________________
२०५
-स्नेहासमिवृत्तान्तः]
चतुर्थो लम्भः स्मरणसरणिसंचरदन्तःकरण। तदुपलम्भोपायान्वेषणलम्पटमतिः क्रीड़ाशुकं शोकप्रहाणये पाणी कुर्यती, सर्वमस्मै समीहितमावेद्यते विद्यते किमयोपाय इति सप्रणयं सवपर्ण सानुनयं सनीडं चान्येयुक्त । स च कीरः, 'क्रिमम्ब कातर्येण । कार्यमिदगवनी चेत्पार्यत एव मया साधयितुम्' इति सधीरं समभ्यधत्त । सा च मदनकृतोन्मादा प्रमदा प्रमाणस्य परां कोटि कोड़ाशुकवचसा सद्यः समासाद्य तमेव सात्यंधरिसकाशे ससंदेश प्राहिणोत् । स च विहङ्गमो विहायसा सहसा ५ पतन्परितः परिभ्रम्य परिश्रमच्छेदाय गन्धर्वद तागृहोद्यानगतस्य कस्यचित्कवलिताकाशाबाशस्य शाखिन: शाखाग्रे सविपादं निषीदति स्म ।।
६१३३. स चामसितमदहस्तिमदाडम्बरः कुमारः पुनमारकरनिपतवासारकुसुमपत्रि. प्रभूता भूथिटा या कुना व समापसंद मदुत्वसंपत्तिस्तस्या अनुम्मरणसरणी चिन्तनभार्ग संचरद् अन्तःकरणं मनो यस्यास्तशभूता, तस्य कुमारस्यापलम्भस्य प्राप्तेः य उपायास्तवमन्वेषणेऽनु- १० मार्गणे लम्पा मतियस्यास्तथा भूता सती, शोकाहाणये शोकदूरीकरणाय क्रीडाशुक कैलिकरि पाणो करे कुर्वती भस्मै केलि शुकाय सर्व निखिलं समाहितमभिलषितम् आवेध कथयित्वा 'किम् अत्रोपायस्तत्माप्तिसाधन विद्यते' इति सप्रणयं सस्नेहं सकृपणं सत्यं सानुनय मनुनयसहितं सबीई सलज अन्वयुक्त पप्रच्छ । स चेति–स घ कीरः शुकः 'अरब, कातर्यण देन्येन किम् । इदं कार्यम् अवनी वसुधायां चेत् तर्हि मया साधयितुमेव पायते शक्यते' इति सधीरं प्रगल्भं यथा स्यात्तथा समभ्यवत्त कथयामास । १५ सा चंति-मदनेन मारेण कृत उन्मादी यस्यास्तथाभूता सा प्रमदा च गुणमाला च क्रीडाशुकवचसा केलिमेरिवचनन प्रमाणस्य याथार्यस्य परां चरमा कोटिं सीमानम् सद्यः सत्वरम् समासाद्य तमंव कोडाशु ससंदेश संदेशसहित सात्यंधरिसकाशे जीयंघरसमीप प्राहिणोत् प्रेषयामास । स चेति-सच विहङ्गमः पक्षी विहायसा व्योम्ना सहसा इगिति पतन् गच्छन् परितः समन्तात् परिभ्रम्य परिश्रमच्छेदाय श्रान्तिदूरीकरणाय गन्धर्वदतागृहोद्यानगतस्य खगेन्द्रनन्दिनीगृहारामस्थितस्य कवलितो प्रस्त आकाशाव- २० काशो येन तस्य कस्यचिन् शाखिनो विटरिना शाखाग्रे सविषादं यथा स्यात्तथा निषादति स्म निषण्णोऽमत् ।
६१३३. स चापहसितेति-अपहसितस्तिरस्कृतो मदहस्तिनी गन्धगजस्य मदाडम्बरी येन तथाभूतः स च कुमारी जीवकः पुनस्तदनु माररय स्मरस्य कराभ्यां हस्ताभ्यां निपतन् आसारो धारासंपातो
कुमार की अत्यधिक सुकुमारतामें संचार कर रहा था। उन्हींको प्राप्तिके उपाय खोजने में उसकी २५ बुद्धिलीन थी। अन्तमें उसने शोक दूर करने के लिए क्रीड़ाशुकको हाथमें ले उसे अपना सब मनोरथ बतलाया और उससे स्नेह, दीनता, अनुनय और लज्जाके साथ पूछा कि इस विषयमें-जीवन्धरकी प्राप्ति में क्या कोई उपाय है ? क्रीडाशुकने बड़ी धीरवाके साथ कहा कि हे मान: ! दोनतासे क्या काम है ? यदि यह कार्य पृथ्वीपर है तो मेरे द्वारा अवश्य ही सिद्ध किया जा सकता है । कामके द्वारा किये हुए उन्मादको धारण करनेवाली गुणमालाने क्रीडा- ३० शुककै उक्त वचन से प्रमाणकी परम कोटिको प्राप्त कर शोघ्र ही उसी क्रीडाशकको सन्देश के साथ जीवन्धर कुमार के पास भेजा। वह पनी भी आकाशमागसे सहसा उड़ता हुआ चारों ओर घूमा और अन्त में थकावट दूर करने के लिए गन्धर्वदत्ताके घर के किसी ऐसे वृक्ष की शाखाके अग्रभागपर कि जो आकाशके अवकाशको आच्छादित कर रहा था विपादसहित वैट गया।
६१३३. तदनन्तर जिन्होंने मदमाते हाथी के मदाडम्बरकी हँसी उड़ायी थी, कामदेव१. म० सौ कुमार्य सञ्च र दन्तः- । २. पार्यते सत्यमेव ।