Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 389
________________ AL नमो लम्भः ३५१ वृतान्तः ] स्माकमा कस्मिकीमकीत्तिमधिकतुर्त्या समागत्य संमार्जयेत् । उपार्जितमपि दुष्कृतं सुकृतिसमागमो हि गमयेत् । किमन्यत् । आयुष्मतः किंकरं मां गणयेत् । $ २३० इति कापटिकण्ठेन काष्ठाङ्गारेण प्रहित संदेशार्थसमाकर्णनेन निर्णीततदतिसंधान धः स वसुंधरापतिः 'अहो सचिवाः, साचिव्यमस्मदभीष्टार्थे दिष्ट्यानुतिष्ठति काष्ठाङ्गारः, यतः प्रागेव केनापि व्याजेन राजघमेनं समूलघातं हन्तुमुन्मतायमानान्नः स्ववधाय कृत्योत्थापनमिव ५ कुर्वन्स्वयमेवाह्वयति । तस्मादस्मत्प्रतारणपराकृतेन तेनाहृता वयमकृत कालक्षेपाः क्षेपीयः प्रस्थाय प्रस्तावितास्मदुहितृविवाहमिषाः समूलकाषं करिष्यामस्तं भुजिष्यम्' इति बभाषे । घोषयांचकार 'प्रापितकाष्टाचकाष्ठाङ्गारेण सार्धं वर्धते धात्रीपते मंत्री । गोत्रस्खलनेनाप्यस्य शात्रववार्तां I समर्थः स्यात् ? मान्यः समादरणीयो भवान् एतद् दोषारोपणं मनसि अकुर्वन् भस्माकम् इमां निवेदितां गुवम् आकस्मिकीम् अकस्माद्भवाम् अकीर्तिमयशः अधिकतूर्त्या शीघ्रातिशयेन समागत्य संमार्जयेत् १० दूरीकुर्यात् । उपार्जितमपि संचितमपि दुष्कृतं पापं सुकृतिसमागमः पुण्यात्मजन समागमो हि निश्चयेन गमयेत् दूरीकुर्यात् । अन्यत् किम् ? मां काष्टाङ्गारम् आयुष्मतः स्वस्य किंकरं सेवकं गणयेत् । १५ $ २३६. इतीति इतीत्थं कापटिकान मायाविमहत्तरेण प्रहितः प्रेषितो यः संदेशार्थस्तस्य समाकर्णनेन निर्णीता निश्रिता तस्य काष्टाङ्गारस्यातिसंधानसंभा वञ्चनाभिप्राय येन तथाभूतः स वसुंधरापतिर्गोविन्दमहाराज: 'अहो सचिवाः । दिष्टया देवेन काष्ठाङ्गारः अस्मदमीष्टार्थे स्वाभिप्रेतार्थे साचिव्यं साहाय्यम् अनुतिष्टति विदधाति यतः प्रागेव पूर्वमेघ केनापि व्याजेनच्छलेन राजधं नृपस्य इन्तारम् एनं काष्टङ्कारं समूलं हृत्वेति समूलघातं हन्तुं मारयितुम् उन्नान् स्ववधाय स्वविघाताय कृत्योत्थानं कार्यरथापनं शत्रूत्थापनं वा कुर्वनित्र स्वयमेव श्रह्वयति आकारयति । 'कृत्या क्रियादेवतयोaिy विद्विष्टकार्ययोः' इति मेदिनी । तस्मात्कारणात् श्रस्माकं प्रतारणपरं प्रववनोचतमाकूतमभिप्रायो यस्य तथाभूतेन तेन काष्टाङ्गारेण आहृता आकारिता वयम् अकृतकालक्षेपा भकृतविलम्बना: २० क्षेपीयः शीघ्रं प्रस्थाय प्रयाय प्रस्तावितः समुपस्थापितो योऽस्मदुहितृविवाहः स्त्रपुत्रीपरिणयः स एव मिषं येषां तथाभूताः सन्तः तं काष्ठाङ्गारं समूकं कषिश्वेति समूलकाएं भुजिष्यं दासं करिष्यामः' इति बभाषे कथितवान् । घोषयाञ्चकारेति व्यापितं काष्टाचक्रं दिमण्डलं यस्मिन् कर्मणि यथा स्वात्तथा घोषयाञ्चकार 'यत् काष्टाङ्गारेण सार्धं वाश्रीपतेर्गोविन्दमहाराजस्य मैत्री वर्तते । निजासूनां स्वप्राणानां प्रणयिनः स्नेहइस आकस्मिक भारी अपकीर्तिको दूर कर सकते हैं। क्योंकि पुण्यात्माओंका समागम उपार्जित पापको भी दूर कर देता है। और क्या ? आप मुझे अपना किंकर समझें' | ३० ६ २३९. इस प्रकार कपटियों में श्रेष्ठ काष्ठांगार के द्वारा प्रेषित सन्देशका अर्थ श्रवण करने से जिन्होंने उसके तीव्र मायापूर्ण अभिप्रायका निर्णय कर लिया था ऐसे गोविन्द महाराज बोले कि 'अहो मन्त्रियो ! भाग्यवश काष्टांगार हमारे अभिलपित कार्य में सहायता कर रहा है । क्योंकि इस राजहत्यारे को पहले ही किसी बहानेसे समूल नष्ट करनेकी इच्छा करनेवाले हम लोगों को यह अपने बधके लिए कार्यको उठाते हुए के समान स्वयं बुला रहा है। इसलिए हम लोगोंको ठगनेका अभिप्राय रखनेवाले उस काष्ठांगार के द्वारा बुलाये हुए हम लोग समयको व्यतीत न कर शीघ्र ही प्रस्थान करें और अपनी पुत्रीके विवाहका सिप प्रस्तावित कर उस दासको समूल नष्ट कर दें । गोविन्द महाराजने यह घोषणा भी करा दी कि हमारी १. म० कषिष्यामः | २५

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495