________________
वृतान्तः ]
दशमो लम्भः
२६७
माणलक्ष्यतया निष्प्रतिषे सति बलौघे, पृषत्केषु केषुचिदगाधयोधहृदयावबोधलम्पटतयेव प्रतिभटोर:स्थलं प्रविशत्सु परेषु परप्राणपोषणोपजातभीतिमराक्रान्तेष्विवान्तर्घातुमवनी मवगाहमानेषु, अपरेषु स्वनायकनिकटानबिबटनेच्छ्येव पाटितप्रतीपगामिपत्रिषु अन्येषु स्त्रयमपि जातमन्यु - भरेवियार्धपदविलुप्त पत्रभागेष्वपि परमात्रमधिविशत्सु पुनरमित्र पर्यायनेत्रश्रवःस्फुरदहंकारहारिटंकारभीकरस्तनितहितकरालका ककरम्बित जीवक कुमार जो मूल निष्ठ्यूतसनिनदनी रन्ध्रशरनिकर- ५ नीवाराभिहन्यमान सैन्य सानुमत्संभृता संस्थितधरणीपति किरीटकेयू रहा रजालबालुकापण्डा सदण्डसितातपत्र पुण्डरीका वेग विलोठितगजगण्डशैला प्लवमानचामर विसर डिण्डीरा परेततुरगलहरी -
-
पहरणानन्तरं साक्षात् प्रत्यक्षं लक्ष्यमाणानि दृश्यमानानि यानि कक्ष्याणि शरव्याणि तेषां भावस्तथा बलों सेनासमृहे निष्प्रतिघे निर्बाधे सति केचित् पृषत्केषु वाणेपु अगाधानां गभीराणां योधहृदयानां सैनिकस्वान्तानामवबोधे परिजाने कम्पटनक्षेत्र संसकृतयेत्र प्रतिभानां शत्रूगामुरःस्थलं वक्षःस्थळं प्रत्रिशरसु सत्सु १० परेषु परेषामन्येषां प्राणानामनां सोषणेनोपजाता समुत्पता या भीतिर्भयं तस्या मरेणाक्रान्तेष्विव युकेवि अन्तर्घातुं तिरोधातुम् अवनीं पृथिवीम् अवगाहमानेषु प्रविशत्सु, अपरेष्वन्येषु पृषत्केषु स्वनायarai मिजनाथानां निकटेऽभ्यर्णेनं भ्रमणं तस्य विघटनेच्छयेव दूरीकरणामिकापेणेत्र पाटिता विदारिता प्रतीपगामिनां शत्रूणां पत्रिणो वाया यैस्तथाभूतेषु सत्सु भन्येष्वितरेषु पृषत्केषु स्वयमपि स्वतोऽपि ज्ञातः समुत्पन्नो मन्युमरः क्रोधमरो येषां तथाभूतेष्विव अपदे मार्गाचे विलुप्तः पत्रमागो बाणाग्रमागो येषां १५ तथाभूतेध्वपि परगात्रं शत्रुशरीरम् अभिविशत्सु प्रविशत्सु पुनरिति पुनरनन्तरम् अमित्रपर्यायाणां शत्रुरूपाणां नेत्रश्रवस चक्षुःश्रवस सर्पाणामिति यावत् स्फुरन् प्रकटीभवन्योऽहंकारो दर्पस्तस्य हारी यष्टङ्कारः प्रत्यवारयः स एव स्तनितं नगर्जितं तेन सहितः कराळकार्मुक्रेण भयंकरधनुषा करम्बितश्च यो जीवकुमारजीत जीवंधरघनाघनस्तस्मान्निष्टतो निःसृतः सनिनदः सशब्दां नीरम्भो निश्चिद्र सघनश्वेति यावत् यः शरनिकरो बाणसमूहः स एव नीरधारा जलधारा तथाभिहन्यमानं तायमानं २० यत्सैन्यं पृतना तदेव सानुमान्पर्वतस्तस्मात् संभूता समुत्पन्ना संस्थिता मृता ये धरणीपतयो राजानस्तेषां किरीटकेयूरहारजालानि मुकुटाङ्गदकामरसमूहा एवं बालुकापण्डाः सिकतासमुद्दा यस्त्रां तथाभूता, दण्डसितातपत्राण्यं दण्डयुक्शुकृच्छत्राण्येव पुण्डरीकाणि सितसरोरुहाणि यस्यां सा, वेगेन रयेण त्रिलोठिताः प्रवाहिता गजा एव गण्डशैलाः क्षुद्रपर्वता यथा तथाभूता, प्लवमान उत्तरन् पश्चामरविसरो लिया था -- नष्ट कर दिया था । तदनन्तर लक्ष्य के साक्षात् दिखाई देनेके कारण जब सेनाका २५ समूह निर्वाध हो गया । जब कितने ही बाण, योधाओंके अगाध हृदयका ज्ञान प्राप्त करने में लम्पट होनेसे ही मानो उनके वक्षःस्थल में प्रवेश करने लगे, जब कितने ही वाण दूसरोंके प्राण अपहरण से उत्पन्न भयके भारसे आक्रान्त होकर ही मानो छिपने के लिए पृथिवी में प्रविष्ट होने लगे, जब कितने ही बाग अपने स्वामीके निकट आगमनको दूर करने की इच्छा से ही मानो शत्रओंके बाणोंको विदीर्ण करने लगे, और कितने ही बाण जब स्वयं भी मानो क्रुद्ध होकर ३० अध बोच में ही पंखों के अवयव टूट जानेपर भी शत्रुओंके शरीर में प्रवेश करने लगे तब क्षणभरमें ही रुधिरकी नदी बहने लगी। वह रुधिरकी नहीं शत्रओके नेत्र और कानोंसे प्रकट होते हुए अहंकारको हरनेवाली टंकार रूप भयंकर गर्जना से सहित और भयावह धनुष रूप (इन्द्रधनुष सेjयुक्त जीवन्धरकुमाररूपी मेघसे प्रकट होनेवाले सशब्द एवं सघन बाणसमूहरूप जलको धारासे ताड़ित सेनारूप पर्वत से उत्पन्न हुई थी । मरे हुए राजाओंके मुकुट २५ केयूर और हारोंका समूह ही उसमें बालूका पुंज था। दण्डसहित सफेद छत्र हो उसमें
१. ० पत्रिकेषु ।