________________
वर्णनम् ] पगो कम्म
३४१ कालप्रपञ्वमिथ्यात्वपद्धतिभिरिवान्तर्धान्तबहुजलाभिर्बहुविदेहभूमिभिर्बहव्यःसमेताभिः सिन्धुभिः संततसंभूष्णुसस्यसंपदम्, महाराजमिव महावाहिनीसंवधितैश्वयं परिहतपरप्रार्थितया ततोऽपि परायम्, जिनदीक्षाविधिमिवापेक्षिताखिलसौख्यसंपादनमनिर्वाणानन्दहेतुतया ततोऽप्यभिनन्दनीयम्, पण्यरमणीलावण्यमिव सर्वजनसाधारणरमणीयभोगप्रदम्, जरोपरोधविधुरतया ततोऽपि श्लाघनीयम्, पद्मालयापतिभिरप्यकृष्णव॒षचारिभिरण्यरुद्रैः कलाधरैरप्यकलङ्करधिकवीर्यैरपि स्ववशेन्द्रिय- ५ सोलकलोलबलयस्ताभिः विलसन् उदरो मध्यमागो यासां ताभिः, पञ्चमकाले दुःपमामिधाने प्रपञ्चो विस्तारो यासा तथाभूता या मिथ्यात्वपद्धतयो मिथ्यात्वमार्गास्ताभिरिव भन्तर्धान्ता मध्ये संशययुक्ता बहयो जाडा मुखी यासु तामिरिच पक्षे अन्तर्धान्तं मध्ये भ्रमणशीलं बहुजलं प्रभूततोयं यासु ताभिरिव जषात् डलयारभेदः, विदेहभूमीनां प्रकाराः सदृश्य इति बहुविदेहभूमयस्ताभिः बहु-कोटीवर्षपूर्वप्रमितं वयोऽवस्था तन समेताभिः सहितामिः पक्षे बहूनि प्रचुराणि यानि वांति पक्षिणस्तैः समेताभिः सिन्धुभि- १० नदीभिः संततं शश्वत् संभूप्णुः संमबनशीला सस्यसम्पद् बीहिसम्पत्तियस्मिस्तम् श्लेषोपमा महाराजमिव महावाहिनीभिमहानदीमिः पक्षे महासेनानिः संवर्धितमैश्वर्य यस्य तम्, परिहृतं परित्यन परप्रार्थितं परमार्थनं पराभिगमनं वा यस्मितस्य मावस्तया ततोऽपि महाराजादपि पराध्य श्रेष्ठं महाराजः परप्राधिसन पराभिगमनेन सहितो विदहस्तु तेन रहित इति न्यतिरेक, जिनस्य तीर्थकरस्य दीक्षाविधिर्जिनदीक्षा• विधिस्तद्वद् अपेक्षितस्याभिवान्छित्तस्याखिल सौख्यस्य निखिल शर्मणः संपादनं प्रापयितारम् अनिर्वाणो- १५ ऽविनष्टो य आनन्दस्त हेतुतया पक्षं निर्वाणं मोक्षस्तस्यानन्दस्य हेतुतया ततोऽपि जिनदाक्षाविधेरपि अभिनन्दनीयं प्रशंसनीयं जिनदीक्षाविधिः निर्वाणानन्दहेतुरयं स्वनिर्वाणानन्दहेतुरिति व्यतिरेकः, पण्यरमणी वेश्या तस्या लावण्यमिव सौन्दयमिक सर्वजनसाधारणा निखिललोकसाधारणा रमणीया मनोहराइच ये भोगाः पञ्चेन्द्रियविषयाः पक्ष संभागाशान् प्रदवातीति सर्वजनसाधारणरमणीयमोगमदम् जराया वृद्धताया उपरोधेन विधुरतया रहि सतया ततोऽपि पग्यरमणी लावण्यादपि इलाघनीयं प्रशंसनीयं पायरमणीलावण्यं २० जराया उपरोधेन सहितं विदेहस्तु तेन रहित इति व्यतिरेका, पन्नालयापतिभिरपि लक्ष्मीपतिभिरपि अकृषणमुकुन्दभिन्नैरिति विरोधः पक्षे सम्पत्तिस्वामिभिरपि भकृष्णगौररिति परिहारः, वृषेण घृषवाहनेन घरन्तीत्यवंशीला वृषचारिणस्तथाभूतैरपि अरु रशिवैरिति विरोधः पक्षे वृषचारिभिर्धर्मचारिमिरपि अरु रकठिनः सुशोभित थे और पंचम कालके प्रपंच पूर्ण मिथ्यात्व के मार्गके समान जो अन्तर्धान्त जलाभीतर घूमते हुए बहुत भारी जलसे सहित थी ( पक्ष में भीतर भ्रममें पड़े हुए मूर्ख मनुष्योंसे २५ सहित थीं) विदेह देशकी बहुत भूमिको घेरनेवाली थी ( पक्षमें ?) और अनेक पक्षियोंसे सहित थीं (पक्षमें) जो यद्यपि महाराज के समान बड़ी-बड़ी नदियोंसे बढ़ते हुए ऐश्वर्यसे सहिंत था ( पक्ष में बड़ी-बड़ी सेनाओं से बढ़ते हुए ऐश्वर्यसे सहित था तथापि परिहत परप्रार्थी होने के कारण उससे भी कहीं श्रेष्ठ था । अर्थात् महाराज तो परप्रार्थी-शत्रुके सम्मुख अभियान करने वाला होता है परन्तु वह देश परप्रार्थी--दूसरेसे प्रार्थः।। करनेवाला नहीं था ३० इसलिए महाराज से भी अधिक विशेषता रखता था। जो यद्यपि जिनदीक्षाकी विधि के समान अभिलषित समस्त सुखोंको प्राप्त करानेवाला था तथापि अनिर्वाण-नष्ट नहीं होनेवाले ( पक्ष में निर्वाण-मोक्ष थे) आनन्दका कारण होने के कारण उससे भी अधिक प्रशंसनीय था । जो यद्यपि वेश्याके सौन्दर्य के समान समस्त मनुष्यों के लिए समान सुन्दर भोगोंको देनेवाला था । तथापि जराफे उपरोधसे रहित होनेके कारण उससे भी अधिक प्रशंसनीय ३५ था। जो उन निवास करनेवाले मनुष्यांसे सहित होने के कारण विदेह इस नामसे प्रसिद्ध था कि जो लक्ष्मीके पति होकर भी कृष्ण नहीं थे ( पक्षमें श्याम वर्ण नहीं थे), वृपचारी-बेलपर बैठकर गमन करनेवाले ( पझमें धर्म क अनुसार प्रवृत्ति करनेवाले ) होकर भी रुद्र नहीं थे