________________
।
one
मातुसान्तः ] अष्टमो लम्मः
३.1 त्यागेन तदभियर्धनसौख्यवियोगेन तदीयहृदयरहितनिर्हेतुकदरहसितामेडितानन्दकरपांसुक्रोडानवलोकनेन च मठमतिमात्रं पुत्रशोकहृच्छल्यं साकल्येन मुमोच । तदनु च निजसुतनिर्विशेषप्रतिपत्तिमदित्तमित्रः पुत्राभ्यां च केसरिणीव किशोरकैः परीता सा निषद्य सपरितोषममूनिरीक्ष्य 'अङ्ग
श्राः, चिरकाशितयुष्मदर्शनाखापल मदुलालतहृदयवृत्तिः पचेलिमसुकृतबलेन हेलया मे निष्पना । अपि नामै जोवत्यामेव मयि निष्प्रत्यूहूं निध्यद्येत निज राज्यप्रदेशवार्तयापि कदा- ५ चिकत्सिवः। स खलु महोत्साहेन महापुण्येन महापरिकरेण च साध्यः कथं देशेन कोशेन मौलेन पृष्ठवलेन च वा विधुरैर्युमामिः सुकर: स्यात् । अस्ति चेत्सुकृतमस्तु कदाचिदियममित्र. यावन परिरभ्य समालिष्ठाय तयोः परिरम्भणं समालिङ्गनमेव पर्यायो यस्य तथाभूतं यत परमभेषजभुत्कृष्टौषधं तस्य प्रयोगतः धनान तज्जननस मयत्यागेन पुत्रोत्पत्तिकाल एव त्यागन तदभिवधनस्य पुत्रपरिपालनस्य अस्सीयं तस्य वियोगेन विरहण, हृदयरहितं मनोव्यापाररहितं निहतुकं निष्कारणं च यदरहसितं मन्दहसितं १० तस्यानेडिनं पुनरुनीभावः, तरच आनन्दकरपांसुक्रीडा च हपविधायिधूलिकेलिश्शेत्यनयोर्द्वन्द्वः तदीये तत्संबन्धिन्यौ ये हृदयरहितनिहेतुकदरहसिताम्रडिवानन्दकरपासुकीडे तयोरन बलोकनेनादर्शनेन च रूई समुत्पन्नमतिमात्रं प्रभूतं पुत्रशोक एव हृच्छल्यं सुतविरहजन्यशोकमनःसल्यं साकल्येन सम्पूर्णभावन मुमोच तत्याज । तदनु चेति-पदनु च तदनन्तरं च निजसुतनिर्विशेषता स्वसूनुमदशी या प्रतिपतिरादरमावेनाङ्गीकरणं तया मुदितानि प्रपन्नानि यानि मित्रागि सखा यस्तैः पुत्राभ्यां च जीवंधरनन्दाढवाभ्यां च । परीता परिवृता सा विजया किशोरकै स्त्रमाणवकैः परीला केसरिणीय सिंहोब निषद्य समुपविश्य सपरितोष ससंतोषम् अमून सर्वान निरीक्ष्य दृष्ट्वा 'अङ्गः पुत्राः !' अये त्रासाः ! पचेलिम पक्तुं योग्य यस्सुकृतं पुण्यं तस्य बलेन में मम चिरकाशित चिरामिलपितं यद् युष्मदर्शनं युष्मदवलोकनं तेन यत्सुरवं शर्म तस्पोपलग्भेन माल्या दुर्ललिता गर्न विशिष्टा चासौ हृदयवृत्तिश्च मनोवृत्तिश्च हेलयानायामेन निष्पना पूर्णा । अपि नामति. संभावनायाम्, एवम नेन प्रकारेण मथि बृद्धायां जीवन्त्यामंव निष्प्रत्यूह निविमं यथा स्यात्तथा कदाचिज्जा- २० तुचित् निजराज्ये स्वराज्ये प्रवेशस्य वार्ता समाचारस्तयापि कर्णात्सवः अषणालादो निप्पधेत सम्पन्नो भवेत् । खलु निश्रयेन स स्वराज्यप्रवेशवार्मोत्सवी महाश्चासावुत्साहश्च महोत्साहस्तेनातिदाक्ष्येण महच्च तत्पुण्यं चेति महापुण्यं प्रबल सुकृतं तेन, महांश्चासौ परिकरश्चेति महाररिकरस्तेन महतोद्यमेन च साध्यः करणीयः देशेन जनपदेन कोशेन निधिना, मोलेनामास्यादिमूलवर्गण, पृष्ठवलेन च महायकसैन्येन च वा त्रिधुरै रहितैयुम्माभिः कथं केन प्रकारेण भुकरः सुखेन कर्तुमर्हः स्यात् । अस्ति चेत् विद्यते यदि सुकृतं । उस पुत्र शोकरूपी बहुत भारी हृदयको शल्यको सम्पूर्ण रूपसे छोड़ दिया जो कि उसके जन्मके समय ही त्याग देनेसे, उसके लालन-पालन सम्बन्धी सुख के वियोगसे और उसके हृदयरहित अकारण बार-बार खिलखिलाना तथा आनन्द उत्पन्न करनेवाली धूलि क्रीड़ाके न देखनेसे उत्पन्न हुई थी। तदनन्तर अपने पुत्रके समान सत्कार से प्रसन्न मित्रों और दोनों पुत्रोंसे घिरी माता बच्चोंसे घिरी सिंहिनीके समान सन्तोषसहित बैठी और उन सबकी ओर देखकर बोली 30 कि 'हे पुत्रो ! मेरे हृदयकी वृत्ति आज परिपाकमें आये हुए पुण्यके बलसे अनायास ही चिरकालसे अभिलषित तुम सबके दर्शनजन्य सुखकी प्राप्ति होनेसे अस्तव्यस्त हो रही है अर्थात मेरे हृदयमें तुम सबको देखने की जो इच्छा चिरकालसे विद्यमान थी वह आज उदयागत पुण्यके प्रभावसे अनायास ही पूर्ण हो गयी है। क्या इसी तरह मेरे जीवित रहते हुए कभी निर्विन्नापसे अपने राज्य प्रवेशके समाचारसे भी कानोंको हर्प उत्पन्न होगा ? अथवा वह हर्ष 37 महान् उत्साह, महान पुण्य और महान साधन सामग्रीसे साध्य है अतः देश, खजाना, मन्त्री आदि मूल वर्ग और पीछे रहनेवाली सेनासे रहित तुम लोगोंको सुलभ कैसे हो सकता है ?