________________
- वृत्तान्तकथनम् ] अष्टमी लम्मः
የ8 8 मान स्वामिनं निर्वर्ण्य पुननिर्वयं संयुगसंनाहमनिवर्तनीयविषादविषमयनीरधों निमज्जति, जातु दुर्जयदुजातोऽहं किमिह देह भारं मुधा चिरमुढ्वेति मन्युमोढयेन मुमूर्षुर्भवन्भाविभवदीयदिव्यमुखाम्भोजदर्शनशंभरतया संभूतेन भूतभवद्भाविगोचरखेचराधिपसुताहृदयपरिज्ञानानन्तरमपहतासुर्भवेयमिति विचारेण प्रतिषिद्धः प्रजावतीसदनमतिद्रुतमदुद्रुवम् । अपश्यं च तां परिवादिनीसंक्रमितेन भगवदर्हत्परमेश्वराभिष्टवेन कष्टां दशामापन्नमात्मानमुल्लाघयन्तीमुल्लोकवियोग- ५ रोगात्तग-धां गन्धर्वदत्ताम् | सायाकूतज्ञा मामादरकातर्यादात्मत्यागरागिणमवगच्छन्ती क्रिमेवं कृच्छायसे 1 स खलु सकलजगल्लालनीयाकृतिः सुकृतिनां पूर्वस्तव पूर्वजः केनापि लब्धपूर्वोप. कारेण यावरण यक्षेन्द्रेण स्वमन्दिरं नीतः। तदनु नुतनजामातृतां प्रति जनपदं प्रतिपद्यमानः
वधाभूते अतर्कितागतिना अचिन्तितीपस्थितेन केनचित् गगनं नभी नीयमानं स्वामिनं निरापयं दृष्ट्वा पुनः संयुगसंनाहं युद्धोद्योगं नित्यं दूरीकृष्य अनिवर्तनीयविषाद एव अदूरे करणीय दुःखमेव विषमयनीरधिर्गरका- १०
त्रस्तस्मिन् निमज्जति सति जातु कदाचित् दुर्जयं दुर्जातं पापसमूहो यस्य तथाभूगोऽहम् 'इह लोके चिरं सुधा निष्प्रयोजनं दहभारम् ऊहवा हवा किं किंप्रयोजनम' इति मन्युमोढगेन शोकतन्य मौख्येण भुमूपुमनुमिच्छन् भवन , भावी मविष्यत् भवदायदिग्यमुत्राम्भोजदर्शनेन शंभरः सुखसमूह। यस्य तस्य मावस्तता तया संभूतेन समुत्पन्नेन भूतं च भवरच मावि चेति भूतभवद्भावोनि तानि गोचराणि यस्यास्तधाभूता या खेचराधिपसुता गन्ववंदत्ता तस्या हृदयस्य परिज्ञानानन्तरम् अपहृतासुम॒तो भवेयम् इति विचारण १५ प्रतिषिद्धो निवारितः सन अति द्रुतमतिशीघ्र प्रजावतीसदनं भ्रातृजायाभवनम् अदुद्रुवम् अगमम् । अपश्यञ्चा. वकोश्या तां पूर्वोको परिवादिनी वीणा तस्यां संक्रमितेन मिलिनेन भगवाँश्चासावईन्परमेश्वरश्चेति भगवदहत्परमेश्वरस्तस्याभिश्वस्त न कष्टां दुःखपूर्णा दशा अवस्थाम् आपन्नं प्राप्तम् आस्मानम् उल्लावयन्ती । स्वस्थां कुर्वन्तीम, अकोकषियोगेन समुत्करविनयोगेनात्तो गृहीतो गन्धो हाँ यस्यास्तां गन्धर्वदत्तां भ्रातृ जायाम् । आकून हृच्चेष्टितं जानातीत्याकूतज्ञा सापि भ्रातृजाशपि माम् आदरकातर्यात् आत्मत्याग- २० रागिणमात्मघातोद्यतम् अवगच्छन्ती 'किमेवमनेन प्रकारेण कृन्ट्रायसे कष्टमनुमवसि। सकलजगता लाल नीया समाजनीया आकृतिर्यस्य तथाभूतः सुकृतिनां पुण्यात्मना पूर्व प्रमुखः स तव पूर्वजोऽग्रजः खलु निश्चयेन लब्धः प्रातः पूर्वमुपकारो येन तथाभूतेन भूतपूर्वो यक्ष इति यक्षचरस्तेन कुक्कुरचरेण केनापि यलेन्द्रण स्वमन्दिरं स्वभवनं नीतः प्राषितः । तदनु तदनन्तरं प्रतिजनपदं देशे देशे नूतनजामातृताम् जा रहा है। यह देख युद्धका अभिप्राय छोड़ सब अनिवर्तनीय दुःखरूपी विषमय सागरमें २५ निमग्न हो गये । बहुत भारी दुर्भाग्यसे युक्त मैंने किसी समय विचार किया कि 'यहाँ इस शरीरके भारको चिरकाल तक व्यर्थ ही क्यों धारण करूँ ?' इस शोक जनित मूढ़तासे मैं मरना ही चाहता था कि आपके दिव्य मुखकमलके दर्शनसे होनेवाला सुखका समूह मुझे प्राप्त होने वाला था अतः मुझे यह विचार उत्पन्न हुआ कि भूत वर्तमान और भविष्यत्की बात जानने वाली गन्धर्ववृत्ताके हृदयकी बात जानने के बाद ही मुझे मरना चाहिए'। इस ३० विचारने मुझे मरनेसे रोक दिया और मैं बड़ी शीघ्रतासे भावज-गन्धर्वदत्ताके घर गया। वहाँ मैंने उस गन्धर्व दत्ताको देखा कि जो कष्टमय अवस्थाको प्राप्त हुए अपने-आपको वीणामें मिले हुए भगवान् अहेन्त परमेष्ठीके स्तवनसे नीरोग कर रही थी तथा अत्यधिक वियोगसपी रोगने जिसका समस्त हर्ष हर लिया था। गन्धर्वदत्ता हृदयको ताड़नेवाली थी अतः मुझे आदरकी कातरतासे आत्मवातका अनुरागी जानती हुई बोली कि 'इस तरह दुःखी ३५ क्यों होते हो ? समस्त जगत्के द्वारा लालनीय आकृतिको धारण करनेवाले एवं पुण्यात्माओं. में अग्रसर तुम्हारे भाईको, उनसे पहले उपकार प्राप्त करनेवाला कुत्तेका जीव कोई यक्षेन्द्र