________________
नमो लम्भः
३४९
- वृत्तान्तः महत्त्वेन परिप्वक्तः पावनतया करे गृहीतः कीर्त्या कण्ठे स्पृष्टो गद्गदिकया बभूव ।
२३७. तदनु च सत्यंधरमहाराजमरणानुस्मरणेनाधरितवारिधिमथनध्वानाक्रन्दनाक्रान्तं शुद्धान्तमप्यावान्तव्यथं 'विहितवत्या विजयामहादेव्याम्, दिव्योपधादर्शनोत्सुकदेशाधिपप्रतीक्ष्यावसरेषु वामरेषु केषुचिन्निर्वासितेषु, अयं सर्वविजयी विजयानन्दनरिपुविजयाभ्युपायवितर्कणपरतन्त्री मन्त्रशालायां मन्त्रिभिः समं मन्त्रयामास ! आचष्टे स्म च 'काष्ठाङ्गारेण प्रहितमिह । संदेश दर्शय' इति सातिशयविवेक गणकप्रवेकम् । स च 'तथा' इति विहिताञ्जलिवैदेहीसुताहि- . तेन प्रहितं पत्रमन्मद्रं विधाय विधिवद्वाचयामास ।
६२३८. पत्रमिदं काष्ठाङ्गारस्य विलोकयेद्विदेहाधिपत्ति: । पतितं मूनि मे पापेन
महत्त्वन माहात्म्येन परिगृहीत उपासः, पावनतया पवित्रतया परिवमः समालिङ्गितः, कीया यशला कटे पाणी गृहीतः गद्गदिकया कण्ठे गलं स्पृष्टः कृतस्पों बभूव ।
२३७ तान चेति तदनन्तरं च सत्यंधरमहाराजस्य यम्मरणं तस्यानस्सरणेनाध्यानेनाधरितस्तित जारिकाकाना नसलोइन यो जोड तथाभूतेनाक्रन्दनेन रोदनरवेणाक्रान्तं ज्याप्तं शुद्धान्तमपि अन्तःपुरमपि आचन्ता निःशेपिता न्यथा पीडा यस्य तथाभूतं विजयामहादच्या विहितवस्यां कृतवत्या सध्याम्, दिव्यानां सुन्दराणामुपधानामुपहाराणां दर्शने प्रकटन उत्सुका उत्कण्ठिता ये देशाधिपास्तत्तजन पदाधिपास्नैः प्रतीक्ष्योऽवसरः समयो येषु तेषु केचिद् वासरेपु दिने निर्वासितेपु व्यपगमितपु ५५ सत्सु सर्वान् विजयन इत्येवं शीलः सर्वविजयी अयं महाराजो विजयानन्दनस्य जीबंधरस्य रिपुः कारागारस्तस्य विन्यान्युपायानां वितकणे विचारणे परतन्धो भवन् मन्त्रशालायां मन्त्रिमिः सचिवैः समं मन्त्रयामास गुप्तविमर्श चकार । भाचो स्म च-'कथयामास च काष्टाङ्गारेण इह मदाजधान्यो प्रहितं प्रेषितं सन्देश वाचिकं दर्शय' इति सातिशयो विवेको यस्य तं प्रचुरविवेकवन्तं गणकावे लिपिक श्रेष्टम् । स च गणकप्रवेकः 'तथा' इति विहिताम्जलिः कृताञ्जलिः सन् वैदेहीसुतम्य विजयानन्दनस्याहि तेन शत्रुणा २० काष्ठाकारणति यायत, महितं प्रेषितं पत्रम् उन्मुद्र मुद्घाटित मुद्रं विधाय कृत्वा विधिवद् वाचयामास ।
६२३८. पत्रमिदमिति–'काष्टाहारस्येदं पत्रं विदेहाधिपतिगोविन्दमहाराजो विलोकये त्पश्येत् । केना अनिर्वचनीयेन पापन दुरितेन मे मम मूनि शिरसि शोच्या शोकयोग्यं किमपि वापयं गह्यं पतितम् । परिगृहीत, पवित्रतासे आलिंगित, कीर्तिसे हाथमें स्वीकृत ( विवाहित ) और गद्गद वाणीसे काठमें स्पृष्ट हो गये।
२३:७. तदनन्तर सत्यन्धर महाराज के मरणके स्मरणसे समुद्र मथनके शब्दको तिरस्कृत करने वाली रोने की ध्वनिसे व्याप्त अन्तःपुरको भी जब विजया महादेवीने व्यथासे रहित कर दिया और दिव्य सामग्रीके देखने में उत्सुक तत्तद् देशके राजाओं के द्वारा जिनमें अवसरकी प्रतीक्षा की जा रही थी ऐसे किसने ही दिन जब निकल चुके तब सबको जीतनेवाले गोविन्द महाराज जीवन्धर स्वामीक शत्रुओंको जीतने का उपाय विचार करने में परतन्त्र ३० होते हुए मन्त्रशालाम मन्त्रियों के साथ मन्त्रणा की और सातिशय विवेकको धारण करनेवाले प्रधान लेखापाल से कहा कि यहाँ काष्ठांगारने जो सन्देश भेजा है वह दिखलाओ। प्रधान लेखपाल हाथ जोड़ 'तथास्तु' कह काष्टांगारके द्वारा भेजे हुए पत्रको खोल विधिपूर्वक बाँचने लगा। पत्र में लिखा था-.
१३८. 'विदह के महाराज काष्टांगारके इस पत्रको देखें। किसी पापसे मेरे मस्तकपर ३५ १. क.० उपशान्तयथम् ।