Book Title: Gadyachintamani
Author(s): Vadibhsinhsuri, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 372
________________ ૩૪ गद्यचिन्तामणिः [ २२६ सुरमञ्जर्याः - प्रपञ्चेन पञ्वशरः । त्वदभिवाञ्छितं वरमसहाया स्वयमस्माद्वृणीष्त्र' इत्यब्रवीत् । सा च मुग्धा बद्धाञ्जलिर्बहुधा प्रणुत्य प्रद्युम्नम् 'अयि पुष्पबाण, ते बाणानेव न केवलं प्राणानपि मे प्रत्यर्पयिष्यामि यदि प्राणनाथतां प्रतिपद्येत जीवककुमार:' इति सादरं सप्रणामं च प्रार्थयामास । प्रादुरासीच्च प्रागेर पुष्पायुधसविधे स्थापितेन बुद्धिषेणेन लब्धवत्यसि वरम्' इत्युक्तं वचः । ५ अदर्शयच्च तावता कुमारोऽप्यववीरितमार निजाकारम् । $ २२६. सा च तमवलोक्य सविस्मयस्नेहमन्दाक्षा मत्तेत्रोन्मत्तेव भोते विषण्णेव मुदिते परवशेत्रानुरक्तेत्र स्तम्भितेव समुत्कोर्णेन विलिखितेव विद्वतेव शून्येन्द्रियेव स्वेदजलप्लावितसर्वाङ्गयष्टिरतिनिबिड लकनिचिता मदनशरपञ्जरमध्यवर्तिनी स्वान्तं प्रविशतः कुमारस्य आसनानपञ्चेन सेवाविस्तारंग प्रजातिः कृतः विवान्छितं त्वदभिवान्छितं सामिलषितं १० वरम् असहाया एकाकिनी सती अस्मान्चशरात् स्वयं स्वमुखेन घृणीव' इत्यब्रवीत् । मुग्धा मूढा सर सुरमन्जरी च बद्धाञ्जलिर्बद्वकरसंपुटा सती बहुधा नैकधा प्रयुक्तं मन्मयं प्रणस्य स्तुत्वा 'अयि पुष्पवाण ! विषमेष ! ते तव बाणानेव शरानेव पुष्पाणीति यावत् न केवलं किन्तु मे मम प्राणानपि प्रत्यर्पयिष्यामि दास्यामि यदि जोव रुकुमारः प्राणनाथतां वल्लभतां प्रतिपद्येत स्वीकुर्यात्' इति सादरं सविनयं सप्रणामं सनमस्कारं च प्रार्थयामास ययाचे | प्रादुरासीच्च प्रकटीवर च प्रागेव तत्र गमनात्पूर्वमेव पुष्पायुधसमीपे १५ कामादर्णे स्थापितेन निवेशितेन बुद्धिषेगेन तन्नामसंख्या 'लब्धवत्यसि प्राप्तासि वरम्' इत्युकं वचः १ अदर्शयच्च प्रकरयामास च तावता कालेन कुमारोऽपि जीवंधरोऽपि अवधीरितो निन्दितो मारो मदनो पेन तथाभूतं निजाकारं स्वसंस्थानम् । २२६. सा चेति - पाच सुरमञ्जरी च तं जीवंधरम् भवलोक्य विस्मयस्नेहमन्दाक्षैराश्चर्यप्रणयत्रग्राभिः सह वर्तमानेति सविस्मय स्नेहमन्दाक्षा सत्तेव आलमदेव, उन्मत्तेव क्षीबेव, मीतेव त्रस्तेव, २० विषण्णेत्र खिन्नेव सुदितेव प्रहृष्टेव परवशेत्र परनिधनेव, अनुरक्तेव धृतानुरागेव स्तम्मितेव चक्रितेव समुत्कीर्णेत्र पाषाणादौ टक्केनोन्मुद्रितेव, विलिखितेव पत्रादौ वर्णेनावि, विद्रुतेष निःस्पन्दितेत्र, शून्येन्द्रि येव विचित्ते, स्वेदजन काविता सर्वाङ्गपष्टिर्न खिशरीरयष्टिर्यस्यास्तथाभूता अतिनिविडैरतिसान्द्रः पुलकै रोमाञ्चनिचिता व्याप्ता मदनस्य स्मरस्य शरसज्जरो बाणशलाकायतनं तस्य मध्ये वर्तत इत्येवं जीवन्रत्वामीने उससे पूछकर कहा कि 'हे सुन्दरि ! पूजाविधिके विस्तारसे यह कामदेव २५ प्रसन्न है इसलिए तू अकेली जाकर इससे अपना अभिलषित वर स्वयं माँग ले' । भोलीभाली सुरमंजरीने भी हाथ जोड़ कामदेवकी बार-बार स्तुति कर 'अये कामदेव ! यदि जीवन्धरस्वामी मेरी प्राणनाथताको प्राप्त हो जायें तो मैं तुम्हारे लिए न केवल तुम्हारे बाण किन्तु अपने प्राण भी अर्पित कर दूंगी' इस प्रकार बहुत ही आदर और प्रणाम पूर्वक प्रार्थना की। उसी समय, कामदेव के समीप पहले से बैठाये हुए बुद्धिषेणके द्वारा उच्चरित ' तू वरको प्राप्त ३० है' यह वचन प्रकट हुए और उसी समय जीवन्धरकुमारने भी कामदेवको तिरस्कृत करनेबाला अपना आकार दिखाया | $ २२६. उन्हें देख, आश्चर्य, स्नेह और लजासे युक्त सुरमंजरी मत्तके समान, उन्मत्त के समान, भयभीत के समान, खिन्न के समान, प्रसन्न के समान, परवशके समान, अनुरक्त समान, स्वस्तिके समान, उकेरी हुईके समान, कुरेदी हुईके समान, पिघली के समान, शून्ये३५ न्द्रियाके समान पसीनाके जलसे तर समस्त शरीरकी धारक, अत्यन्त सवन रोमोंसे व्याप्त, कामदेव वाणरूपी पिंजरे में विद्यमान तथा प्रवेश करते हुए कुमार के पैर रखने से हो १. क० ख०म० प्रान्तः प्रविशतः । प्रान्तः समीपे इति दि० 7

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495