________________
जीवंधरस्य विलासाः ]
चतुर्थी लम्भः
कम्, अपत्रपानिर्वापित निकटदीप्रदीपम् अतिरभसकच ग्रहविशीर्णमाल्य कुसुमपुलकितशयनम्, अतितारसीत्कार विडम्बित मदनमौर्वीरसितम् आकस्मिक प्रणयकलहविहितपादप्रहार रणितमणिनूपुरम्, अश्वान्तवर्धमानकुतूहलम् अतिवेलं सुरतमन्त्रभवत् ।
1
$ १२३. इत्यमनुभवति संसारसोख्यसारासारङ्गदृशा तथा सह तस्मिन्रतिविलासाविषमशरस्य साचिव्यमिवारचयितुमाजगाम जगती रुशिखरशेखरैः खरेतर किसलयराशिभिरुप- ५ शोभितवनान्तो वसन्तः । प्रविशति भुवनगृहमनङ्गनृपसामन्ते वसन्ते पुण्याहमिवोच्चारयांबभूवुभूतकलरवमुखरितकण्ठाः कलकण्ठाः । क्रमेण च विकचकुसुमनिचयपरिमलितदशदिशि, मनोनिरन्तरैर्धर्म विन्दुभिः स्वेदसलिलशीकरैजल कितं व्याप्तं तिलकं यस्मिन् तत् अपनाया लज्जातिशयेन निर्वापिता विव्यापिता निकटदीनाः समीपे प्रकाशमानाः प्रदीपा यस्मिन् तन्, अतिरभसेन वेगातिशयेन यः कचग्रहः केशग्रहस्तेन विशीर्णानि त्रुटितानि यानि माल्यानि तेषां कुसुमैः पुष्पैः पुलकितं रोमाञ्चितं १० व्याप्तमिति यावत् शयनं यस्मिन् तत् अतितारेण विपुलपरिमाणेन सीत्कारेण दशनच्छददशनजनितेन विम्बितं तिरस्कृतं मदनस्य स्मरस्य मौवरसितं प्रत्याशब्दो यस्मिन् तत्, आकस्मिकेन प्रणयकलहेन विहितः कृतो यः पादप्रहारस्तेन रणितानि शिञ्जितानि मणिनूपुराणि यस्मिन् तत् अश्रान्तं यथा स्यात्तथा वर्धमानं कुन रास्मिन मत्
"
1
१२३. इत्थमिति - इत्थमनेन प्रकारेण तस्मिन्नू जीवके सारङ्गटा मृगनेध्या तथा गन्धर्वदत्तया १५ सह संसारसौख्येषु भव सुखेषु सारा: श्रेष्ठशस्तान् रतिविलासान् संभोगविभ्रमान् अनुभवति सति, विषमशरस्य मारस्य साचिव्यं साहाय्यम् भारचयितुमिव कर्तुमिव जर तीरुहाणां वृक्षाणां शिखराणि तेषां शेखराणि शीर्षालङ्कारभूतानि तै: खरेतर किसलयानां मृदुलपल्लवानां राशिभिः समूहैः उपशोभितो वनान्तो येन तथाभूतो वसन्त ऋतुराजः आजगाम । प्रविशतीति — अनङ्गनृपस्य कामभूपालस्य सामन्तो मण्ड श्रस्तथाभूते वसन्ते मत्री भुवनगृहं संसारसदनं प्रविशति सति उद्भूतेन समुत्यनेन कलरवेण मुखरिता २० चाचाला : कलकण्ठाः मधुरकष्ठा येषां तथाभूताः कलकण्ठाः पिकाः पुण्यरहमिव मङ्गलपाठमिव उच्चारयांबभूवुः । क्रमेणेति — क्रमेण च मधुसमये वसन्तर्ती प्रकृष्यमाणे सति अथ मधुसमयस्य विशेषणान्याह - विकचेति - विकचानां प्रफुल्लानां कुसुमानां सुमनसां निचयेन समूहेन परिमलिताः सुगन्धिता दश दिशो
}
१९१
प्रकट हो रही थी । लगातार प्रकट हुए पसीनाकी बूँदोंसे तिलक जालीसे युक्त जैसा हो रहा था। लनाके कारण समीप जलता हुआ देदीप्यमान दीपक बुझा दिया गया था । २५ अत्यन्त वेगपूर्वक बाल खींचनेसे टूटी हुई मालाओंके फूलोंसे शय्या पुलकित हो रही थी । जोरदार सी-सी शब्द से कामदेव के धनुपको डोरीका शब्द विडम्बित हो रहा था। अचानक
कहके कारण किये हुए पादप्रहारसे मणिमय नूपुर झनकार कर रहे थे और बिना किसी थकावट के कौतूहल बढ़ रहा था ।
६१२३. इसप्रकार जब जीवन्धरकुमार उस मृगनयनी के साथ संसारसुखके सार ३० भूत कामदेव सम्बन्धी रति-विलासों - संभोग-क्रीड़ाओंका अनुभव कर रहे थे तब उनकी सहायता करने के लिए ही मानो वृक्षोंके शिखरों पर सेहरों के समान सुशोभित कोमल पल्लवोंके समूह से बनके अन्तभागको सुशोभित करनेवाली वसन्त ऋतु आ पहुँची । कामदेवरूपी राजा के सामन्तस्वरूप वसन्तने ज्यों ही संसाररूपी घर में प्रवेश किया त्यों ही प्रकट हुई अव्यक्त मधुर ध्वनिसे जिनके कण्ठ शब्दायमान हो रहे थे ऐसे कोयल मानो 'पुण्याहं पुण्याहु ३५ शब्दका उचारण करने लगे । क्रम-क्रमसे खिले हुए फूलों के समूहसे जहाँ दसों दिशाएँ
१. क० 'दीप' पदं नारित ।