________________
नवमो लम्मः
परिहासालापविदग्धबुद्धिर्बुद्विषेणो नाम सुहृत् 'अस्य कुतः सौभाग्यम् । दीर्भाग्यादपरेरनूढाः प्रौढवयसः काश्चिदनन्यगतयः कन्यका निकाममेनं कामयन्ताम् । यदि नामायमेकान्तपरिहृतपुरुषदर्शनां दर्शनीयाङ्गयष्टिमधिवसन्तीं कन्यान्तःपुरमनङ्गमातङ्गनहुन दक्ष कटाक्ष हीरञ्जीरां सुरमञ्जरीमावर्जयेदञ्जसा योग्य: सौभाग्यवतामुपरि गणयितुम् इति सोत्प्रासं प्रावोचत । तद्वचनानन्तरं सात्यंवरिरपि समुद्भूतमन्दहास: 'साधु कथितं दास्याः पत्या वयस्येन । न चेदल्पोयसाहसा ५ समावर्जयेम तां वर्जिता एवं वयमपि त्वमिव सौभाग्येन' इति ससंगर व्याह्नन्नेव पुनरपि पुरमाशु प्राविशत् । अविशच्चास्य हृदयं वितर्कः 'केनोपायेन तां तथा करिष्यामि यथा मनसि मन्मथशरपातेन पारवश्यमासादयन्ती समासादयेदस्मात्' इति !
वृत्तान्तः ]
३२१
तिष्ठन् अध्यासीनः परिहासालापे परिहास भाषणे विदग्धा चतुरा बुद्धिर्यस्य तथाभूतो बुद्धिषेणो नाम सुहृत् 'अस्य जीवकस्य सौभाग्यं कृतः ! दौर्भाग्यात् अपरैरन्यैः अनूढा अविवाहिताः प्रौढवय सोऽधिकावस्था १० अनन्यगतयोऽन्यगति रहिताः काचित् कन्यका निकाममत्यन्तम् एवं कामयन्ताम् अभिलषन्तु । यदि नामायं जीवंबर एकान्तेन नियमेन परिहृतं पुरुषदर्शनं नरावलोकनं यया ताम्र, दर्शनीया मनोहराङ्गयष्टिः शरीरपष्टिर्यस्यास्ताम् कन्यान्तःपुरं पतिवरानिशान्तम् अधिवसन्तीं तत्रकृतनिवासाम्, भनङ्ग एव मातङ्गइत्यनङ्गमातङ्गः कामकरी तस्य नहुने बन्ने दक्षाः समर्थाः कटाक्ष हीरक्षीरा अपाङ्गज्जव यस्यास्तां सुरमञ्जरीम एतन्नास्तों कम्पाम् आवर्जयेत् वशीकुर्यात् तर्हि असा परमार्थेन सौभाग्यवतां सौभाग्यशालिनाम् उपरि १५ गणयितुं योग्य 'अस्तीति शेष:' इति सोप्या सव्ययं प्रावोचत प्रजगाद । तदचनानन्तरं बुद्विषेणकथनानन्तरं सात्यंधरिरवि जीवकोऽपि समुद्भूतः प्रकटितो मन्दहासो यभ्य तथाभूतः सन् 'दास्याः पत्या वयस्येन संख्या साधु सुष्ठु कथितम् । यदि अहमीय साल्पतरेणैव अनेहसा कालेन तां सुरमञ्जरीं न समावर्जये वशीकुर्यां तर्हि वयमपि स्वमित्र सौभाग्येन पुरन्ध्रीप्रेम्णा वर्जिता एव रहिता एव' इतीत्थं सलंगरं ससन्धं व्याहरन्नेव कथयन्नेव पुनरपि पुरं राजपुरीम् आशु शीघ्रम् प्राविशत् प्रविवेश । अस्य जीवकस्य २० हृदयम् इति तिक विचारच अविशत् । इतीति किम् । इत्याह केनेति — 'केन कतमेन उपायेन साधनेन तां सुरमञ्जरी तथा तादृशीं करिष्यामि यथा येन प्रकारेण मनसि स्वान्ते मन्मथशरपावेन कामवाणपातेन पारवश्यं शितम् आसादयन्ती प्राप्नुवन्ती अस्मान् समासादयेत् प्राप्नुयात्' इति ।
२५.
खिल रहे थे ऐसे उन मित्रोंकी गोष्ठी में एक बुद्धिषेण नामका भी मित्र था जो हास्यपूर्ण वार्तालाप करने में बहुत ही निपुण था । वह ताना देता हुआ बोला कि 'इसमें इनका सौभाग्य कैसे माना जा सकता है ? दौर्भाग्य के कारण दूसरोंने जिन्हें विवाहा नहीं, जिनकी अवस्था अधिक हो गयी तथा जिनका अन्य कुछ सहारा नहीं था ऐसी कुछ कन्याएँ भले ही इन्हें चाहने लगे । यदि ये एकान्त रूपसे जिसने पुरुषोंका दर्शन भी छोड़ रखा है, जिसकी शरीरयष्टि अत्यन्त सुन्दर हैं, जो कन्याओंके अन्तःपुर में हो रहती है, और जिसके कटाक्षोंकी श्रृंखला कामरूपी हाथीको बाँधने में निपुण हैं ऐसी सुरमंजरीको प्राप्त कर सकें तो अवश्य ३० ही सौभाग्यशाली मनुष्यों के ऊपर गणना करनेके योग्य हैं।' बुद्धिषेणके इस कथन के बाद मन्द मन्द मुसकराते हुए जीवन्धरकुमारने भी कहा कि दासीके पति मित्रने ठीक कहा । यदि हम थोड़े ही समय में उसे प्राप्त न कर लें तो हम भी तुम्हारे ही समान सौभाग्य से वंचित कहलावें । इस प्रकार प्रतिज्ञा के साथ कहते हुए जोबन्धरकुमार पुनः शीघ्र ही नगर में प्रविष्ट हो गये | इनके हृदय में इस तर्कने प्रवेश किया कि किस उपायसे हम उसे वैसा कर दें कि जिससे वह मनमें कामके बाण पड़ने से परवशताको प्राप्त होती हुई हमें प्राप्त हो जाये ?
३५
1
१. हरजोरामिति पदस्य रज्ज्वर्थः इति टि० ।
४१