियस्य तथाभूतः सन् अविझरतिकुशलैज नैरतिकृतं युक्त सपक्षपातैः सस्नेहै: सौधाधिकृतः राजप्रासादाधिकारिभिः संशोधित निरुपदवीकृतः सकलोपान्ती निखिल समीपप्रदेशो यस्य तथाभूतं राजनिशान्तस्य राजगृहस्वाभ्यन्तर मध्य प्राविक्षत् । थी, मध्यभागमें मानो निमग्न थी, नाभिमें मानो संलग्न थीं, कटितट में मानो स्थापित थीं, ऊर- २५ देशमें मानो लंथिन थीं, जंघाओम मानो बंधी हुई थीं और चरणों में मानो नम्र थीं उन वेश्याओं के कामके द्वारा किये हुए खास अभिप्राय सहित, विभ्रम सहित, माधुर्य सहित, मन्दमुस्कान सहिन, कलापूर्ण प्रलाप सहित, कटानावलोकन सहित और अंगुलिनिर्दश सहित, विलासों को देखते हुए विलोभनीय समस्त गुणोंके पान स्वरूप जोवन्धरस्वामीने अत्यन्त समर्थ मनुष्योंसे सुरक्षित एवं पक्षपातसे युक्त भवन के अधिकारी लोगों के द्वारा जिसका कोना-कोना ३० परीक्षित था ऐसे राजभवन के भीतर प्रवेश किया। राजाओंमें श्रेष्ठ जीवन्धरस्वामी पुरवासियोंको प्रसन्न करने में समर्थ थे इसलिए अपने लाभसे प्रसन्नचित्त पुरवासी जनोंको वे सुवर्णका कड़ा, कम्बल तथा वस्त्र आदि के दानसे सन्तुष्ट करते जाते थे। विशेषज्ञ मनुप्योंके द्वारा देखने योग्य कक्षाओंके अन्तरालको देखते हुए उन्होंने जब चित्र मात्रसे शेष पिता-राजा सत्यन्धरको देखा तो उन्होंने उनका बार-बार स्मरण किया तथा बार-बार उनकी ओर देखा ३५ परन्तु धीरतासे हृदयको वृत्तिको विकृत नहीं होने दिया।

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495