Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 410
________________ ३७२ गद्यचिन्तामणिः [ २४३ जीवंधरस्य सखीन् सह प्राभृतेन प्रसभमागत्य प्रणमन्तमपि पृथ्वीपतिसमाजम् । $२५० ततश्च वेरिनिननोपलब्धवैरशुद्धिमेनं विलोकयतुमरिशुद्धान्तावशेषमाष भर्त्सनमपि कृत्स्नसंमानं ताडनमपि सनीडप्रवेशनं निवारणमपि दर्शनद्वारकरणं दूरीकरणमप्यूरीकरणं गणयनां गोगणावस्कन्दिविपिनेच रविजयोपोद्घातमात्मापदानं शंसता पुरो कसा मुल्लोक५ कोलाहलेन सकुतूहलमनाः कतत्कलधौतमयकालञ्चीकु रचामरभृङ्गारतालवृन्तप्रभृति परिवह्निरन्तरितपर्यन्तः समन्तात्सेवमान सामन्त लोकसमभिधोयमानालोकशब्दः प्रशस्ततमे मुहूर्ते निर्वर्तिततदुपकार्यादेश प्रतिप्रदेशनिविष्टुनिष्टस्ता कदमङ्गलविराजितं राजपुर्याः सहजमिवालंकारसहितान् सखीन् वयस्यान् प्रातेनोपहारंग सह सार्धं प्रसमं हठात् आगत्य प्रणमन्तं नमस्कुर्वन्तं पृथ्वीपतिसमानमपि महोपालमण्डलमपि अभ्यनन्दयच समनिनन्दितवान् । १० $ २५० ततश्चति[- ततश्च तदनन्तरं च वैरिणः शत्रोः काष्टाङ्गारस्य निहननेन मारणेनोपधा प्राप्ता वैरशुद्धिर्येन तथागृह एवं जीवंधरं विलोकयितुम् अरिशुद्धान्तावशेषं शन्तःपुरं शेषयित्वा आपनुषामागछताम् अलनमपि तिरस्करणमपि कृत्स्नसंमानं पूर्णसत्कारम्, ताडनमपि पीडनमपि सनीडप्रवेशनं समीपपवेशनम् निवारणमपि निरोधनमपि दर्शनस्य द्वारकरणं साधननिर्माणमिति दर्शनद्वार करणम्, दूरीकरणमपि ऊरीकरणमङ्गीकरणम्, गणयतां मन्यमानानाम् गोगणस्य धेनुसमूहस्यावस्कन्दिनो१५ पहारिणो ये विपिनेचराः किरातास्तेषां विजयेनोपोद्यातः प्रारम्भो यस्य तथाभूतम् आत्मापदानं स्वसाहसं 'अपदानं तु साहसम्' इति धनंजयः शंसतां सूचयतां पुराकसः नगरनिवासिनाम् उल्लोककोलाहलेन प्रचुर कलककरवेण सकुतूहलं कोतुकाक्रान्तं मनो यस्य तथाभूतः कनकलधौतमया देदीप्यमानस्वर्णनिर्मिता कालाची पाते दर्पणः चामरो वालव्यजनं भृङ्गारो जलपात्रम् तालवृत्तं व्यजनम् एताभृतयः परिच उपकरणानि तैर्निरन्तरितो व्याप्तः पर्यन्तः समीपदेशो यस्य तथाभूतः समन्ताद् विश्वग् सेवमानाः २० सेवां कुर्वाणा ये सामन्वलोका मण्डकेश्वरारतैः समभिधीयमानः समुच्चार्यमाण आलोकशग्दो जयध्वनिर्यस्य तथाभूतः सन् प्रशस्त में श्रेष्ठतमे मुहूर्ते लग्ने निर्वर्तिता रचिताः तदुपकार्या प्रदेशाः तदुपकारिकाप्रदेशाः योग्यपटकुटीदेशा येन तथाभूतः सन् 'उपकायोंपकारिका' इत्यमरः प्रतिप्रदेशं स्थाने स्थाने निविष्टानि स्थापितानि निष्टसहाटकस्व संतप्तस्वर्णस्य हरन्ति देदीप्यमानानि यानि अष्टमङ्गलानि तैर्विराजितं शोभितं तथा भेंट के साथ हठात् आकर प्रणाम करते हुए राजसमूहका जीवन्धरस्वामीने हर्षपूर्वक २५ सामने जाकर अभिनन्दन किया-- आभार माना । ६२५०. तत्पश्चात् शत्रुको मारनेसे जिन्हें वैरका प्रतिशोध हो गया था ऐसे इन जीवन्धरस्वामीको देखनेके लिए शत्रुके अन्तःपुरको छोड़ शेष समस्त नगरवासों चारों ओरसे आने लगे | उस समय नगरवासी लोग डाँटको भी पूर्ण सम्मान, ताडनको भी समीपमें प्रवेश, मना करने को भी दर्शनका द्वार करना, और दूरीकरणको भी स्वीकरण समझ रहे थे । ३० तथा गायों के समूहको चुरानेवाले भीलोंकी विजयको लेकर जीवन्धर स्वामी के पराक्रमकी प्रशंसा कर रहे थे । उन लोगों के बहुत भारी कोलाहलसे जिनका मन कुतूहलसे सहित हो रहा था, देदीप्यमान स्वर्ण से निर्मित तीर्थपात्र, दर्पण, चामर, झारी और पंखा आदि उपकरणोंसे जिनका समीपवर्ती प्रदेश व्याप्त था, सब ओरसे सेवा करनेवाले सामन्त लोकोंके द्वारा जिनका जय-जयकार हो रहा था, अत्यन्त शुभ मुहूर्त में जिनकी राजवसतिकाका स्थान रचा गया ३५ था, जो विधि-विधानको जाननेवाले थे तथा श्रद्धालुजनों में चूडामणि स्वरूप थे ऐसे जीबन्धर स्वामी अभिषेक करने के लिए प्रत्येक प्रदेशपर स्थित सन्तन सुवर्णसे निर्मित देदीप्यमान १. ग० विजयोद्भूतमात्मापदानम् । क० ख० विजयोद्भूतमात्मावदानम् । २. तीर्थयात्रम् इति टि० ।

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495