Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 399
________________ - स्वपंचरवृत्तान्तः ] दशमी उम्मः कर्णाकृष्टचापयष्टिभिनिसृष्टाः खगाः खचरेभ्यः कथयितुमिव तदत्यद्भुतमतिक्रम्य लक्ष्यमन्तरिक्षमुत्पेतुः । $ २४४. एवमतिक्रान्तेष्वधं सप्तमवासरेषु क्रमादिष्वास विद्यालब्धवर्णेषु त्रैवर्णिकेष्वरेषु सर्वेष्वपराद्धपृषत्केषु दिव्यशक्तिकः स जीवककुमारः, स्मेराक्षिविक्षेपः सहस्राक्ष इव चक्षुद्रयोपेतः, पमुख इव दर्शितैकमुखः, चक्ररहित इव चक्रपाणिः, साङ्ग इवानङ्गः स्वाङ्गविलोकन- ५ विभावनीयवैभवप्रतापः प्रत्यूषा डम्बर इवोदयाचलप्रस्थगतः समस्तबन्धुभिः रूपं सिन्दूरबन्धुरसिन्धुरस्य कस्यचित्पृष्ठमधितिष्ठन्निमां गोष्ठोमुपातिष्ठत् । तदतिमात्रानुभावावलोकनमात्रेणैव धात्रीपतय: - 'पतिरयमेव लक्ष्मणाया: लक्ष्यभेाचज नियमेग' इति निरणेषुः । काष्ठाङ्गा ३६३ · १० भूतैः कैश्चित् कैरपि राजमिः निसृष्टारत्याः खगा बाणाः सवरेभ्यः खगेभ्यः कथयितुमिष निवेदयितुमिव अत्यद्भुतमत्याश्चर्यकरं तद् लक्ष्यं शरव्यम् अतिक्रम्य समुल्य अन्तरिक्षं गगनम् उत्पेतुः उत्पतन्ति स्म । ६ २४४. एवमिति एवमनेन प्रकारेण अर्धः सप्तमो येषु तथाभूताश्च ते वासराच तेषु सार्धषद्दिवसेषु अतिक्रान्तेषु व्यतीतेषु सत्सु क्रमात् इदवासविद्यायां धनुर्विद्यायां लब्धवर्णा विचक्षणास्तेषु चैवर्णि केषु ब्राह्मणक्षत्रियवैयेतित्रिवर्णसमुत्पतेषु अपरेण्वन्येषु सर्वेषु भ्रपराद्धा वाद् भ्रष्टाः पृषत्का याणा येषां तथाभूतेषु सत्सु दिव्या शक्तिर्यस्य तथाभूतो दिव्यशक्तिकः अर्कोौकिकपराक्रमः स्मेरो विकसितोऽक्षिविक्षेपो यस्य तथाभूतः स जीवककुमारः चक्षुयोपेतो नेत्रयुगयुक्तः सहस्राक्ष इव इन्द्र इव, दर्शितं प्रकटितमेकमुखं १५ येन तथाभूतः षण्मुख हुत्र कार्तिकेय इव चक्ररहितश्चक्रपाणिरिव चतुर्भुज इव, साङ्गः सशरीरः अनङ्ग इव काम इव स्वाङ्गस्य स्वशरीरस्य बिलोकनेन दर्शनेन विभावनीयो बैमवतापां यस्य तथाभूतः उदयावलप्रस्थगतः पूर्वाचलशृङ्गस्थितः प्रत्यूषादम्बर इव प्रभातविस्तार इव समस्तबन्धुमिर्निखिलेष्टजनैः समं सार्व कस्यचित् कस्यापि सिन्दूरेण नागसंभवेन 'सिन्दूरं नागसम्भवम्' इत्यमरः । बन्धुरो मनोहरो यः सिन्धुरो हस्ती तस्य पृष्ठम् अधितिष्टन् तत्रोपविष्टः सन् इर्मा पूर्वोकां गोष्टीं स्वयंवरसभाम् उपातिष्ठत् तस्याः २० पाश्याय बभूव । तस्य जीवकस्यातिमात्रः प्रभूततमो थोऽनुमात्रप्रभावस्तस्यावलोकनमात्रेणैत्र दर्शनमात्रेणैव धात्रीपतयो राजानः 'अयमेव लक्ष्मणाया गोविन्दभूभुषसुतायाः पतिः । जगति भुवने नियमेन जाकर याचक निष्फल लौट आते हैं उसी प्रकार उनके वे बाण वेगसे लक्ष्य तक पहुँचकर वापिस लौट आये | और कान तक धनुष खींचनेवाले कितने हो राजाओंके द्वारा छोड़े हुए बाण विद्याधरोंके लिए उस आश्चर्यकी सूचना देने के लिए ही मानो लक्ष्यका उल्लंघन कर २५ बहुत ऊँचे आकाश में उड़ गये । १. क० भवत्ययमेव । ४६ ६ २४४. इस प्रकार जब साढ़े छह दिन व्यतीत हो गये और क्रमक्रमसे धनुविद्या में यशको पा करनेवाले अन्य सभी त्रिवर्णके लोगोंके आण जब लक्ष्य हो गये - निशाना चूक गये तब दिव्य शक्तिको धारण करनेवाले एवं प्रसन्नता से युक्त नेत्रोंके संचार से सहित जीवन्धर स्वामी सिन्दूरसे सुशोभित किसी हाथी की पीठ पर सवार हो समस्त बन्धुजनोंके ३० साथ इस गोष्ठी में पहुँचे। उस समय जीबन्धर स्वामी दो चक्षुओंसे सहित इन्द्र के समान, एक मुखको दिखलानेवाले कार्तिकेय के समान, चक्ररहित चक्राणिके समान, शरीरसहित कामदेव के समान, तथा अपने शरीर के देखनेसे जिनके वैभव और प्रतापका बोध हो रहा था ऐसे उदयाचलके शिखरपर स्थित सूर्य के समान जान पड़ते थे। उनके सातिशय प्रभावको देखने मात्र से राजाओंने निर्णय कर लिया कि यही लक्ष्मणाका पति है और यही संसारमें ३५

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495